UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3302
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ / (1.2)
Par.?
tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam / (1.3)
Par.?
*
mayoktaṃ na śrutaṃ pūrvaṃ sahitaiḥ sarvayādavaiḥ / (1.4)
Par.?
*
atikrāntam atikrāntaṃ na nivartati karhicit / (1.5)
Par.?
*
śṛṇudhvaṃ sahitāḥ sarve mama vākyaṃ sahetukam // (1.6)
Par.?
nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān / (2.1)
Par.?
saṃmāno 'bhyadhikastena prayukto 'yam asaṃśayam // (2.2)
Par.?
arthalubdhān na vaḥ pārtho manyate sātvatān sadā / (3.1)
Par.?
svayaṃvaram anādhṛṣyaṃ manyate cāpi pāṇḍavaḥ // (3.2)
Par.?
pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate / (4.1)
Par.?
vikrayaṃ cāpyapatyasya kaḥ kuryāt puruṣo bhuvi // (4.2)
Par.?
etān doṣāṃśca kaunteyo dṛṣṭavān iti me matiḥ / (5.1)
Par.?
ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ // (5.2)
Par.?
ucitaścaiva saṃbandhaḥ subhadrā ca yaśasvinī / (6.1)
Par.?
eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti // (6.2)
Par.?
bharatasyānvaye jātaṃ śaṃtanośca mahātmanaḥ / (7.1)
Par.?
kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam // (7.2)
Par.?
na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet / (8.1)
Par.?
*
varjayitvā virūpākṣaṃ bhaganetraharaṃ haram / (8.2)
Par.?
api sarveṣu lokeṣu sendrarudreṣu māriṣa // (8.3)
Par.?
sa ca nāma rathastādṛṅ madīyāste ca vājinaḥ / (9.1)
Par.?
*
mama śastrāṇyaśeṣeṇa tūṇī cākṣayasāyakau / (9.2)
Par.?
yoddhā pārthaśca śīghrāstraḥ ko nu tena samo bhavet // (9.3)
Par.?
tam anudrutya sāntvena parameṇa dhanaṃjayam / (10.1)
Par.?
nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ // (10.2)
Par.?
yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram / (11.1)
Par.?
praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ / (11.2)
Par.?
*
pitṛṣvasāyāḥ putro me saṃbandhaṃ nārhati dviṣām // (11.3)
Par.?
tacchrutvā vāsudevasya tathā cakrur janādhipa / (12.1)
Par.?
*
vaiśaṃpāyanaḥ / (12.2)
Par.?
*
udyogaṃ kṛtavantaste bherīṃ saṃnādya yādavāḥ / (12.3)
Par.?
*
arjunastu tadā śrutvā bherīsaṃnādanaṃ mahat / (12.4)
Par.?
*
kaunteyastvaramāṇastu subhadrām abhyabhāṣata / (12.5)
Par.?
*
āyānti vṛṣṇayaḥ sarve sasuhṛjjanabāndhavāḥ / (12.6)
Par.?
*
tvadarthaṃ yoddhukāmāste madaraktāntalocanāḥ / (12.7)
Par.?
*
pramattān aśucīn mūḍhān surāmattān narādhamān / (12.8)
Par.?
*
vāmino vāśinādīṃstu kariṣyāmi śarottamaiḥ / (12.9)
Par.?
*
utāho vā madonmattān nayiṣyāmi yamakṣayam / (12.10)
Par.?
*
evam uktvā priyāṃ pārtho nyavartata mahābalaḥ / (12.11)
Par.?
*
nivartamānaṃ dṛṣṭvaiva subhadrā trastatāṃ gatā / (12.12)
Par.?
*
evaṃ mā vada pārtheti pādayoḥ patitā tadā / (12.13)
Par.?
*
subhadrā nu kalir jātā vṛṣṇīnāṃ nidhanāya ca / (12.14)
Par.?
*
evaṃ bruvantaḥ paurāste janavādaṃ janāḥ prabho / (12.15)
Par.?
*
mama śokaṃ vivardhanti tasmāt pāpaṃ na cintaya / (12.16)
Par.?
*
parivādabhayān muktā tvatprasādād bhavāmyaham / (12.17)
Par.?
*
evam uktastataḥ pārthaḥ priyayā bhadrayā tadā / (12.18)
Par.?
*
gamanāya matiṃ cakre pārthaḥ satyaparākramaḥ / (12.19)
Par.?
*
smitapūrvaṃ tadābhāṣya pariṣvajya priyāṃ tadā / (12.20)
Par.?
*
utthāpya ca punaḥ pārtho yāhi yāhīti so 'bravīt / (12.21)
Par.?
*
tataḥ subhadrā tvaritā raśmīn saṃgṛhya pāṇinā / (12.22)
Par.?
*
codayāmāsa javanāñ śīghram aśvān kṛtatvarā / (12.23)
Par.?
*
tatastu kṛtasaṃnāhā vṛṣṇivīrāḥ samāhitāḥ / (12.24)
Par.?
*
pratyānayārthaṃ pārthasya javanaisturagottamaiḥ / (12.25)
Par.?
*
rājamārgam anuprāptā dṛṣṭvā pārthasya vikramam / (12.26)
Par.?
*
prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca / (12.27)
Par.?
*
arjunasya śarān dṛṣṭvā vismayaṃ paramaṃ gatāḥ / (12.28)
Par.?
*
keśavasya vacastathyaṃ manyamānāstu yādavāḥ / (12.29)
Par.?
*
atītya śailaṃ raivatakaṃ śrutvā tu vipṛthor vacaḥ / (12.30)
Par.?
*
arjunena kṛtaṃ śrutvā gantukāmāstu vṛṣṇayaḥ / (12.31)
Par.?
*
śrutvā dūraṃ gataṃ pārthaṃ nyavartanta narādhipāḥ / (12.32)
Par.?
*
purodyānānyatikramya viśālaṃ ca girivrajam / (12.33)
Par.?
*
sānuṃ muñjāvataṃ caiva vanānyupavanāni ca / (12.34)
Par.?
*
puṇyeṣvānartarāṣṭreṣu vāpīpadmasarāṃsi ca / (12.35)
Par.?
*
prāpya dhenumatītīrtham aśvarodhasaraḥ prati / (12.36)
Par.?
*
prekṣyāvartaṃ tataḥ śailam arbudaṃ ca nagottamam / (12.37)
Par.?
*
ārācchṛṅgam upasthāya tīrtvā kāravatīṃ nadīm / (12.38)
Par.?
*
prāpya sālveyarāṣṭrāṇi niṣadhān abhyatītya ca / (12.39)
Par.?
*
devāpṛthupuraṃ paśyan sarvataḥ susamāhitaḥ / (12.40)
Par.?
*
tam atītya mahābāhur devāraṇyam apaśyata / (12.41)
Par.?
*
pūjayāmāsur āyāntaṃ devāraṇyamaharṣayaḥ / (12.42)
Par.?
*
sa vanāni nadīḥ śailān giriprasravaṇāni ca / (12.43)
Par.?
*
atītya ca tathā pārthaḥ subhadrāsārathistadā / (12.44)
Par.?
*
kauravaṃ viṣayaṃ prāpya viśaṅkaḥ samapadyata / (12.45)
Par.?
*
sodaryāṇāṃ mahābāhuḥ siṃhāśayam ivāśayam / (12.46)
Par.?
*
dūrād upavanopetāṃ dāśārhapratimāṃ purīm / (12.47)
Par.?
*
krośamātre purasyāsīd goṣṭhaḥ pārthasya śobhanaḥ / (12.48)
Par.?
*
tatrābhīyāt sa bībhatsur niviṣṭo yadukanyayā / (12.49)
Par.?
*
tataḥ subhadrāṃ satkṛtya pārtho vacanam abravīt / (12.50)
Par.?
*
gopālikānāṃ veṣeṇa gaccha tvaṃ vṛjinaṃ puram / (12.51)
Par.?
*
kāmavyāhāriṇī kṛṣṇā rocatāṃ te vaco mama / (12.52)
Par.?
*
dṛṣṭvā tu paruṣaṃ brūyāt saha tatra mayā gatām / (12.53)
Par.?
*
anyaveṣeṇa tu gatāṃ dṛṣṭvā sā tvāṃ priyaṃ vadet / (12.54)
Par.?
*
yat tu sā prathamaṃ brūyān na tasyāsti nivartanam / (12.55)
Par.?
*
tasmān mānaṃ ca darpaṃ ca vyapanīya svayaṃ vraja / (12.56)
Par.?
*
tasya tad vacanaṃ śrutvā subhadrā pratyabhāṣata / (12.57)
Par.?
*
evam etat kariṣyāmi yathā tvaṃ pārtha bhāṣase / (12.58)
Par.?
*
subhadrāyā vacaḥ śrutvā suprītaḥ pākaśāsaniḥ / (12.59)
Par.?
*
gopālān sa samānīya tvarito vākyam abravīt / (12.60)
Par.?
*
taruṇyaḥ santi yāvantyastāḥ sarvā vrajayoṣitaḥ / (12.61)
Par.?
*
āgacchantu gamiṣyantyā bhadrayā saha saṃgatāḥ / (12.62)
Par.?
*
indraprasthaṃ puravaraṃ kṛṣṇāṃ draṣṭuṃ yaśasvinīm / (12.63)
Par.?
*
etacchrutvā tu gopālair ānītā vrajayoṣitaḥ / (12.64)
Par.?
*
tatastābhiḥ parivṛtāṃ vrajastrībhir aninditām / (12.65)
Par.?
nivṛttaścārjunastatra vivāhaṃ kṛtavāṃstataḥ // (12.66)
Par.?
uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ / (13.1)
Par.?
*
vihṛtya ca yathākāmaṃ pūjito vṛṣṇinandanaiḥ / (13.2)
Par.?
puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ / (13.3)
Par.?
pūrṇe tu dvādaśe varṣe khāṇḍavaprastham āviśat // (13.4)
Par.?
abhigamya sa rājānaṃ vinayena samāhitaḥ / (14.1)
Par.?
abhyarcya brāhmaṇān pārtho draupadīm abhijagmivān // (14.2)
Par.?
taṃ draupadī pratyuvāca praṇayāt kurunandanam / (15.1)
Par.?
tatraiva gaccha kaunteya yatra sā sātvatātmajā / (15.2)
Par.?
subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate // (15.3)
Par.?
tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ / (16.1)
Par.?
sāntvayāmāsa bhūyaśca kṣamayāmāsa cāsakṛt // (16.2)
Par.?
subhadrāṃ tvaramāṇaśca raktakauśeyavāsasam / (17.1)
Par.?
pārthaḥ prasthāpayāmāsa kṛtvā gopālikāvapuḥ // (17.2)
Par.?
sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī / (18.1)
Par.?
*
gopālikāmadhyagatā prayayau vrajinaṃ puram / (18.2)
Par.?
*
tataḥ puravaraśreṣṭham indraprasthaṃ yaśasvinī / (18.3)
Par.?
*
tvaritā khāṇḍavaprastham āsasāda viveśa ca / (18.4)
Par.?
bhavanaṃ śreṣṭham āsādya vīrapatnī varāṅganā / (18.5)
Par.?
vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī / (18.6)
Par.?
*
tāṃ kuntī cārusarvāṅgīm upājighrata mūrdhani / (18.7)
Par.?
*
prītyā paramayā yuktā āśīrbhir yuñjatātulām // (18.8)
Par.?
tato 'bhigamya tvaritā pūrṇendusadṛśānanā / (19.1)
Par.?
vavande draupadīṃ bhadrā preṣyāham iti cābravīt // (19.2)
Par.?
pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām / (20.1)
Par.?
sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ / (20.2)
Par.?
*
vīrasūr bhava bhadre tvaṃ bhava bhartṛpriyā tathā / (20.3)
Par.?
*
ojasā nibhṛtā bahvīr uvāca paramāśiṣaḥ / (20.4)
Par.?
tathaiva muditā bhadrā tām uvācaivam astviti / (20.5)
Par.?
*
tataḥ subhadrāṃ vārṣṇeyīṃ pariṣvajya śubhānanām / (20.6)
Par.?
*
aṅke niveśya muditā vāsudevaṃ praśasya tu / (20.7)
Par.?
*
tataḥ kilakilāśabdaḥ kṣaṇena samapadyata / (20.8)
Par.?
*
harṣād ānartayodhānām āsādya vṛjinaṃ puram / (20.9)
Par.?
*
devaputraprakāśāste jāmbūnadamayadhvajāḥ / (20.10)
Par.?
*
pṛṣṭhato 'nuyayuḥ pārthaṃ puruhūtam ivāmarāḥ / (20.11)
Par.?
*
gobhir uṣṭraiḥ sadaśvaiśca yuktāni bahulā janāḥ / (20.12)
Par.?
*
dadṛśur yānamukhyāni dāśārhapuravāsinām / (20.13)
Par.?
*
tataḥ puravare yūnāṃ praharṣaḥ samajāyata / (20.14)
Par.?
*
prabhāsād āgataṃ pārthaṃ dṛṣṭvā svam iva bāndhavam / (20.15)
Par.?
*
so 'bhiyāya puraśreṣṭhaṃ dāśārhagaṇasaṃvṛtaḥ / (20.16)
Par.?
*
pauraiḥ puravaraiḥ prītyā parayā cābhinanditaḥ / (20.17)
Par.?
*
prāpya cāntaḥpuradvāram avaruhya dhanaṃjayaḥ / (20.18)
Par.?
*
vavande dhaumyam āsādya mātaraṃ ca dhanaṃjayaḥ / (20.19)
Par.?
*
spṛṣṭvā ca caraṇau rājño bhīmasya ca dhanaṃjayaḥ / (20.20)
Par.?
*
yamābhyāṃ vandito hṛṣṭaḥ sasvaje 'bhinananda ca / (20.21)
Par.?
*
brāhmaṇapramukhān sarvān bhrātṛbhiḥ saha saṃgataḥ / (20.22)
Par.?
*
yathārhaṃ mānayāmāsa paurajānapadān api / (20.23)
Par.?
*
tatrasthānyanuyātrāṇi pradāya gurave vadhūm / (20.24)
Par.?
*
pūjayāṃcakrur āsādya kuntīputraṃ yudhiṣṭhiram / (20.25)
Par.?
*
purastād eva teṣāṃ tu sa mahātmā mahāyaśāḥ / (20.26)
Par.?
*
pūjanārho 'bhavad rājā yathaiva gadapūrvajaḥ / (20.27)
Par.?
*
pāṇḍavena yathārhaṃ te pūjārheṇa supūjitāḥ / (20.28)
Par.?
*
nyaviśantābhyanujñātā rājñā tuṣṭā yaśasvinā / (20.29)
Par.?
*
tām adīnām adīnārhāṃ subhadrāṃ prītivardhinīm / (20.30)
Par.?
*
sākṣācchriyam amanyanta pārthāḥ kṛṣṇasahodarām / (20.31)
Par.?
*
gurūṇāṃ śvaśurāṇāṃ ca devarāṇāṃ tathaiva ca / (20.32)
Par.?
*
subhadrā svena vṛttena babhūva paramapriyā // (20.33)
Par.?
tataste hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ / (21.1)
Par.?
kuntī ca paramaprītā babhūva janamejaya / (21.2)
Par.?
*
yudhiṣṭhiramukhāḥ prītā babhūvur janamejaya / (21.3)
Par.?
*
kuntī ca paramaprītā kṛṣṇā ca satataṃ tathā / (21.4)
Par.?
*
vaiśaṃpāyanaḥ / (21.5)
Par.?
*
atha śuśrāva nirvṛtte vṛṣṇīnāṃ paramotsave / (21.6)
Par.?
*
arjunena hṛtāṃ bhadrāṃ śaṅkhacakragadādharaḥ / (21.7)
Par.?
*
purastād eva paurāṇāṃ saṃśayaḥ samajāyata / (21.8)
Par.?
*
jānatā vāsudevena vāsito bharatarṣabhaḥ / (21.9)
Par.?
*
lokasya viditaṃ hyadya pūrvaṃ vipṛthunā yathā / (21.10)
Par.?
*
sāntvayitvābhyanujñāto bhadrayā saha saṃgataḥ / (21.11)
Par.?
*
ditsatā sodarāṃ tasmai patatrivaraketunā / (21.12)
Par.?
*
arhate puruṣendrāya pārthāyāyatalocanām / (21.13)
Par.?
*
satkṛtya pāṇḍavaśreṣṭhaṃ preṣayāmāsa cārjunam / (21.14)
Par.?
*
bhadrayā saha bībhatsuḥ prāpito vrajiṇaḥ puram // (21.15)
Par.?
śrutvā tu puṇḍarīkākṣaḥ samprāptaṃ svapurottamam / (22.1)
Par.?
arjunaṃ pāṇḍavaśreṣṭham indraprasthagataṃ tadā / (22.2)
Par.?
*
yiyāsuḥ khāṇḍavaprastham āmantrayata keśavaḥ / (22.3)
Par.?
*
pūrvaṃ satkṛtya rājānam āhukaṃ madhusūdanaḥ / (22.4)
Par.?
*
rājā vipṛthur akrūraḥ saṃkarṣaṇaviḍūrathau / (22.5)
Par.?
*
pitrā ca puruṣendreṇa purastād abhimānitaḥ / (22.6)
Par.?
*
saṃprītaḥ prīyamāṇena vṛṣṇirājñā janārdanaḥ / (22.7)
Par.?
*
abhimantryābhyanujñāto yojayāmāsa vāhinīm / (22.8)
Par.?
*
tatastu yānānyāsādya dāśārhapuravāsinām / (22.9)
Par.?
*
siṃhanādaḥ prahṛṣṭānāṃ kṣaṇena samapadyata / (22.10)
Par.?
*
yojayantaḥ sadaśvāṃśca yānayugyaṃ rathāṃstathā / (22.11)
Par.?
*
gajāṃśca paramaprītāḥ samapadyanta vṛṣṇayaḥ // (22.12)
Par.?
ājagāma viśuddhātmā saha rāmeṇa keśavaḥ / (23.1)
Par.?
vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ // (23.2)
Par.?
bhrātṛbhiśca kumāraiśca yodhaiśca śataśo vṛtaḥ / (24.1)
Par.?
sainyena mahatā śaurir abhiguptaḥ paraṃtapaḥ // (24.2)
Par.?
tatra dānapatir dhīmān ājagāma mahāyaśāḥ / (25.1)
Par.?
akrūro vṛṣṇivīrāṇāṃ senāpatir ariṃdamaḥ // (25.2)
Par.?
anādhṛṣṭir mahātejā uddhavaśca mahāyaśāḥ / (26.1)
Par.?
sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ // (26.2)
Par.?
satyakaḥ sātyakiścaiva kṛtavarmā ca sātvataḥ / (27.1)
Par.?
pradyumnaścaiva sāmbaśca niśaṭhaḥ śaṅkur eva ca // (27.2)
Par.?
cārudeṣṇaśca vikrānto jhillī vipṛthur eva ca / (28.1)
Par.?
sāraṇaśca mahābāhur gadaśca viduṣāṃ varaḥ // (28.2)
Par.?
ete cānye ca bahavo vṛṣṇibhojāndhakāstathā / (29.1)
Par.?
ājagmuḥ khāṇḍavaprastham ādāya haraṇaṃ bahu / (29.2)
Par.?
*
anvāhāraṃ samādāya pṛthag vṛṣṇipurogamāḥ / (29.3)
Par.?
*
prayayuḥ siṃhanādena subhadrām avalokakāḥ / (29.4)
Par.?
*
te tvadīrgheṇa kālena kṛṣṇena saha yādavāḥ / (29.5)
Par.?
*
puram āsādya pārthānāṃ parāṃ prītim avāpnuvan // (29.6)
Par.?
tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam / (30.1)
Par.?
pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā // (30.2)
Par.?
tābhyāṃ pratigṛhītaṃ tad vṛṣṇicakraṃ samṛddhimat / (31.1)
Par.?
viveśa khāṇḍavaprasthaṃ patākādhvajaśobhitam // (31.2)
Par.?
siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam / (32.1)
Par.?
candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam // (32.2)
Par.?
dahyatāguruṇā caiva deśe deśe sugandhinā / (33.1)
Par.?
*
gandhoddāmam ivākāśaṃ babhūva janamejaya / (33.2)
Par.?
susaṃmṛṣṭajanākīrṇaṃ vaṇigbhir upaśobhitam // (33.3)
Par.?
pratipede mahābāhuḥ saha rāmeṇa keśavaḥ / (34.1)
Par.?
vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ // (34.2)
Par.?
sampūjyamānaḥ pauraiśca brāhmaṇaiśca sahasraśaḥ / (35.1)
Par.?
viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam // (35.2)
Par.?
yudhiṣṭhirastu rāmeṇa samāgacchad yathāvidhi / (36.1)
Par.?
mūrdhni keśavam āghrāya paryaṣvajata bāhunā // (36.2)
Par.?
taṃ prīyamāṇaṃ kṛṣṇastu vinayenābhyapūjayat / (37.1)
Par.?
bhīmaṃ ca puruṣavyāghraṃ vidhivat pratyapūjayat // (37.2)
Par.?
tāṃśca vṛṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ / (38.1)
Par.?
pratijagrāha satkārair yathāvidhi yathopagam // (38.2)
Par.?
guruvat pūjayāmāsa kāṃścit kāṃścid vayasyavat / (39.1)
Par.?
kāṃścid abhyavadat premṇā kaiścid apyabhivāditaḥ / (39.2)
Par.?
*
tataḥ pṛthā ca pārthāśca muditāḥ kṛṣṇayā saha / (39.3)
Par.?
*
puṇḍarīkākṣam āsādya babhūvur muditendriyāḥ / (39.4)
Par.?
*
harṣād abhigatau dṛṣṭvā saṃkarṣaṇajanārdanau / (39.5)
Par.?
*
bandhumantaṃ pṛthā pārthaṃ yudhiṣṭhiram amanyata / (39.6)
Par.?
*
tataḥ saṃkarṣaṇākrūrāvaprameyāvadīnavat / (39.7)
Par.?
*
bhadravatyai subhadrāyai dhanaugham upajahratuḥ / (39.8)
Par.?
*
pravālāni ca vastrāṇi bhūṣaṇāni sahasraśaḥ / (39.9)
Par.?
*
kuthāstaraparistomān vyāghrājinapuraskṛtān / (39.10)
Par.?
*
vividhaiścaiva ratnaughair dīptaprabham ajāyata / (39.11)
Par.?
*
śayanāsanayānaiśca yudhiṣṭhiraniveśanam / (39.12)
Par.?
*
tataḥ prītikaro yūnāṃ vivāhaparamotsavaḥ / (39.13)
Par.?
*
bhadravatyai subhadrāyai saptarātram avartata // (39.14)
Par.?
tato dadau vāsudevo janyārthe dhanam uttamam / (40.1)
Par.?
haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ // (40.2)
Par.?
rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām / (41.1)
Par.?
caturyujām upetānāṃ sūtaiḥ kuśalasaṃmataiḥ / (41.2)
Par.?
*
bāhlīkasindhujātānāṃ kāmbojānāṃ śataṃ śatam / (41.3)
Par.?
*
haraṇārthaṃ dadau kṛṣṇasturagāṇāṃ janeśvara / (41.4)
Par.?
sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca // (41.5)
Par.?
śrīmān māthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām / (42.1)
Par.?
*
dadau pārthāya śuddhātmā sahasrāṇyekaviṃśatim / (42.2)
Par.?
vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām / (42.3)
Par.?
dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam / (42.4)
Par.?
*
gajānāṃ nityamattānāṃ sādibhiḥ samadhiṣṭhitām / (42.5)
Par.?
*
meghābhānāṃ dadau kṛṣṇaḥ sahasram asitekṣaṇaḥ / (42.6)
Par.?
*
kāmbojāraṭṭabāhlīkasindhujātāṃśca bhārata / (42.7)
Par.?
*
suvarṇakṛtasaṃnāhān ghaṇṭānādavināditān / (42.8)
Par.?
*
śvetacāmarasaṃchannān sarvaśastrair alaṃkṛtān / (42.9)
Par.?
*
jātyaśvānāṃ sahasrāṇi pañcāśat pradadau tadā / (42.10)
Par.?
*
hayānāṃ candrasaṃkāśaṃ śyāmakarṇān dadau śatam // (42.11)
Par.?
tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām / (43.1)
Par.?
śatānyañjanakeśīnāṃ śvetānāṃ pañca pañca ca / (43.2)
Par.?
*
śibikānāṃ sahasraṃ ca pradadau madhusūdanaḥ / (43.3)
Par.?
*
prācyānāṃ ca pratīcyānāṃ bāhlīkānāṃ janārdanaḥ / (43.4)
Par.?
*
dadau śatasahasraṃ vai kanyādhanam anuttamam // (43.5)
Par.?
snāpanotsādane caiva suyuktaṃ vayasānvitam / (44.1)
Par.?
*
bhojane pācane tathā / (44.2)
Par.?
*
ādhānodvāsane caiva preraṇe yatra yatra ca / (44.3)
Par.?
*
anulepe ca gandhānāṃ peṣaṇe ca vicakṣaṇam / (44.4)
Par.?
*
sarvakarmaṇi niṣṇātaṃ / (44.5)
Par.?
strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām // (44.6)
Par.?
suvarṇaśatakaṇṭhīnām arogāṇāṃ suvāsasām / (45.1)
Par.?
paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ / (45.2)
Par.?
*
pṛṣṭhyānām api cāśvānāṃ bāhlijānāṃ janārdanaḥ / (45.3)
Par.?
*
dadau śatasahasrākhyaṃ kanyādhanam anuttamam // (45.4)
Par.?
kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ / (46.1)
Par.?
manuṣyabhārān dāśārho dadau daśa janārdanaḥ / (46.2)
Par.?
*
bhūṣaṇānāṃ tu mukhyānāṃ śatabhāraṃ dadau dhanam / (46.3)
Par.?
*
muktāhārāṇi śubhrāṇi śatasaṃkhyāni keśavaḥ / (46.4)
Par.?
*
pravālānāṃ sahasraṃ ca tathānyān api bhārata / (46.5)
Par.?
*
suvarṇapādapīṭhānāṃ mahārhāstaraṇāṃstathā / (46.6)
Par.?
*
paryaṅkāṇāṃ sahasraṃ ca dadau kanyādhanaṃ tadā // (46.7)
Par.?
gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam / (47.1)
Par.?
girikūṭanikāśānāṃ samareṣvanivartinām / (47.2)
Par.?
*
suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān // (47.3)
Par.?
kᄆptānāṃ paṭughaṇṭānāṃ varāṇāṃ hemamālinām / (48.1)
Par.?
hastyārohair upetānāṃ sahasraṃ sāhasapriyaḥ / (48.2)
Par.?
*
sthitānāṃ baddhaghaṇṭānāṃ gatānāṃ gocaraṃ bhuvaḥ / (48.3)
Par.?
*
mahiṣīṇām adād bhūripayasām ayutadvayam / (48.4)
Par.?
*
pradadau vāsudevastu vasudevājñayā tadā // (48.5)
Par.?
rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī / (49.1)
Par.?
prīyamāṇo haladharaḥ saṃbandhaprītim āvahan // (49.2)
Par.?
sa mahādhanaratnaugho vastrakambalaphenavān / (50.1)
Par.?
mahāgajamahāgrāhaḥ patākāśaivalākulaḥ // (50.2)
Par.?
pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ / (51.1)
Par.?
pūrṇam āpūrayaṃsteṣāṃ dviṣacchokāvaho 'bhavat // (51.2)
Par.?
pratijagrāha tat sarvaṃ dharmarājo yudhiṣṭhiraḥ / (52.1)
Par.?
*
baladevastato madhu / (52.2)
Par.?
*
divārātraṃ ca satataṃ sānujair adhikaṃ madhu / (52.3)
Par.?
*
drākṣāprabhavam atyantaṃ kāpiśāyanam eva ca / (52.4)
Par.?
*
divyamākṣikasaṃmiśram āsavaṃ ca manoramam / (52.5)
Par.?
*
padmarāgendranīlādibhājaneṣu vyavasthitam / (52.6)
Par.?
*
raupyasauvarṇamukhyeṣu caṣakeṣu papuḥ surām / (52.7)
Par.?
*
pāṇḍavo 'pi ca dharmātmā / (52.8)
Par.?
pūjayāmāsa tāṃścaiva vṛṣṇyandhakamahārathān // (52.9)
Par.?
te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ / (53.1)
Par.?
vijahrur amarāvāse narāḥ sukṛtino yathā // (53.2)
Par.?
tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ / (54.1)
Par.?
*
āsavaiśca mahādhanaiḥ pītvā pītvā tu maireyān / (54.2)
Par.?
yathāyogaṃ yathāprīti vijahruḥ kuruvṛṣṇayaḥ // (54.3)
Par.?
evam uttamavīryāste vihṛtya divasān bahūn / (55.1)
Par.?
*
pūjya pārthān pṛthāṃ caiva bhadrāṃ ca yadupuṃgavāḥ / (55.2)
Par.?
*
keśavenābhyanujñātā gantukāmāḥ purīṃ prati / (55.3)
Par.?
pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm // (55.4)
Par.?
rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ / (56.1)
Par.?
*
rāmaḥ subhadrāṃ sampūjya pariṣvajya svasāṃ tadā / (56.2)
Par.?
*
nyāseti draupadīm uktvā paridāya mahābalaḥ / (56.3)
Par.?
*
pitṛṣvasāyāścaraṇāvabhivādya yayau tadā / (56.4)
Par.?
*
tasmin kāle pṛthā prītā pūjayāmāsa taṃ tadā / (56.5)
Par.?
*
vṛṣṇipravīrāḥ pārthaiśca pauraiśca paramārcitāḥ / (56.6)
Par.?
ratnānyādāya śubhrāṇi dattāni kurusattamaiḥ // (56.7)
Par.?
vāsudevastu pārthena tatraiva saha bhārata / (57.1)
Par.?
*
caturviṃśadahorātraṃ ramamāṇo mahābalaḥ / (57.2)
Par.?
uvāsa nagare ramye śakraprasthe mahāmanāḥ / (57.3)
Par.?
vyacarad yamunākūle pārthena saha bhārata / (57.4)
Par.?
*
mṛgān vidhyan varāhāṃśca reme sārdhaṃ kirīṭinā // (57.5)
Par.?
tataḥ subhadrā saubhadraṃ keśavasya priyā svasā / (58.1)
Par.?
jayantam iva paulomī dyutimantam ajījanat // (58.2)
Par.?
dīrghabāhuṃ mahāsattvam ṛṣabhākṣam ariṃdamam / (59.1)
Par.?
subhadrā suṣuve vīram abhimanyuṃ nararṣabham // (59.2)
Par.?
abhīśca manyumāṃścaiva tatastam arimardanam / (60.1) Par.?
abhimanyum iti prāhur ārjuniṃ puruṣarṣabham // (60.2)
Par.?
sa sātvatyām atirathaḥ saṃbabhūva dhanaṃjayāt / (61.1)
Par.?
makhe nirmathyamānād vā śamīgarbhāddhutāśanaḥ // (61.2)
Par.?
yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ / (62.1)
Par.?
ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃśca tāvataḥ // (62.2)
Par.?
dayito vāsudevasya bālyāt prabhṛti cābhavat / (63.1)
Par.?
pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ // (63.2)
Par.?
janmaprabhṛti kṛṣṇaśca cakre tasya kriyāḥ śubhāḥ / (64.1)
Par.?
sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī // (64.2)
Par.?
catuṣpādaṃ daśavidhaṃ dhanurvedam ariṃdamaḥ / (65.1)
Par.?
arjunād veda vedajñāt sakalaṃ divyamānuṣam // (65.2)
Par.?
vijñāneṣvapi cāstrāṇāṃ sauṣṭhave ca mahābalaḥ / (66.1)
Par.?
kriyāsvapi ca sarvāsu viśeṣān abhyaśikṣayat // (66.2)
Par.?
āgame ca prayoge ca cakre tulyam ivātmanaḥ / (67.1)
Par.?
tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanaṃjayaḥ // (67.2)
Par.?
sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam / (68.1)
Par.?
durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam // (68.2)
Par.?
siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam / (69.1)
Par.?
meghadundubhinirghoṣaṃ pūrṇacandranibhānanam // (69.2)
Par.?
kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau / (70.1)
Par.?
dadarśa putraṃ bībhatsur maghavān iva taṃ yathā // (70.2)
Par.?
pāñcālyapi ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā / (71.1)
Par.?
lebhe pañca sutān vīrāñ śubhān pañcācalān iva // (71.2)
Par.?
yudhiṣṭhirāt prativindhyaṃ sutasomaṃ vṛkodarāt / (72.1)
Par.?
arjunācchrutakarmāṇaṃ śatānīkaṃ ca nākulim // (72.2)
Par.?
sahadevācchrutasenam etān pañca mahārathān / (73.1)
Par.?
pāñcālī suṣuve vīrān ādityān aditir yathā // (73.2)
Par.?
śāstrataḥ prativindhyaṃ tam ūcur viprā yudhiṣṭhiram / (74.1)
Par.?
parapraharaṇajñāne prativindhyo bhavatvayam // (74.2)
Par.?
sute somasahasre tu somārkasamatejasam / (75.1)
Par.?
sutasomaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ // (75.2)
Par.?
śrutaṃ karma mahat kṛtvā nivṛttena kirīṭinā / (76.1)
Par.?
jātaḥ putrastavetyevaṃ śrutakarmā tato 'bhavat // (76.2)
Par.?
śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ / (77.1)
Par.?
cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam // (77.2)
Par.?
tatastvajījanat kṛṣṇā nakṣatre vahnidaivate / (78.1)
Par.?
sahadevāt sutaṃ tasmācchrutaseneti taṃ viduḥ // (78.2)
Par.?
ekavarṣāntarāstveva draupadeyā yaśasvinaḥ / (79.1)
Par.?
anvajāyanta rājendra parasparahite ratāḥ // (79.2)
Par.?
jātakarmāṇyānupūrvyāccūḍopanayanāni ca / (80.1)
Par.?
cakāra vidhivad dhaumyasteṣāṃ bharatasattama // (80.2)
Par.?
kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ / (81.1)
Par.?
jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam // (81.2)
Par.?
devagarbhopamaiḥ putrair vyūḍhoraskair mahābalaiḥ / (82.1)
Par.?
anvitā rājaśārdūla pāṇḍavā mudam āpnuvan // (82.2)
Par.?
Duration=0.53412008285522 secs.