UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3283
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaskaram / (1.2)
Par.?
anujagmur mahātmāno brāhmaṇā vedapāragāḥ // (1.3)
Par.?
vedavedāṅgavidvāṃsas tathaivādhyātmacintakāḥ / (2.1)
Par.?
caukṣāśca bhagavadbhaktāḥ sūtāḥ paurāṇikāśca ye // (2.2)
Par.?
kathakāścāpare rājañ śramaṇāśca vanaukasaḥ / (3.1)
Par.?
divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ // (3.2)
Par.?
etaiścānyaiśca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ / (4.1)
Par.?
vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ // (4.2)
Par.?
ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca / (5.1)
Par.?
saritaḥ sāgarāṃścaiva deśān api ca bhārata // (5.2)
Par.?
puṇyāni caiva tīrthāni dadarśa bharatarṣabha / (6.1)
Par.?
sa gaṅgādvāram āsādya niveśam akarot prabhuḥ // (6.2)
Par.?
tatra tasyādbhutaṃ karma śṛṇu me janamejaya / (7.1)
Par.?
kṛtavān yad viśuddhātmā pāṇḍūnāṃ pravaro rathī // (7.2)
Par.?
niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata / (8.1)
Par.?
agnihotrāṇi viprāste prāduścakrur anekaśaḥ // (8.2)
Par.?
teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca / (9.1)
Par.?
kṛtapuṣpopahāreṣu tīrāntaragateṣu ca // (9.2)
Par.?
kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ / (10.1)
Par.?
śuśubhe 'tīva tad rājan gaṅgādvāraṃ mahātmabhiḥ // (10.2)
Par.?
tathā paryākule tasmin niveśe pāṇḍunandanaḥ / (11.1)
Par.?
abhiṣekāya kaunteyo gaṅgām avatatāra ha // (11.2)
Par.?
tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān / (12.1)
Par.?
uttitīrṣur jalād rājann agnikāryacikīrṣayā // (12.2)
Par.?
apakṛṣṭo mahābāhur nāgarājasya kanyayā / (13.1)
Par.?
antarjale mahārāja ulūpyā kāmayānayā / (13.2)
Par.?
*
gṛhītvā svapitur veśma nīto 'yaṃ pāṇḍunandanaḥ // (13.3)
Par.?
dadarśa pāṇḍavastatra pāvakaṃ susamāhitam / (14.1)
Par.?
kauravyasyātha nāgasya bhavane paramārcite // (14.2)
Par.?
tatrāgnikāryaṃ kṛtavān kuntīputro dhanaṃjayaḥ / (15.1)
Par.?
aśaṅkamānena hutastenātuṣyaddhutāśanaḥ // (15.2)
Par.?
agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā / (16.1)
Par.?
prahasann iva kaunteya idaṃ vacanam abravīt // (16.2)
Par.?
kim idaṃ sāhasaṃ bhīru kṛtavatyasi bhāmini / (17.1)
Par.?
kaścāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā // (17.2)
Par.?
ulūpyuvāca / (18.1)
Par.?
airāvatakule jātaḥ kauravyo nāma pannagaḥ / (18.2)
Par.?
tasyāsmi duhitā pārtha ulūpī nāma pannagī // (18.3)
Par.?
sāhaṃ tvām abhiṣekārtham avatīrṇaṃ samudragām / (19.1)
Par.?
dṛṣṭavatyeva kaunteya kandarpeṇāsmi mūrchitā // (19.2)
Par.?
tāṃ mām anaṅgamathitāṃ tvatkṛte kurunandana / (20.1)
Par.?
ananyāṃ nandayasvādya pradānenātmano rahaḥ // (20.2)
Par.?
arjuna uvāca / (21.1)
Par.?
brahmacaryam idaṃ bhadre mama dvādaśavārṣikam / (21.2)
Par.?
dharmarājena cādiṣṭaṃ nāham asmi svayaṃvaśaḥ // (21.3)
Par.?
tava cāpi priyaṃ kartum icchāmi jalacāriṇi / (22.1)
Par.?
anṛtaṃ noktapūrvaṃ ca mayā kiṃcana karhicit // (22.2)
Par.?
kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet / (23.1)
Par.?
na ca pīḍyeta me dharmastathā kuryāṃ bhujaṃgame // (23.2)
Par.?
ulūpyuvāca / (24.1)
Par.?
jānāmyahaṃ pāṇḍaveya yathā carasi medinīm / (24.2)
Par.?
yathā ca te brahmacaryam idam ādiṣṭavān guruḥ // (24.3)
Par.?
parasparaṃ vartamānān drupadasyātmajāṃ prati / (25.1)
Par.?
yo no 'nupraviśen mohāt sa no dvādaśavārṣikam / (25.2)
Par.?
vane cared brahmacaryam iti vaḥ samayaḥ kṛtaḥ // (25.3)
Par.?
tad idaṃ draupadīhetor anyonyasya pravāsanam / (26.1)
Par.?
*
nāradasyājñayā tatra kṛtaṃ dharmariraṃsayā / (26.2)
Par.?
*
ekaḥ saṃvatsaraḥ pūrṇaḥ pañcadhā śakalīkṛtaḥ / (26.3)
Par.?
*
draupadyām eva kaunteya nāradasyābhyanujñayā / (26.4)
Par.?
kṛtaṃ vastatra dharmārtham atra dharmo na duṣyati / (26.5)
Par.?
*
tvayā kāmapracārāya preritaṃ na hi yan manaḥ / (26.6)
Par.?
*
tasmāt tava pratyavāyo yujyate na hi kutracit // (26.7)
Par.?
paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana / (27.1)
Par.?
kṛtvā mama paritrāṇaṃ tava dharmo na lupyate // (27.2)
Par.?
yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ / (28.1)
Par.?
sa ca te dharma eva syād dattvā prāṇān mamārjuna // (28.2)
Par.?
bhaktāṃ bhajasva māṃ pārtha satām etan mataṃ prabho / (29.1)
Par.?
na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya // (29.2)
Par.?
prāṇadānān mahābāho cara dharmam anuttamam / (30.1)
Par.?
śaraṇaṃ ca prapannāsmi tvām adya puruṣottama // (30.2)
Par.?
dīnān anāthān kaunteya parirakṣasi nityaśaḥ / (31.1)
Par.?
sāhaṃ śaraṇam abhyemi roravīmi ca duḥkhitā // (31.2)
Par.?
yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam / (32.1)
Par.?
sa tvam ātmapradānena sakāmāṃ kartum arhasi // (32.2)
Par.?
vaiśaṃpāyana uvāca / (33.1)
Par.?
evam uktastu kaunteyaḥ pannageśvarakanyayā / (33.2)
Par.?
kṛtavāṃstat tathā sarvaṃ dharmam uddiśya kāraṇam // (33.3)
Par.?
sa nāgabhavane rātriṃ tām uṣitvā pratāpavān / (34.1)
Par.?
*
putram utpādayāmāsa tasyāṃ sa sumanoharam / (34.2)
Par.?
*
irāvantaṃ mahābhāgaṃ mahābalaparākramam / (34.3)
Par.?
*
prabhāte 'bhyuṣitolūpyā prāpitaḥ svaṃ niveśanam / (34.4)
Par.?
udite 'bhyutthitaḥ sūrye kauravyasya niveśanāt / (34.5)
Par.?
*ājagāmārjuno dhīmān gaṅgādvārāśramaṃ prati / (34.6) Par.?
*
niścakrāma tadā pārthaḥ svam eva bhavanaṃ śubham / (34.7)
Par.?
*
āgatastu punastatra gaṅgādvāraṃ tayā saha / (34.8)
Par.?
*
parityajya gatā sādhvī ulūpī nijamandiram / (34.9)
Par.?
*
dattvā varam ajeyatvaṃ jale sarvatra bhārata / (34.10)
Par.?
*
sādhyā jalacarāḥ sarve bhaviṣyanti na saṃśayaḥ // (34.11)
Par.?
Duration=0.14111018180847 secs.