Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3286
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vargovāca / (1.1) Par.?
tato vayaṃ pravyathitāḥ sarvā bharatasattama / (1.2) Par.?
āyāma śaraṇaṃ vipraṃ taṃ tapodhanam acyutam // (1.3) Par.?
rūpeṇa vayasā caiva kandarpeṇa ca darpitāḥ / (2.1) Par.?
ayuktaṃ kṛtavatyaḥ sma kṣantum arhasi no dvija // (2.2) Par.?
eṣa eva vadho 'smākaṃ suparyāptastapodhana / (3.1) Par.?
yad vayaṃ saṃśitātmānaṃ pralobdhuṃ tvām ihāgatāḥ // (3.2) Par.?
avadhyāstu striyaḥ sṛṣṭā manyante dharmacintakāḥ / (4.1) Par.?
tasmād dharmeṇa dharmajña nāsmān hiṃsitum arhasi // (4.2) Par.?
sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate / (5.1) Par.?
satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām // (5.2) Par.?
śaraṇaṃ ca prapannānāṃ śiṣṭāḥ kurvanti pālanam / (6.1) Par.?
śaraṇaṃ tvāṃ prapannāḥ sma tasmāt tvaṃ kṣantum arhasi // (6.2) Par.?
vaiśaṃpāyana uvāca / (7.1) Par.?
evam uktastu dharmātmā brāhmaṇaḥ śubhakarmakṛt / (7.2) Par.?
prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ // (7.3) Par.?
brāhmaṇa uvāca / (8.1) Par.?
śataṃ sahasraṃ viśvaṃ ca sarvam akṣayavācakam / (8.2) Par.?
parimāṇaṃ śataṃ tvetan naitad akṣayavācakam // (8.3) Par.?
yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñ jale / (9.1) Par.?
utkarṣati jalāt kaścit sthalaṃ puruṣasattamaḥ // (9.2) Par.?
tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha / (10.1) Par.?
anṛtaṃ noktapūrvaṃ me hasatāpi kadācana // (10.2) Par.?
tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha / (11.1) Par.?
nārītīrthāni nāmneha khyātiṃ yāsyanti sarvaśaḥ / (11.2) Par.?
puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām // (11.3) Par.?
vargovāca / (12.1) Par.?
tato 'bhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam / (12.2) Par.?
acintayāmopasṛtya tasmād deśāt suduḥkhitāḥ // (12.3) Par.?
kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram / (13.1) Par.?
samāgacchema yo nastad rūpam āpādayet punaḥ // (13.2) Par.?
tā vayaṃ cintayitvaivaṃ muhūrtād iva bhārata / (14.1) Par.?
dṛṣṭavatyo mahābhāgaṃ devarṣim uta nāradam // (14.2) Par.?
sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣim amitadyutim / (15.1) Par.?
abhivādya ca taṃ pārtha sthitāḥ sma vyathitānanāḥ // (15.2) Par.?
sa no 'pṛcchad duḥkhamūlam uktavatyo vayaṃ ca tat / (16.1) Par.?
*kva gacchāmo vayaṃ sarvā yatra lapsyāmahe punaḥ / (16.2) Par.?
śrutvā tacca yathāvṛttam idaṃ vacanam abravīt // (16.3) Par.?
dakṣiṇe sāgarānūpe pañca tīrthāni santi vai / (17.1) Par.?
puṇyāni ramaṇīyāni tāni gacchata māciram // (17.2) Par.?
tatrāśu puruṣavyāghraḥ pāṇḍavo vo dhanaṃjayaḥ / (18.1) Par.?
mokṣayiṣyati śuddhātmā duḥkhād asmān na saṃśayaḥ / (18.2) Par.?
*ityuktvā nāradaḥ sarvāstatraivāntaradhīyata // (18.3) Par.?
tasya sarvā vayaṃ vīra śrutvā vākyam ihāgatāḥ / (19.1) Par.?
tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha // (19.2) Par.?
etāstu mama vai sakhyaścatasro 'nyā jale sthitāḥ / (20.1) Par.?
kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya // (20.2) Par.?
vaiśaṃpāyana uvāca / (21.1) Par.?
tatastāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṃ pate / (21.2) Par.?
tasmācchāpād adīnātmā mokṣayāmāsa vīryavān // (21.3) Par.?
utthāya ca jalāt tasmāt pratilabhya vapuḥ svakam / (22.1) Par.?
tāstadāpsaraso rājann adṛśyanta yathā purā // (22.2) Par.?
tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ / (23.1) Par.?
citrāṅgadāṃ punar draṣṭuṃ maṇalūrapuraṃ yayau // (23.2) Par.?
tasyām ajanayat putraṃ rājānaṃ babhruvāhanam / (24.1) Par.?
taṃ dṛṣṭvā pāṇḍavo rājan gokarṇam abhito 'gamat / (24.2) Par.?
*citravāhanam abravīt / (24.3) Par.?
*citrāṅgadāyāḥ śulkaṃ ca gṛhṇemaṃ babhruvāhanam / (24.4) Par.?
*anena tu bhaviṣyāmi ṛṇān mukto janādhipa / (24.5) Par.?
*citrāṅgadāṃ punar vākyam abravīt pākaśāsaniḥ / (24.6) Par.?
*ihaiva bhava bhadre tvaṃ babhruvāhanavardhanā / (24.7) Par.?
*indraprasthanivāsaṃ me āgatā tatra raṃsyase / (24.8) Par.?
*kuntīṃ yudhiṣṭhiraṃ bhīmaṃ bhrātarau me kanīyasau / (24.9) Par.?
*āgatā tatra paśyethā anyān api ca bāndhavān / (24.10) Par.?
*bāndhavaiḥ sahitā bhadre nandase tvam anindite / (24.11) Par.?
*dharme sthitaḥ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ / (24.12) Par.?
*jitvā tu pṛthivīṃ sarvāṃ rājasūyaṃ kariṣyati / (24.13) Par.?
*tatrāgacchanti rājānaḥ pṛthivyāṃ nṛpasaṃjñitāḥ / (24.14) Par.?
*bahūni ratnānyādāya āgamiṣyati te pitā / (24.15) Par.?
*ekasārthaṃ prayātāsi citravāhanasenayā / (24.16) Par.?
*drakṣyāmi rājasūye tvāṃ putraṃ pālaya mā śucaḥ / (24.17) Par.?
*babhruvāhananāmā tu mama prāṇo bahiścaraḥ / (24.18) Par.?
*tasmād bharasva putraṃ vai pūruvaṃśavivardhanam / (24.19) Par.?
*citravāhanadāyādaṃ dharmāt pauravanandanam / (24.20) Par.?
*pāṇḍavānāṃ priyaṃ putraṃ tasmāt pālaya sarvadā / (24.21) Par.?
*viprayogena saṃtāpaṃ mā kṛthāstvam anindite / (24.22) Par.?
*citrāṅgadām evam uktvā / (24.23) Par.?
*ādyaṃ paśupateḥ sthānaṃ darśanād eva muktidam / (24.24) Par.?
*yatra pāpo 'pi manujaḥ prāpnotyabhayadaṃ padam // (24.25) Par.?
Duration=0.17597794532776 secs.