Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3294
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ katipayāhasya tasmin raivatake girau / (1.2) Par.?
vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa // (1.3) Par.?
tatra dānaṃ dadur vīrā brāhmaṇānāṃ sahasraśaḥ / (2.1) Par.?
bhojavṛṣṇyandhakāścaiva mahe tasya girestadā // (2.2) Par.?
prāsādai ratnacitraiśca girestasya samantataḥ / (3.1) Par.?
sa deśaḥ śobhito rājan dīpavṛkṣaiśca sarvaśaḥ // (3.2) Par.?
vāditrāṇi ca tatra sma vādakāḥ samavādayan / (4.1) Par.?
nanṛtur nartakāścaiva jagur gānāni gāyanāḥ // (4.2) Par.?
alaṃkṛtāḥ kumārāśca vṛṣṇīnāṃ sumahaujasaḥ / (5.1) Par.?
yānair hāṭakacitrāṅgaiścañcūryante sma sarvaśaḥ // (5.2) Par.?
paurāśca pādacāreṇa yānair uccāvacaistathā / (6.1) Par.?
sadārāḥ sānuyātrāśca śataśo 'tha sahasraśaḥ // (6.2) Par.?
tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ / (7.1) Par.?
anugamyamāno gandharvair acarat tatra bhārata // (7.2) Par.?
tathaiva rājā vṛṣṇīnām ugrasenaḥ pratāpavān / (8.1) Par.?
upagīyamāno gandharvaiḥ strīsahasrasahāyavān // (8.2) Par.?
raukmiṇeyaśca sāmbaśca kṣībau samaradurmadau / (9.1) Par.?
divyamālyāmbaradharau vijahrāte 'marāviva // (9.2) Par.?
akrūraḥ sāraṇaścaiva gado bhānur vidūrathaḥ / (10.1) Par.?
niśaṭhaścārudeṣṇaśca pṛthur vipṛthur eva ca // (10.2) Par.?
satyakaḥ sātyakiścaiva bhaṅgakārasahācarau / (11.1) Par.?
hārdikyaḥ kṛtavarmā ca ye cānye nānukīrtitāḥ // (11.2) Par.?
ete parivṛtāḥ strībhir gandharvaiśca pṛthak pṛthak / (12.1) Par.?
tam utsavaṃ raivatake śobhayāṃcakrire tadā / (12.2) Par.?
*vāsudevo yayau tatra saha strībhir guṇānvitaḥ / (12.3) Par.?
*dattvā dānaṃ dvijātibhyaḥ parivrājam apaśyata // (12.4) Par.?
tadā kolāhale tasmin vartamāne mahāśubhe / (13.1) Par.?
vāsudevaśca pārthaśca sahitau parijagmatuḥ // (13.2) Par.?
tatra caṅkramyamāṇau tau vāsudevasutāṃ śubhām / (14.1) Par.?
alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatustadā // (14.2) Par.?
dṛṣṭvaiva tām arjunasya kandarpaḥ samajāyata / (15.1) Par.?
taṃ tathaikāgramanasaṃ kṛṣṇaḥ pārtham alakṣayat // (15.2) Par.?
athābravīt puṣkarākṣaḥ prahasann iva bhārata / (16.1) Par.?
vanecarasya kim idaṃ kāmenāloḍyate manaḥ // (16.2) Par.?
mamaiṣā bhaginī pārtha sāraṇasya sahodarā / (17.1) Par.?
*subhadrā nāma bhadraṃ te pitur me dayitā sutā / (17.2) Par.?
yadi te vartate buddhir vakṣyāmi pitaraṃ svayam / (17.3) Par.?
*abravīt puṇḍarīkākṣaṃ prahasann iva bhārata // (17.4) Par.?
arjuna uvāca / (18.1) Par.?
duhitā vasudevasya vāsudevasya ca svasā / (18.2) Par.?
rūpeṇa caiva sampannā kam ivaiṣā na mohayet // (18.3) Par.?
kṛtam eva tu kalyāṇaṃ sarvaṃ mama bhaved dhruvam / (19.1) Par.?
yadi syān mama vārṣṇeyī mahiṣīyaṃ svasā tava / (19.2) Par.?
*devavṛndaḥ sadā tvāṃ tu smṛtvā vijayate 'surān / (19.3) Par.?
*tava saṃdarśanāt svāminn aprāpyaṃ na hi tat kimu // (19.4) Par.?
prāptau tu ka upāyaḥ syāt tad bravīhi janārdana / (20.1) Par.?
āsthāsyāmi tathā sarvaṃ yadi śakyaṃ nareṇa tat // (20.2) Par.?
vāsudeva uvāca / (21.1) Par.?
svayaṃvaraḥ kṣatriyāṇāṃ vivāhaḥ puruṣarṣabha / (21.2) Par.?
sa ca saṃśayitaḥ pārtha svabhāvasyānimittataḥ // (21.3) Par.?
prasahya haraṇaṃ cāpi kṣatriyāṇāṃ praśasyate / (22.1) Par.?
vivāhahetoḥ śūrāṇām iti dharmavido viduḥ // (22.2) Par.?
sa tvam arjuna kalyāṇīṃ prasahya bhaginīṃ mama / (23.1) Par.?
hara svayaṃvare hyasyāḥ ko vai veda cikīrṣitam / (23.2) Par.?
*yatirūpadharastvaṃ tu yadā kālavipākatā // (23.3) Par.?
vaiśaṃpāyana uvāca / (24.1) Par.?
tato 'rjunaśca kṛṣṇaśca viniścityetikṛtyatām / (24.2) Par.?
śīghragān puruṣān rājan preṣayāmāsatustadā // (24.3) Par.?
dharmarājāya tat sarvam indraprasthagatāya vai / (25.1) Par.?
śrutvaiva ca mahābāhur anujajñe sa pāṇḍavaḥ / (25.2) Par.?
*bhīmasenastu tacchrutvā kṛtakṛtyaṃ sma manyate / (25.3) Par.?
*ityevaṃ manujaiḥ sārdham uktvā prītim upeyivān // (25.4) Par.?
Duration=0.11513113975525 secs.