Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3288
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
so 'parānteṣu tīrthāni puṇyānyāyatanāni ca / (1.2) Par.?
sarvāṇyevānupūrvyeṇa jagāmāmitavikramaḥ // (1.3) Par.?
samudre paścime yāni tīrthānyāyatanāni ca / (2.1) Par.?
tāni sarvāṇi gatvā sa prabhāsam upajagmivān / (2.2) Par.?
*satyabhāmā / (2.3) Par.?
*śrībhagavān / (2.4) Par.?
*vaiśaṃpāyanaḥ / (2.5) Par.?
*cintayāmāsa rātrau tu gadena kathitāṃ kathām / (2.6) Par.?
*subhadrāyāśca mādhuryaṃ rūpasaṃpadguṇāni ca / (2.7) Par.?
*prāptuṃ tāṃ cintayāmāsa ka upāyo bhaved iti / (2.8) Par.?
*veṣavaikṛtam āpannaḥ parivrājakarūpadhṛk / (2.9) Par.?
*kukurāndhakavṛṣṇīnām ajñāto veṣadhāraṇāt / (2.10) Par.?
*bhramamāṇaścaran bhaikṣaṃ parivrājakaveṣavān / (2.11) Par.?
*yena kenāpyupāyena praviśya ca gṛhaṃ mahat / (2.12) Par.?
*dṛṣṭvā subhadrāṃ kṛṣṇasya bhaginīm ekasundarīm / (2.13) Par.?
*vāsudevamataṃ jñātvā kariṣyāmi hitaṃ śubham / (2.14) Par.?
*evaṃ viniścayaṃ kṛtvā dīkṣitastu tadābhavat / (2.15) Par.?
*tridaṇḍī muṇḍitaḥ kuṇḍī akṣamālāṅgulīyakaḥ / (2.16) Par.?
*yogabhāraṃ vahan pārtho vaṭavṛkṣasya koṭaram / (2.17) Par.?
*praviśann eva bībhatsur vṛṣṭiṃ varṣati vāsave / (2.18) Par.?
*cintayāmāsa deveśaṃ keśavaṃ kleśanāśanam / (2.19) Par.?
*praṇatārtiharaṃ śaṃbhuṃ māyārūpeṇa vañcakam / (2.20) Par.?
*keśavaścintitaṃ jñātvā divyajñānena dṛṣṭavān / (2.21) Par.?
*śayānaḥ śayane dhanye satyabhāmāsahāyavān / (2.22) Par.?
*keśavaḥ sahasā rājañ jahāsa ca nananda ca / (2.23) Par.?
*punaḥ punaḥ satyabhāmā cābravīt puruṣottamam / (2.24) Par.?
*bhagavaṃścintayāviṣṭaḥ śayane śayitaḥ sukham / (2.25) Par.?
*bhavān bahuprakāreṇa jahāsa ca punaḥ punaḥ / (2.26) Par.?
*śrotavyaṃ yadi vā kṛṣṇa prasādo yadi cen mayi / (2.27) Par.?
*vaktum arhasi lokeśa tacchrotuṃ kāmaye hyaham / (2.28) Par.?
*pitṛṣvasāyāḥ putro me bhīmasenānujo 'rjunaḥ / (2.29) Par.?
*tīrthayātrāṃ gataḥ pārthaḥ kāraṇāt samayāt tadā / (2.30) Par.?
*tīrthayātrāsamāptau tu nivṛtto niśi bhārataḥ / (2.31) Par.?
*subhadrāṃ cintayānastu tadarthe cāpi māṃ punaḥ / (2.32) Par.?
*cintayann eva tāṃ bhadrāṃ yatirūpadharo 'bhavat / (2.33) Par.?
*yatirūpapraticchanno dvārakāṃ prāpya mādhavīm / (2.34) Par.?
*yena kenāpyupāyena dṛṣṭvā tu varavarṇinīm / (2.35) Par.?
*vāsudevamataṃ jñātvā prayatiṣye manoratham / (2.36) Par.?
*evaṃ vyavasitaḥ pārtho yatiliṅgena pāṇḍavaḥ / (2.37) Par.?
*chāyāyāṃ vaṭavṛkṣasya vṛṣṭiṃ varṣati vāsave / (2.38) Par.?
*yogabhāraṃ vahann eva mānasaṃ duḥkham āptavān / (2.39) Par.?
*īdṛśaṃ māṃ vijānāti mādhavo yadi māṃ smaran / (2.40) Par.?
*bhrātaraṃ tava paśyeti satyabhāmām adarśayat / (2.41) Par.?
*tata utthāya śayanāt prasthito madhusūdanaḥ // (2.42) Par.?
prabhāsadeśaṃ samprāptaṃ bībhatsum aparājitam / (3.1) Par.?
tīrthānyanucarantaṃ ca śuśrāva madhusūdanaḥ / (3.2) Par.?
*cāraṇānāṃ tu vacanād ekākī sa janārdanaḥ // (3.3) Par.?
tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ / (4.1) Par.?
dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau // (4.2) Par.?
tāvanyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane / (5.1) Par.?
āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī // (5.2) Par.?
tato 'rjunaṃ vāsudevastāṃ caryāṃ paryapṛcchata / (6.1) Par.?
kimarthaṃ pāṇḍavemāni tīrthānyanucarasyuta // (6.2) Par.?
tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃstadā / (7.1) Par.?
śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ // (7.2) Par.?
tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau / (8.1) Par.?
mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ // (8.2) Par.?
pūrvam eva tu kṛṣṇasya vacanāt taṃ mahīdharam / (9.1) Par.?
puruṣāḥ samalaṃcakrur upajahruśca bhojanam // (9.2) Par.?
pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ / (10.1) Par.?
sahaiva vāsudevena dṛṣṭavān naṭanartakān // (10.2) Par.?
abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ / (11.1) Par.?
satkṛtaṃ śayanaṃ divyam abhyagacchan mahādyutiḥ / (11.2) Par.?
*tatastatra mahābāhuḥ śayānaḥ śayane śubhe // (11.3) Par.?
tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata / (12.1) Par.?
āpagānāṃ vanānāṃ ca kathayāmāsa sātvate // (12.2) Par.?
sa kathāḥ kathayann eva nidrayā janamejaya / (13.1) Par.?
kaunteyo 'pahṛtastasmiñ śayane svargasaṃmite // (13.2) Par.?
madhureṇa sa gītena vīṇāśabdena cānagha / (14.1) Par.?
prabodhyamāno bubudhe stutibhir maṅgalaistathā // (14.2) Par.?
sa kṛtvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ / (15.1) Par.?
*vārṣṇeyaṃ samanujñāya tato vāsam arocayat / (15.2) Par.?
*tathetyuktvā vāsudevo bhojanaṃ vai śaśāsa ha / (15.3) Par.?
*yatirūpadharaṃ pārthaṃ visṛjya sahasā hariḥ / (15.4) Par.?
rathena kāñcanāṅgena dvārakām abhijagmivān // (15.5) Par.?
alaṃkṛtā dvārakā tu babhūva janamejaya / (16.1) Par.?
kuntīsutasya pūjārtham api niṣkuṭakeṣvapi // (16.2) Par.?
didṛkṣavaśca kaunteyaṃ dvārakāvāsino janāḥ / (17.1) Par.?
narendramārgam ājagmustūrṇaṃ śatasahasraśaḥ / (17.2) Par.?
*kṣaṇārdham api vārṣṇeyā govindavirahākṣamāḥ / (17.3) Par.?
*kautūhalasamāviṣṭā bhṛśam utprekṣya saṃsthitāḥ // (17.4) Par.?
avalokeṣu nārīṇāṃ sahasrāṇi śatāni ca / (18.1) Par.?
bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt // (18.2) Par.?
sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ / (19.1) Par.?
abhivādyābhivādyāṃśca sarvaiśca pratinanditaḥ // (19.2) Par.?
kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ / (20.1) Par.?
samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ // (20.2) Par.?
kṛṣṇasya bhavane ramye ratnabhojyasamāvṛte / (21.1) Par.?
uvāsa saha kṛṣṇena bahulāstatra śarvarīḥ / (21.2) Par.?
*kṛṣṇaḥ svabhavanaṃ ramyaṃ praviveśa mahādyutiḥ / (21.3) Par.?
*pravāsād āgataṃ sarvā devyaḥ kṛṣṇam apūjayan // (21.4) Par.?
Duration=0.32631397247314 secs.