Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3283
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaskaram / (1.2) Par.?
anujagmur mahātmāno brāhmaṇā vedapāragāḥ // (1.3) Par.?
vedavedāṅgavidvāṃsas tathaivādhyātmacintakāḥ / (2.1) Par.?
caukṣāśca bhagavadbhaktāḥ sūtāḥ paurāṇikāśca ye // (2.2) Par.?
kathakāścāpare rājañ śramaṇāśca vanaukasaḥ / (3.1) Par.?
divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ // (3.2) Par.?
etaiścānyaiśca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ / (4.1) Par.?
vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ // (4.2) Par.?
ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca / (5.1) Par.?
saritaḥ sāgarāṃścaiva deśān api ca bhārata // (5.2) Par.?
puṇyāni caiva tīrthāni dadarśa bharatarṣabha / (6.1) Par.?
sa gaṅgādvāram āsādya niveśam akarot prabhuḥ // (6.2) Par.?
tatra tasyādbhutaṃ karma śṛṇu me janamejaya / (7.1) Par.?
kṛtavān yad viśuddhātmā pāṇḍūnāṃ pravaro rathī // (7.2) Par.?
niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata / (8.1) Par.?
agnihotrāṇi viprāste prāduścakrur anekaśaḥ // (8.2) Par.?
teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca / (9.1) Par.?
kṛtapuṣpopahāreṣu tīrāntaragateṣu ca // (9.2) Par.?
kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ / (10.1) Par.?
śuśubhe 'tīva tad rājan gaṅgādvāraṃ mahātmabhiḥ // (10.2) Par.?
tathā paryākule tasmin niveśe pāṇḍunandanaḥ / (11.1) Par.?
abhiṣekāya kaunteyo gaṅgām avatatāra ha // (11.2) Par.?
tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān / (12.1) Par.?
uttitīrṣur jalād rājann agnikāryacikīrṣayā // (12.2) Par.?
apakṛṣṭo mahābāhur nāgarājasya kanyayā / (13.1) Par.?
antarjale mahārāja ulūpyā kāmayānayā / (13.2) Par.?
*gṛhītvā svapitur veśma nīto 'yaṃ pāṇḍunandanaḥ // (13.3) Par.?
dadarśa pāṇḍavastatra pāvakaṃ susamāhitam / (14.1) Par.?
kauravyasyātha nāgasya bhavane paramārcite // (14.2) Par.?
tatrāgnikāryaṃ kṛtavān kuntīputro dhanaṃjayaḥ / (15.1) Par.?
aśaṅkamānena hutastenātuṣyaddhutāśanaḥ // (15.2) Par.?
agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā / (16.1) Par.?
prahasann iva kaunteya idaṃ vacanam abravīt // (16.2) Par.?
kim idaṃ sāhasaṃ bhīru kṛtavatyasi bhāmini / (17.1) Par.?
kaścāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā // (17.2) Par.?
ulūpyuvāca / (18.1) Par.?
airāvatakule jātaḥ kauravyo nāma pannagaḥ / (18.2) Par.?
tasyāsmi duhitā pārtha ulūpī nāma pannagī // (18.3) Par.?
sāhaṃ tvām abhiṣekārtham avatīrṇaṃ samudragām / (19.1) Par.?
dṛṣṭavatyeva kaunteya kandarpeṇāsmi mūrchitā // (19.2) Par.?
tāṃ mām anaṅgamathitāṃ tvatkṛte kurunandana / (20.1) Par.?
ananyāṃ nandayasvādya pradānenātmano rahaḥ // (20.2) Par.?
arjuna uvāca / (21.1) Par.?
brahmacaryam idaṃ bhadre mama dvādaśavārṣikam / (21.2) Par.?
dharmarājena cādiṣṭaṃ nāham asmi svayaṃvaśaḥ // (21.3) Par.?
tava cāpi priyaṃ kartum icchāmi jalacāriṇi / (22.1) Par.?
anṛtaṃ noktapūrvaṃ ca mayā kiṃcana karhicit // (22.2) Par.?
kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet / (23.1) Par.?
na ca pīḍyeta me dharmastathā kuryāṃ bhujaṃgame // (23.2) Par.?
ulūpyuvāca / (24.1) Par.?
jānāmyahaṃ pāṇḍaveya yathā carasi medinīm / (24.2) Par.?
yathā ca te brahmacaryam idam ādiṣṭavān guruḥ // (24.3) Par.?
parasparaṃ vartamānān drupadasyātmajāṃ prati / (25.1) Par.?
yo no 'nupraviśen mohāt sa no dvādaśavārṣikam / (25.2) Par.?
vane cared brahmacaryam iti vaḥ samayaḥ kṛtaḥ // (25.3) Par.?
tad idaṃ draupadīhetor anyonyasya pravāsanam / (26.1) Par.?
*nāradasyājñayā tatra kṛtaṃ dharmariraṃsayā / (26.2) Par.?
*ekaḥ saṃvatsaraḥ pūrṇaḥ pañcadhā śakalīkṛtaḥ / (26.3) Par.?
*draupadyām eva kaunteya nāradasyābhyanujñayā / (26.4) Par.?
kṛtaṃ vastatra dharmārtham atra dharmo na duṣyati / (26.5) Par.?
*tvayā kāmapracārāya preritaṃ na hi yan manaḥ / (26.6) Par.?
*tasmāt tava pratyavāyo yujyate na hi kutracit // (26.7) Par.?
paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana / (27.1) Par.?
kṛtvā mama paritrāṇaṃ tava dharmo na lupyate // (27.2) Par.?
yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ / (28.1) Par.?
sa ca te dharma eva syād dattvā prāṇān mamārjuna // (28.2) Par.?
bhaktāṃ bhajasva māṃ pārtha satām etan mataṃ prabho / (29.1) Par.?
na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya // (29.2) Par.?
prāṇadānān mahābāho cara dharmam anuttamam / (30.1) Par.?
śaraṇaṃ ca prapannāsmi tvām adya puruṣottama // (30.2) Par.?
dīnān anāthān kaunteya parirakṣasi nityaśaḥ / (31.1) Par.?
sāhaṃ śaraṇam abhyemi roravīmi ca duḥkhitā // (31.2) Par.?
yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam / (32.1) Par.?
sa tvam ātmapradānena sakāmāṃ kartum arhasi // (32.2) Par.?
vaiśaṃpāyana uvāca / (33.1) Par.?
evam uktastu kaunteyaḥ pannageśvarakanyayā / (33.2) Par.?
kṛtavāṃstat tathā sarvaṃ dharmam uddiśya kāraṇam // (33.3) Par.?
sa nāgabhavane rātriṃ tām uṣitvā pratāpavān / (34.1) Par.?
*putram utpādayāmāsa tasyāṃ sa sumanoharam / (34.2) Par.?
*irāvantaṃ mahābhāgaṃ mahābalaparākramam / (34.3) Par.?
*prabhāte 'bhyuṣitolūpyā prāpitaḥ svaṃ niveśanam / (34.4) Par.?
udite 'bhyutthitaḥ sūrye kauravyasya niveśanāt / (34.5) Par.?
*ājagāmārjuno dhīmān gaṅgādvārāśramaṃ prati / (34.6) Par.?
*niścakrāma tadā pārthaḥ svam eva bhavanaṃ śubham / (34.7) Par.?
*āgatastu punastatra gaṅgādvāraṃ tayā saha / (34.8) Par.?
*parityajya gatā sādhvī ulūpī nijamandiram / (34.9) Par.?
*dattvā varam ajeyatvaṃ jale sarvatra bhārata / (34.10) Par.?
*sādhyā jalacarāḥ sarve bhaviṣyanti na saṃśayaḥ // (34.11) Par.?
Duration=0.35238003730774 secs.