Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3284
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata / (1.2) Par.?
prayayau himavatpārśvaṃ tato vajradharātmajaḥ // (1.3) Par.?
agastyavaṭam āsādya vasiṣṭhasya ca parvatam / (2.1) Par.?
bhṛgutuṅge ca kaunteyaḥ kṛtavāñ śaucam ātmanaḥ // (2.2) Par.?
pradadau gosahasrāṇi tīrtheṣvāyataneṣu ca / (3.1) Par.?
niveśāṃśca dvijātibhyaḥ so 'dadat kurusattamaḥ // (3.2) Par.?
hiraṇyabindostīrthe ca snātvā puruṣasattamaḥ / (4.1) Par.?
dṛṣṭavān parvataśreṣṭhaṃ puṇyānyāyatanāni ca // (4.2) Par.?
avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata / (5.1) Par.?
prācīṃ diśam abhiprepsur jagāma bharatarṣabhaḥ // (5.2) Par.?
ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ / (6.1) Par.?
nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati // (6.2) Par.?
nandām aparanandāṃ ca kauśikīṃ ca yaśasvinīm / (7.1) Par.?
mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata // (7.2) Par.?
evaṃ sarvāṇi tīrthāni paśyamānastathāśramān / (8.1) Par.?
ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu // (8.2) Par.?
aṅgavaṅgakaliṅgeṣu yāni puṇyāni kānicit / (9.1) Par.?
jagāma tāni sarvāṇi tīrthānyāyatanāni ca / (9.2) Par.?
dṛṣṭvā ca vidhivat tāni dhanaṃ cāpi dadau tataḥ // (9.3) Par.?
kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ / (10.1) Par.?
abhyanujñāya kaunteyam upāvartanta bhārata // (10.2) Par.?
sa tu tair abhyanujñātaḥ kuntīputro dhanaṃjayaḥ / (11.1) Par.?
sahāyair alpakaiḥ śūraḥ prayayau yena sāgaram // (11.2) Par.?
sa kaliṅgān atikramya deśān āyatanāni ca / (12.1) Par.?
dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ / (12.2) Par.?
*śūrpākāram athāplutya sāgarānūpam āśritaḥ // (12.3) Par.?
mahendraparvataṃ dṛṣṭvā tāpasair upaśobhitam / (13.1) Par.?
*godāvaryāṃ tataḥ snātvā tām atītya mahābalaḥ / (13.2) Par.?
*kāverīṃ tāṃ samāsādya saṃgame sāgarasya ha / (13.3) Par.?
*snātvā sampūjya devāṃśca pitṝṃśca ṛṣibhiḥ saha / (13.4) Par.?
samudratīreṇa śanair maṇalūraṃ jagāma ha // (13.5) Par.?
tatra sarvāṇi tīrthāni puṇyānyāyatanāni ca / (14.1) Par.?
*atha trayodaśe māse maṇalūreśvaraṃ prabhum / (14.2) Par.?
abhigamya mahābāhur abhyagacchan mahīpatim / (14.3) Par.?
maṇalūreśvaraṃ rājan dharmajñaṃ citravāhanam / (14.4) Par.?
*sarvaśāstreṣu netāraṃ sarvāstrajñam akalmaṣam / (14.5) Par.?
*dharme satye dame śauce śaurye caiva viśeṣataḥ / (14.6) Par.?
*dvijarājaṛṣīṇāṃ ca dhārmikāṇāṃ mahītale / (14.7) Par.?
*kīrtane copamābhūtaṃ kṣatradharmaviduttamam / (14.8) Par.?
*sa ca taṃ pratijagrāha vidhipūrveṇa pāṇḍavam // (14.9) Par.?
tasya citrāṅgadā nāma duhitā cārudarśanā / (15.1) Par.?
tāṃ dadarśa pure tasmin vicarantīṃ yadṛcchayā // (15.2) Par.?
dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm / (16.1) Par.?
abhigamya ca rājānaṃ jñāpayat svaṃ prayojanam / (16.2) Par.?
*dehi me khalvimāṃ rājan kṣatriyāya mahātmane / (16.3) Par.?
*tacchrutvā tvabravīd rājā kasya putro 'si nāma kim / (16.4) Par.?
*uvāca taṃ pāṇḍavo 'haṃ kuntīputro dhanaṃjayaḥ / (16.5) Par.?
tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ // (16.6) Par.?
rājā prabhaṃkaro nāma kule asmin babhūva ha / (17.1) Par.?
aputraḥ prasavenārthī tapastepe sa uttamam // (17.2) Par.?
ugreṇa tapasā tena praṇipātena śaṃkaraḥ / (18.1) Par.?
īśvarastoṣitastena mahādeva umāpatiḥ // (18.2) Par.?
sa tasmai bhagavān prādād ekaikaṃ prasavaṃ kule / (19.1) Par.?
ekaikaḥ prasavastasmād bhavatyasmin kule sadā // (19.2) Par.?
teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire / (20.1) Par.?
kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam // (20.2) Par.?
putro mameyam iti me bhāvanā puruṣottama / (21.1) Par.?
putrikā hetuvidhinā saṃjñitā bharatarṣabha / (21.2) Par.?
*tasmād ekaḥ suto yo 'syāṃ jāyate bhārata tvayā // (21.3) Par.?
etacchulkaṃ bhavatvasyāḥ kulakṛjjāyatām iha / (22.1) Par.?
etena samayenemāṃ pratigṛhṇīṣva pāṇḍava // (22.2) Par.?
sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca / (23.1) Par.?
*māse trayodaśe pārthaḥ kṛtvā vaivāhikīṃ kriyām / (23.2) Par.?
uvāsa nagare tasmin kaunteyastrihimāḥ samāḥ / (23.3) Par.?
*tasyāṃ sute samutpanne pariṣvajya varāṅganām / (23.4) Par.?
*āmantrya nṛpatiṃ taṃ tu jagāma parivartitum // (23.5) Par.?
Duration=0.10740399360657 secs.