Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3295
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ / (1.2) Par.?
gatāṃ raivatake kanyāṃ viditvā janamejaya / (1.3) Par.?
*vaiśaṃpāyanaḥ / (1.4) Par.?
*śrībhagavān / (1.5) Par.?
*vaiśaṃpāyanaḥ / (1.6) Par.?
*vāsudevaḥ / (1.7) Par.?
*baladevaḥ / (1.8) Par.?
*vaiśaṃpāyanaḥ / (1.9) Par.?
*cintayānastato bhadrām upaviṣṭaḥ śilātale / (1.10) Par.?
*ramaṇīye vanoddeśe bahupādapasaṃvṛte / (1.11) Par.?
*sālatālāśvakarṇaiśca bakulair arjunaistathā / (1.12) Par.?
*campakāśokapuṃnāgaiḥ ketakaiḥ pāṭalaistathā / (1.13) Par.?
*karṇikārair aśokaiśca aṅkolair atimuktakaiḥ / (1.14) Par.?
*evamādibhir anyaiśca saṃvṛte sa śilātale / (1.15) Par.?
*punaḥ punaścintayānaḥ subhadrāṃ bhadrabhāṣiṇīm / (1.16) Par.?
*yadṛcchayā copapannān vṛṣṇivīrān dadarśa ha / (1.17) Par.?
*baladevaṃ ca hārdikyaṃ sāmbaṃ sāraṇam eva ca / (1.18) Par.?
*pradyumnaṃ ca gadaṃ caiva cārudeṣṇaṃ vidūratham / (1.19) Par.?
*bhānuṃ ca niśaṭhaṃ caiva pṛthuṃ vipṛthum eva ca / (1.20) Par.?
*tathānyāṃśca bahūn paśyan hṛdi śokam adhārayat / (1.21) Par.?
*tataste sahitāḥ sarve yatiṃ dṛṣṭvā samutsukāḥ / (1.22) Par.?
*vṛṣṇayo vinayopetāḥ parivāryopatasthire / (1.23) Par.?
*tato 'rjunaḥ prītamanāḥ svāgataṃ vyājahāra saḥ / (1.24) Par.?
*āsyatām āsyatāṃ sarvai ramaṇīye śilātale / (1.25) Par.?
*ityevam uktā yatinā prītāste yādavarṣabhāḥ / (1.26) Par.?
*upopaviviśuḥ sarve susvāgatam iti bruvan / (1.27) Par.?
*tatasteṣu niviṣṭeṣu vṛṣṇivīreṣu pāṇḍavaḥ / (1.28) Par.?
*ākāraṃ gūhamānastu kuśalapraśnam abravīt / (1.29) Par.?
*sarvatra kuśalaṃ coktvā baladevo 'bravīd idam / (1.30) Par.?
*prasādaṃ kuru me vipra kutastvaṃ cāgato hyasi / (1.31) Par.?
*tvayā dṛṣṭāni puṇyāni vadasva vadatāṃ vara / (1.32) Par.?
*parvatāṃścaiva tīrthāni vanānyāyatanāni ca / (1.33) Par.?
*tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata / (1.34) Par.?
*āpagānāṃ vanānāṃ ca kathayāmāsa yādave / (1.35) Par.?
*tāḥ kathāḥ kathayann eva kathānte janamejaya / (1.36) Par.?
*kathāṃ dharmasamāyuktāṃ vṛṣṇivīre nyavedayat / (1.37) Par.?
*śrutvā dharmakathāṃ puṇyāṃ vṛṣṇivīro 'bhyapūjayat / (1.38) Par.?
*tatastu yādavāḥ sarve mantrayanti sma bhārata / (1.39) Par.?
*ayaṃ deśātithiḥ śrīmān yatiliṅgadharo dvijaḥ / (1.40) Par.?
*āvāsaṃ kam upāśritya vaseta nirupadravaḥ / (1.41) Par.?
*ityevam abruvaṃste vai rauhiṇeyaṃ tu yādavāḥ / (1.42) Par.?
*dadṛśuḥ kṛṣṇam āyāntaṃ sarve yādavanandanam / (1.43) Par.?
*ehi keśava tāteti rauhiṇeyo 'bravīd vacaḥ / (1.44) Par.?
*yatiliṅgadharo vidvān deśātithir ayaṃ dvijaḥ / (1.45) Par.?
*varṣarātranivāsārtham āgato naḥ puraṃ prati / (1.46) Par.?
*sthāne yasmin nivasati tan me brūhi janārdana / (1.47) Par.?
*tvayi sthite mahābhāga paravān asmi dharmataḥ / (1.48) Par.?
*svayaṃ tu rucire sthāne vasatām iti māṃ vada / (1.49) Par.?
*suprītastena vākyena pariṣvajya janārdanam / (1.50) Par.?
*baladevo 'bravīd vākyaṃ cintayitvā mahābalaḥ / (1.51) Par.?
*ārāme tu vased dhīmāṃścaturo varṣamāsakān / (1.52) Par.?
*kanyāpure subhadrāyā bhuktvā bhojanam iṣṭataḥ / (1.53) Par.?
*latāgṛheṣu vasatām iti me dhīyate matiḥ / (1.54) Par.?
*labdhānujñāstvayā tatra manyante sarvayādavāḥ / (1.55) Par.?
*balavān darśanīyaśca vāgvicchrīmān bahuśrutaḥ / (1.56) Par.?
*kanyāpurasamīpe tu na yuktam iti me matiḥ / (1.57) Par.?
*guruḥ śāstā ca netā ca śāstrajño dharmavittamaḥ / (1.58) Par.?
*tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacastava / (1.59) Par.?
*śubhāśubhasya vijñāne nānyo 'sti bhuvi kaścana / (1.60) Par.?
*ayaṃ deśātithiḥ śrīmān sarvadharmaviśāradaḥ / (1.61) Par.?
*dhṛtimān vinayopetaḥ satyavāg vijitendriyaḥ / (1.62) Par.?
*yatiliṅgadharo hyeṣa ko vijānāti mānasam / (1.63) Par.?
*tvam imaṃ puṇḍarīkākṣa nītvā kanyāpuraṃ śubham / (1.64) Par.?
*nivedaya subhadrāyai madvākyaparicoditaḥ / (1.65) Par.?
*bhakṣyair bhojyaiśca pānaiśca anyair iṣṭaiśca pūjaya / (1.66) Par.?
*sa tatheti pratijñāya sahito yatinā hariḥ / (1.67) Par.?
*kṛtvā tu saṃvidaṃ tena prahṛṣṭaḥ keśavo 'bhavat / (1.68) Par.?
*parvate tau vihṛtyaiva yatheṣṭaṃ kṛṣṇapāṇḍavau / (1.69) Par.?
*tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam / (1.70) Par.?
*praviśya ca gṛhaṃ ramyaṃ sarvabhogasamanvitam / (1.71) Par.?
*pārtham āvedayāmāsa rukmiṇīsatyabhāmayoḥ / (1.72) Par.?
*hṛṣīkeśavacaḥ śrutvā te ubhe ūcatur bhṛśam / (1.73) Par.?
*manoratho mahān eṣa hṛdi naḥ parivartate / (1.74) Par.?
*kadā drakṣyāma bībhatsuṃ pāṇḍavaṃ gṛham āgatam / (1.75) Par.?
*iti cintayamānānāṃ pārtho duḥkham apānudat / (1.76) Par.?
*prāptam ajñātapūjābhir uttamābhir apūjayat / (1.77) Par.?
*sa taṃ priyātithiśreṣṭhaṃ samīkṣya yatim āgatam / (1.78) Par.?
*sodaryāṃ bhaginīṃ kṛṣṇaḥ subhadrām idam abravīt / (1.79) Par.?
*ayaṃ deśātithir bhadre saṃyato vratavān ṛṣiḥ / (1.80) Par.?
*prāpnotu satataṃ pūjāṃ tava kanyāpure vasan / (1.81) Par.?
*āryeṇa ca parijñātaḥ pūjanīyo yatiḥ sadā / (1.82) Par.?
*tasmād bharasva vārṣṇeyi bhakṣyair bhojyair yatiṃ sadā / (1.83) Par.?
*eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ / (1.84) Par.?
*sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī / (1.85) Par.?
*purāpi yatayo bhadre ye bhaikṣārtham anuvratāḥ / (1.86) Par.?
*te babhūvur daśārhāṇāṃ kanyāpuranivāsinaḥ / (1.87) Par.?
*tebhyo bhojyāni bhakṣyāṇi yathākālam atandritāḥ / (1.88) Par.?
*kanyāpuragatāḥ kanyāḥ prayacchanti yaśasvini / (1.89) Par.?
*sā tathetyabravīt kṛṣṇaṃ kariṣyāmi yathāttha mām / (1.90) Par.?
*toṣayiṣyāmi vṛttena karmaṇā ca dvijarṣabham / (1.91) Par.?
*evam etena rūpeṇa kaṃcit kālaṃ dhanaṃjayaḥ / (1.92) Par.?
*uvāsa bhakṣyair bhojyaiśca bhadrayā paramārcitaḥ / (1.93) Par.?
*tasya sarvaguṇopetāṃ vāsudevasahodarām / (1.94) Par.?
*paśyataḥ satataṃ bhadrāṃ prādurāsīn manobhavaḥ / (1.95) Par.?
*gūhayann iva cākāram ālokya varavarṇinīm / (1.96) Par.?
*dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ / (1.97) Par.?
*na kṛṣṇāṃ rūpato mene vāsudevasahodarām / (1.98) Par.?
*prāptāṃ hṛdīndrasenāṃ vā sākṣād vā varuṇātmajām / (1.99) Par.?
*atītasamaye kāle sodaryāṇāṃ dhanaṃjayaḥ / (1.100) Par.?
*na sasmāra subhadrāyāḥ kāmāṅkuśanivāritaḥ / (1.101) Par.?
*krīḍāratiparāṃ bhadrāṃ sakhījanaśatair vṛtām / (1.102) Par.?
*prīyate smārjunaḥ paśyan svāhām iva hutāśanaḥ / (1.103) Par.?
*pāṇḍavasya subhadrāyāḥ sakāśe tu yaśasvinaḥ / (1.104) Par.?
*samutpattiḥ prabhāvaśca gadena kathitaḥ purā / (1.105) Par.?
*śrutvā cāśaninirghoṣaṃ keśavenāpi dhīmatā / (1.106) Par.?
*upamām arjunaṃ kṛtvā vistaraḥ kathitaḥ purā / (1.107) Par.?
*kruddhamattapralāpaśca vṛṣṇīnām arjunaṃ prati / (1.108) Par.?
*pauruṣāṇyupamāṃ kṛtvā prāvardhanta dhanuṣmatām / (1.109) Par.?
*anyonyakalahe cāpi vivāde cāpi vṛṣṇayaḥ / (1.110) Par.?
*arjuno 'pi na me tulyaḥ kutastvam iti te 'bruvan / (1.111) Par.?
*jātāṃśca putrān gṛhṇanta āśiṣo vṛṣṇayo 'bruvan / (1.112) Par.?
*arjunasya samo vīrye bhava tāta dhanurdharaḥ / (1.113) Par.?
*tasmāt subhadrā cakame pauruṣād bharatarṣabham / (1.114) Par.?
*satyasaṃdhasya rūpeṇa cāturyeṇa ca mohitā / (1.115) Par.?
*cāraṇātithisaṃghānāṃ gadasya ca niśamya sā / (1.116) Par.?
*adṛṣṭe kṛtabhāvābhūt subhadrā bharatarṣabhe / (1.117) Par.?
*kīrtayan dadṛśe yo yaḥ kathaṃcit kurujāṅgalam / (1.118) Par.?
*taṃ tam eva sadā bhadrā bībhatsuṃ smābhipṛcchati / (1.119) Par.?
*abhīkṣṇaśaḥ paripraśnād abhīkṣṇaśravaṇāt tathā / (1.120) Par.?
*pratyakṣa iva bhadrāyāḥ pāṇḍavaḥ samapadyata / (1.121) Par.?
*bhujau bhujagasaṃkāśau jyāghātena kiṇīkṛtau / (1.122) Par.?
*pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata / (1.123) Par.?
*yathārūpaṃ hi śuśrāva subhadrā bharatarṣabham / (1.124) Par.?
*tathārūpam avekṣyainaṃ parāṃ prītim avāpa sā / (1.125) Par.?
*sā kadācid upāsīnaṃ papraccha kurunandanam / (1.126) Par.?
*kathaṃ deśāḥ kathaṃ śailā nānājanapadāḥ katham / (1.127) Par.?
*sarāṃsi saritaścaiva vanāni ca kathaṃ yate / (1.128) Par.?
*diśaḥ kāśca kathaṃ prāptāścaratā bhavatā sadā / (1.129) Par.?
*sa tathoktastadā bhadrāṃ bahunarmānṛtaṃ bruvan / (1.130) Par.?
*uvāca paramaprītastasyā bahu tathā kathāḥ / (1.131) Par.?
*niśamya vividhaṃ tasya loke caritam ātmanaḥ / (1.132) Par.?
*kathāparigato bhāvaḥ kanyāyāḥ samapadyata / (1.133) Par.?
*parvasaṃdhau ca kasmiṃścit subhadrā bharatarṣabham / (1.134) Par.?
*rahasyekāntam āsādya hṛṣyamāṇābhyabhāṣata / (1.135) Par.?
*yatinā caratā lokān khāṇḍavaprasthavāsinī / (1.136) Par.?
*kaccid bhagavatā dṛṣṭā pṛthāsmākaṃ pitṛṣvasā / (1.137) Par.?
*bhrātṛbhiḥ prayataiḥ sarvaiḥ kaccid āryo yudhiṣṭhiraḥ / (1.138) Par.?
*kaccid dharmaparo bhīmo dharmarājasya dhīmataḥ / (1.139) Par.?
*nivṛttasamayaḥ kaccid aparādhād dhanaṃjayaḥ / (1.140) Par.?
*niyame kāmabhogānāṃ vartamānaḥ priyetare / (1.141) Par.?
*kva nu pārthaścaratyadya bahvīr durvasatīr vasan / (1.142) Par.?
*sukhocito hyaduḥkhārho dīrghabāhur ariṃdamaḥ / (1.143) Par.?
*kaccicchruto vā dṛṣṭo vā pārtho bhagavatārjunaḥ / (1.144) Par.?
*niśamya vacanaṃ tasyāstām uvāca hasann iva / (1.145) Par.?
*ārye pṛthā ca kuśalā saputrā ca sahasnuṣā / (1.146) Par.?
*prīyate paśyatī putrān kurukṣetraṃ ca paśyatī / (1.147) Par.?
*anujñātastu mātrā ca sodaryaistu dhanaṃjayaḥ / (1.148) Par.?
*dvārakām āvasatyeko yatiliṅgena pāṇḍavaḥ / (1.149) Par.?
*paśyantī satataṃ kasmān nābhijānāsi mādhavi / (1.150) Par.?
*niśamya vacanaṃ tasya vāsudevasahodarā / (1.151) Par.?
*niḥśvāsabahulā tasthau kṣitiṃ vilikhatī tadā / (1.152) Par.?
*tataḥ paramasaṃhṛṣṭaḥ sarvaśastrabhṛtāṃ varaḥ / (1.153) Par.?
*arjuno 'ham iti prītastām uvāca dhanaṃjayaḥ / (1.154) Par.?
*yathā tava gato bhāvaḥ śravaṇān mayi bhāmini / (1.155) Par.?
*tvadgataḥ satataṃ bhāvastathā śataguṇo mama / (1.156) Par.?
*praśaste 'hani dharmeṇa bhadre svayam ahaṃ vṛtaḥ / (1.157) Par.?
*satyavān iva sāvitryā bhaviṣyāmi patistava / (1.158) Par.?
*evam uktvā tataḥ pārthaḥ praviveśa latāgṛham / (1.159) Par.?
*tataḥ subhadrā lalitā lajjābhāvasamanvitā / (1.160) Par.?
*mumoha śayane divye śayānā natathocitā / (1.161) Par.?
*kanyāpure ca saṃvṛttaṃ jñātvā divyena cakṣuṣā / (1.162) Par.?
*śaśāsa rukmiṇīṃ kṛṣṇo bhojanādikam arjune / (1.163) Par.?
*tadā prabhṛti tāṃ bhadrāṃ cintayan vai dhanaṃjayaḥ / (1.164) Par.?
*āste sma sa tadārāme kāryeṇaiva sahābhibhūḥ / (1.165) Par.?
*subhadrāpi na ca svasthā pārthaṃ prati babhūva sā / (1.166) Par.?
*kṛśā vivarṇavadanā cintāśokaparāyaṇā / (1.167) Par.?
*niḥśvāsaparamā bhadrā mānasena manasvinī / (1.168) Par.?
*na śayyāsanabhogeṣu ratiṃ vindati kenacit / (1.169) Par.?
*na naktaṃ na divā śete babhūvonmattadarśanā / (1.170) Par.?
*evaṃ śokaparāṃ bhadrāṃ devakī vākyam abravīt / (1.171) Par.?
*mā śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane / (1.172) Par.?
*nivedayiṣye tvāṃ rāme kṛṣṇe caiva nararṣabhe / (1.173) Par.?
*paścājjānāmi te vārttāṃ mā śokaṃ kuru mādhavi / (1.174) Par.?
*evam uktvā ca sā mātā bhadrāyāḥ priyakāminī / (1.175) Par.?
*nivedayāmāsa tadā bhadrām ānakadundubheḥ / (1.176) Par.?
*rahasyekāsanā tatra bhadrāsvastheti cābravīt / (1.177) Par.?
*ārāme tu yatiḥ śrīmān arjunaḥ so 'tha naḥ śrutaḥ / (1.178) Par.?
*akrūrāya ca kṛṣṇāya āhukāya ca sātyake / (1.179) Par.?
*nivedyatāṃ mahāprājña śrotavyaṃ yadi bāndhavaiḥ / (1.180) Par.?
*vasudevastu tacchrutvā akrūrāhukayostadā / (1.181) Par.?
*nivedayitvā kṛṣṇāya mantrayāmāsa naikadhā / (1.182) Par.?
*idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam / (1.183) Par.?
*akrūraścograsenaśca satyakaśca gadena ca / (1.184) Par.?
*pṛthuśravāśca kṛṣṇaśca sahitāḥ śininā saha / (1.185) Par.?
*rukmiṇī satyabhāmā ca devakī rohiṇī tathā / (1.186) Par.?
*vāsudevena sahitāḥ purohitamate sthitāḥ / (1.187) Par.?
*vivāhaṃ mantrayāmāsur dvādaśe 'hani bhārata / (1.188) Par.?
*ajñātaṃ rauhiṇeyasya uddhavasya ca bhārata / (1.189) Par.?
*vivāhaṃ tu subhadrāyāḥ kartukāmo gadāgrajaḥ / (1.190) Par.?
*mahādevasya pūjārthaṃ mahotsavam iti bruvan / (1.191) Par.?
*catustriṃśadahorātraṃ subhadrārtipraśāntaye / (1.192) Par.?
*nagare ghoṣayāmāsa hitārthaṃ savyasācinaḥ / (1.193) Par.?
*itaścaturthe tvahani antardvīpaṃ tu gamyatām / (1.194) Par.?
*sadāraiḥ sānuyātraiśca saputraiśca sabāndhavaiḥ / (1.195) Par.?
*gantavyaṃ sarvavarṇaiśca gantavyaṃ sarvayādavaiḥ / (1.196) Par.?
*evam uktāstu te sarve tathā cakruśca sarvaśaḥ / (1.197) Par.?
*tataḥ sarvadaśārhāṇām antardvīpe tu bhārata / (1.198) Par.?
*catustriṃśadahorātraṃ babhūva paramotsavaḥ / (1.199) Par.?
*kṛṣṇarāmāhukākrūrapradyumnaśinisatyakāḥ / (1.200) Par.?
*samudraṃ prayayur hṛṣṭāḥ kukurāndhakavṛṣṇayaḥ / (1.201) Par.?
*yuktayantrapatākābhir vṛṣṇayo brāhmaṇaiḥ saha / (1.202) Par.?
*samudraṃ prayayur naubhiḥ sarve puranivāsinaḥ / (1.203) Par.?
*tatastvaritam āgamya dāśārhagaṇapūjitam / (1.204) Par.?
*subhadrā puṇḍarīkākṣam abravīd yatiśāsanāt / (1.205) Par.?
*kṛtyavān dvādaśāhāni sthātā sa bhagavān iha / (1.206) Par.?
*tiṣṭhatastasya kaḥ kuryād upasthānavidhiṃ prati / (1.207) Par.?
*tām uvāca hṛṣīkeśaḥ kastvad anyo viśeṣataḥ / (1.208) Par.?
*tam ṛṣiṃ pratyupasthātum ito nārhati mānavaḥ / (1.209) Par.?
*tvam evāsmanmatenāsya maharṣer vaśavartinī / (1.210) Par.?
*kuru sarvāṇi kāryāṇi kīrtiṃ dharmam avekṣya ca / (1.211) Par.?
*tasya cātithimukhyasya sarveṣāṃ ca tapasvinām / (1.212) Par.?
*saṃvidhānaparā bhadre bhava tvaṃ vaśavartinī / (1.213) Par.?
*evam ādiśya bhadrāṃ ca rakṣāṃ ca madhusūdanaḥ / (1.214) Par.?
*yayau śaṅkhapraṇādena bherīṇāṃ ca mahāsvanaiḥ / (1.215) Par.?
*tatastad dvīpam āsādya dānadharmaparāyaṇāḥ / (1.216) Par.?
*ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ / (1.217) Par.?
*saptayojanavistāra āyato daśayojanam / (1.218) Par.?
*babhūva sa mahādvīpaḥ saparvatamahāvanaḥ / (1.219) Par.?
*setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām / (1.220) Par.?
*vāpīpalvalasaṃghaiśca kānanaiśca manoramaiḥ / (1.221) Par.?
*vāsudevasamair dvīpaḥ sa sarvaiḥ kukurāndhakaiḥ / (1.222) Par.?
*babhūva paramopetastriviṣṭapa ivāmaraiḥ / (1.223) Par.?
*catustriṃśadahorātraṃ dānadharmaparāyaṇāḥ / (1.224) Par.?
*ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ / (1.225) Par.?
*vicitramālyābharaṇāścitrarūpānulepanāḥ / (1.226) Par.?
*vihārābhimukhāḥ sarve yādavāḥ pānasaṃyutāḥ / (1.227) Par.?
*sunṛttagītavāditrai ramamāṇāstato 'bhavan / (1.228) Par.?
*tatra yāte daśārhāṇām ṛṣabhe śārṅgadhanvani / (1.229) Par.?
*subhadrodvāhanaṃ pārthaḥ prāptakālam amanyata / (1.230) Par.?
*vṛṣṇyandhakapurāt tasmād apayānaṃ ca pāṇḍavaḥ / (1.231) Par.?
*viniścitya tataḥ pārthaḥ subhadrām idam abravīt / (1.232) Par.?
*śṛṇu bhadre yathāśāstraṃ yathārtham ṛṣibhiḥ kṛtam / (1.233) Par.?
*kanyāyāstu pitā bhrātā mātā mātula eva ca / (1.234) Par.?
*pitṛbhrātā guruścāpi dāne tu prabhutāṃ gataḥ / (1.235) Par.?
*mahotsavaṃ paśupater draṣṭukāmaḥ pitāhukaḥ / (1.236) Par.?
*antardvīpaṃ gato bhadre putraiḥ pautraiḥ sabāndhavaiḥ / (1.237) Par.?
*mama caiva viśālākṣi videśasthāstu bāndhavāḥ / (1.238) Par.?
*tasmāt subhadre gāndharvo vivāhaḥ pañcamo bhavet / (1.239) Par.?
*samāgame tu kanyāyāḥ kriyāḥ proktāścaturvidhāḥ / (1.240) Par.?
*teṣāṃ pravṛttiṃ sādhūnāṃ śṛṇu mādhavi tad yathā / (1.241) Par.?
*varam āhūya vidhinā pitṛdattā yathārthine / (1.242) Par.?
*sā patnī tu budhair uktā sā tu vaśyā pativratā / (1.243) Par.?
*bhṛtyānāṃ bharaṇārthāya ātmanaḥ poṣaṇāya ca / (1.244) Par.?
*dāre sthite gṛhītā sā bhāryā ceti budhair matā / (1.245) Par.?
*dharmato varayitvā tu ānīya svaṃ niveśanam / (1.246) Par.?
*nyāyena dattā tāruṇye dārāḥ pitṛkṛtā bhavet / (1.247) Par.?
*janayed yā tu bhartāraṃ jāyā ityeva nāmataḥ / (1.248) Par.?
*dārāḥ patnī ca bhāryā ca jāyā ceti caturvidhāḥ / (1.249) Par.?
*catasra evāgnisākṣyāḥ kriyāyuktāstu dharmataḥ / (1.250) Par.?
*gāndharveṇa vivāhena rāgāt putrārthakāraṇāt / (1.251) Par.?
*ātmanānugṛhītā yā sā tu vaśyā prajāvatī / (1.252) Par.?
*gāndharvastu kriyāhīno rāgād eva pravartate / (1.253) Par.?
*sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ / (1.254) Par.?
*mayoktam akriyaṃ cāpi kartavyaṃ mādhavi tvayā / (1.255) Par.?
*ayanaṃ caiva māsaśca ṛkṣaṃ pakṣastathā tithiḥ / (1.256) Par.?
*karaṇaṃ ca muhūrtaṃ ca lagnasaṃpad yathādya vai / (1.257) Par.?
*vivāhasya viśālākṣi praśastaṃ cottarāyaṇam / (1.258) Par.?
*vaiśākhaścaiva māsānāṃ pakṣāṇāṃ śubhra eva ca / (1.259) Par.?
*nakṣatrāṇāṃ tathā hastastṛtīyā ca tithiṣvapi / (1.260) Par.?
*lagno hi makaraḥ śreṣṭhaḥ karaṇānāṃ bavastathā / (1.261) Par.?
*maitro muhūrto vaivāhya āvayoḥ śubhakarmaṇi / (1.262) Par.?
*sarvasaṃpad iyaṃ bhadre adya rātrau bhaviṣyati / (1.263) Par.?
*bhagavān astam abhyeti tapanastapatāṃ varaḥ / (1.264) Par.?
*nārāyaṇo hi sarvajño nānubudhyeta viśvakṛt / (1.265) Par.?
*dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet / (1.266) Par.?
*manobhavena kāmena mohitaṃ mā pralāpinam / (1.267) Par.?
*prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi / (1.268) Par.?
*arjunasya vacaḥ śrutvā cintayantī janārdanam / (1.269) Par.?
*novāca kiṃcid vacanaṃ bāṣpadūṣitalocanā / (1.270) Par.?
*rāgonmādapralāpī syād arjuno jayatāṃ varaḥ / (1.271) Par.?
*cintayāmāsa pitaraṃ praviśya ca latāgṛham / (1.272) Par.?
*cintayānaṃ tu kaunteyaṃ jñātvā śacyā śacīpatiḥ / (1.273) Par.?
*sahito nāradādyaistu munisiddhāpsarogaṇaiḥ / (1.274) Par.?
*arundhatyā vasiṣṭhena ājagāma kuśasthalīm / (1.275) Par.?
*cintitaṃ ca subhadrāyāścintayitvā janārdanaḥ / (1.276) Par.?
*nidrayāpahṛtajñānaṃ rauhiṇeyaṃ vinā tadā / (1.277) Par.?
*sahākrūreṇa śininā satyakena gadena ca / (1.278) Par.?
*vasudevena devakyā āhukena ca dhīmatā / (1.279) Par.?
*ājagāma purīṃ rātrau dvārakāṃ svajanair vṛtaḥ / (1.280) Par.?
*pūjayitvā tu deveśaṃ nāradādyair maharṣibhiḥ / (1.281) Par.?
*kuśalapraśnam uktvā tu devendreṇābhiyācitaḥ / (1.282) Par.?
*vaivāhikakriyāṃ kṛṣṇastathetyevam uvāca ha / (1.283) Par.?
*āhuko vasudevaśca sahākrūraḥ sasātyakiḥ / (1.284) Par.?
*abhipraṇamya śirasā pākaśāsanam abruvan / (1.285) Par.?
*devadeva namaste 'stu lokanātha jagatpate / (1.286) Par.?
*vayaṃ dhanyāḥ sma lokeṣu bāndhavaiḥ sahitā vibho / (1.287) Par.?
*kṛtaprasādāstu vayaṃ tava vākyena viśvajit / (1.288) Par.?
*evam uktvā prasādyainaṃ pūjayitvā prayatnataḥ / (1.289) Par.?
*mahendraśāsanāt sarve sahitāśca maharṣibhiḥ / (1.290) Par.?
*vivāhaṃ kārayāmāsuḥ śakraputrasya śāstrataḥ / (1.291) Par.?
*arundhatī śacī devī rukmiṇī devakī tathā / (1.292) Par.?
*divyastrībhiśca sahitāḥ kriyāṃ bhadrāṃ prayojayan / (1.293) Par.?
*maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ / (1.294) Par.?
*puṇyāśiṣaḥ prayoktāraḥ sarve hyāsaṃstadārjune / (1.295) Par.?
*abhiṣekaṃ tataḥ kṛtvā mahendraḥ pākaśāsanim / (1.296) Par.?
*lokapālaistu sahitaḥ sarvair devair abhiṣṭutaḥ / (1.297) Par.?
*kirīṭāṅgadahārādyair hastābharaṇakuṇḍalaiḥ / (1.298) Par.?
*bhūṣayitvā tu taṃ pārthaṃ dvitīyam iva vāsavam / (1.299) Par.?
*putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ / (1.300) Par.?
*śacī devī tathā bhadrām arundhatyādibhistadā / (1.301) Par.?
*kārayāmāsa vaivāhyaṃ maṅgalyaṃ yādavastriyaḥ / (1.302) Par.?
*sahāpsarobhir muditā bhūṣaṇaiścābhyapūjayan / (1.303) Par.?
*paulomīm iva manyante subhadrāṃ devayoṣitaḥ / (1.304) Par.?
*tato vivāho vavṛdhe kṛtaḥ sarvaguṇānvitaḥ / (1.305) Par.?
*tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam / (1.306) Par.?
*yathā tasyaiva hi pitā śacyā iva śatakratuḥ / (1.307) Par.?
*sā jiṣṇum adhikaṃ bheje subhadrā cārudarśanā / (1.308) Par.?
*pārthasya sadṛśī bhadrā rūpeṇa vayasā tathā / (1.309) Par.?
*subhadrāyāśca pārtho 'pi sadṛśo rūpalakṣaṇaiḥ / (1.310) Par.?
*ityūcuśca tadā devāḥ prītāḥ sendrapurogamāḥ / (1.311) Par.?
*evaṃ niveśya devāstu gandharvaiḥ sāpsarogaṇaiḥ / (1.312) Par.?
*āmantrya yādavān sarve viprajagmur yathāgatam / (1.313) Par.?
*yādavāḥ pārtham āmantrya antardvīpaṃ gatāstadā / (1.314) Par.?
*vāsudevastadā pārtham uvāca yadunandanaḥ / (1.315) Par.?
*dvāviṃśaddivasān pārtha ihoṣya bharatarṣabha / (1.316) Par.?
*māmakaṃ ratham āruhya sainyasugrīvayojitam / (1.317) Par.?
*subhadrayā sukhaṃ pārtha khāṇḍavaprastham āviśa / (1.318) Par.?
*yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata / (1.319) Par.?
*yativeṣeṇa nirato vasa tvaṃ rukmiṇīgṛhe / (1.320) Par.?
*evam uktvā pracakrāma antardvīpaṃ janārdanaḥ / (1.321) Par.?
*kṛtodvāhastadā pārthaḥ kṛtakāryo 'bhavat tadā / (1.322) Par.?
*tasyāṃ copagato bhāvaḥ pārthasya sahasāgataḥ / (1.323) Par.?
*sa tayā yuyuje vīro bhadrayā bharatarṣabhaḥ / (1.324) Par.?
*abhiniṣpannayā rāmaḥ sītayeva samanvitaḥ / (1.325) Par.?
*sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām / (1.326) Par.?
*dvādaśānāṃ varastrīṇāṃ rūpeṇāsadṛśīṃ satīm / (1.327) Par.?
*sa prakṛtyā śriyā dīptaḥ saṃdidīpe tayādhikam / (1.328) Par.?
*udyatsahasradīptāṃśuḥ śaradīva divākaraḥ / (1.329) Par.?
*sā tu taṃ manujavyāghram anuraktā manasvinī / (1.330) Par.?
*kanyāpuragatā bhūtvā tatparā samapadyata / (1.331) Par.?
*vṛṣṇyandhakapurāt tatra apayānaṃ dhanaṃjayaḥ / (1.332) Par.?
*viniścitya tayā pārthaḥ subhadrām idam abravīt / (1.333) Par.?
*dvijānāṃ gaṇamukhyānāṃ yathārhaṃ pratipādaya / (1.334) Par.?
*bhakṣyair bhojyaiśca kāmaiśca prayaccha pratiyāsyatām / (1.335) Par.?
*ātmanaśca samuddiśya mahāvratasamāpanam / (1.336) Par.?
*gaccha bhadre svayaṃ tūrṇaṃ mahārājaniveśanam / (1.337) Par.?
*tejobalajavopetai ratnair hayavarottamaiḥ / (1.338) Par.?
*sainyasugrīvasaṃyuktaṃ rathaṃ tūrṇam ihānaya / (1.339) Par.?
*krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha / (1.340) Par.?
*kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca / (1.341) Par.?
*anukarṣān patākāśca tūṇīrāṃśca dhanūṃṣi ca / (1.342) Par.?
*sarvān rathavare kuryāḥ sotsedhāśca mahāgadāḥ / (1.343) Par.?
*arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī / (1.344) Par.?
*jagāma nṛpater veśma sakhībhistvaritā saha / (1.345) Par.?
*krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt / (1.346) Par.?
*rathenānena yāsyāmi mahāvratasamāpanam / (1.347) Par.?
*sainyasugrīvayuktena sāyudhena ca śārṅgiṇaḥ / (1.348) Par.?
*subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan / (1.349) Par.?
*rathenānena bhadre tvaṃ yatheṣṭaṃ kriyatām iti / (1.350) Par.?
*yojayitvā rathavaraṃ kalyāṇair abhibhāṣya tām / (1.351) Par.?
*yathoktaṃ sarvam āropya sakhībhiḥ saha bhāminī / (1.352) Par.?
*kṣipram ādāya kalyāṇī subhadrārjunam abravīt / (1.353) Par.?
*ratho 'yaṃ rathināṃ śreṣṭha ānītastava śāsanāt / (1.354) Par.?
*svasti yāhi yathākāmaṃ kurūn kauravanandana / (1.355) Par.?
*nivedya taṃ rathaṃ bhartuḥ subhadrā bhadrasaṃmatā / (1.356) Par.?
*brāhmaṇebhyo dadau hṛṣṭā tadā sā vividhaṃ vasu / (1.357) Par.?
*snehavanti ca bhojyāni pradadāvīpsitāni ca / (1.358) Par.?
*yathākāmaṃ yathāśraddhaṃ vastrāṇi vividhāni ca / (1.359) Par.?
*tarpitā vividhair bhakṣyaistānyavāpya vasūni ca / (1.360) Par.?
*brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ / (1.361) Par.?
*subhadrayā tu vijñaptaḥ pūrvam eva dhanaṃjayaḥ / (1.362) Par.?
*raśmipragrahaṇe pārtha na me 'sti sadṛśo bhuvi / (1.363) Par.?
*tasmāt sā pūrvam āruhya raśmīñ jagrāha mādhavī / (1.364) Par.?
*sodarā vāsudevasya kṛtasvastyayanā hayān / (1.365) Par.?
*varjayitvā tu talliṅgaṃ samucchritamahādhanuḥ / (1.366) Par.?
*āruroha rathaśreṣṭhaṃ śuklavāsā dhanaṃjayaḥ / (1.367) Par.?
*mahendradattamukuṭaṃ tathā hyābharaṇāni ca / (1.368) Par.?
*alaṃkṛtya tu kaunteyaḥ prayātum upacakrame / (1.369) Par.?
*tataḥ kanyāpure ghoṣastumulaḥ samapadyata / (1.370) Par.?
*dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam / (1.371) Par.?
*abhīśuhastāṃ suśroṇīm arjunena rathe sthitām / (1.372) Par.?
*ūcuḥ kanyāpure kanyā vāsudevasahodarām / (1.373) Par.?
*sarve kāmāḥ samṛddhāste subhadre bhadrabhāṣiṇi / (1.374) Par.?
*vāsudevapriyaṃ labdhvā bhartāraṃ vīram arjunam / (1.375) Par.?
*sarvasīmantinīnāṃ tvaṃ śreṣṭhā kṛṣṇasahodare / (1.376) Par.?
*yasmāt sarvamanuṣyāṇāṃ śreṣṭho bhartā tavārjunaḥ / (1.377) Par.?
*upapannastvayā vīraḥ sarvalokamahārathaḥ / (1.378) Par.?
*svasti yāhi gṛhaṃ bhadre suhṛdbhiḥ saṃgamo 'stu te / (1.379) Par.?
*evam uktā prahṛṣṭābhiḥ sakhībhiḥ parinanditā / (1.380) Par.?
*bhadrā bhadrajavopetān punar aśvān acodayat / (1.381) Par.?
*tataścāmarahastā sā sakhī kubjāṅganābhavat / (1.382) Par.?
*tataḥ kanyāpuradvārāt saghoṣam abhiniḥsṛtam / (1.383) Par.?
*dadṛśustaṃ rathaśreṣṭhaṃ janā jīmūtaniḥsvanam / (1.384) Par.?
*subhadrāsaṃgṛhītasya rathasya mahato ravam / (1.385) Par.?
*meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ / (1.386) Par.?
*subhadrayā ca sampanne tiṣṭhan rathavare 'rjunaḥ / (1.387) Par.?
*prababhau parayopetaḥ kailāsa iva gaṅgayā / (1.388) Par.?
*pārthaḥ subhadrāsahito virarāja mahārathaḥ / (1.389) Par.?
*pārthasyeva pitā śakro yathā śacyā samanvitaḥ / (1.390) Par.?
*subhadrāṃ prekṣya dharmeṇa hriyamāṇāṃ yaśasvinīm / (1.391) Par.?
*cakruḥ kilakilāśabdam āsādya bahavo janāḥ / (1.392) Par.?
*dāśārhāṇāṃ kulasya śrīḥ subhadrā bhadrabhāṣiṇī / (1.393) Par.?
*abhikāmā sakāmena pārthena saha gacchati / (1.394) Par.?
*athāpare hi saṃkruddhā gṛhṇīta ghnata māciram / (1.395) Par.?
*iti saṃvāryamāṇānāṃ sa nādaḥ sumahān abhūt / (1.396) Par.?
*sa tena janaghoṣeṇa vīro gaja ivārditaḥ / (1.397) Par.?
*vavarṣa śaravarṣāṇi na tu kaṃcana roṣayat / (1.398) Par.?
*mumoca niśitān bāṇān dīpyamānān svatejasā / (1.399) Par.?
*prāsādavarasaṃgheṣu harmyeṣu bhavaneṣu ca / (1.400) Par.?
*prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca / (1.401) Par.?
*mumoca niśitān bāṇān na ca kaṃcana roṣayat / (1.402) Par.?
*kṣobhayitvā puraśreṣṭhaṃ garutmān iva sāgaram / (1.403) Par.?
*prekṣan raivatakadvāraṃ niryayau bharatarṣabhaḥ / (1.404) Par.?
*śāsanāt puruṣendrasya balena mahatā balī / (1.405) Par.?
*girau raivatake nityaṃ babhūva vipṛthuśravāḥ / (1.406) Par.?
*pravāse vāsudevasya tasmin haladharopamaḥ / (1.407) Par.?
*saṃbabhūva tadā goptā purasya puravardhanaḥ / (1.408) Par.?
*prāpya pāṇḍavaniryāṇaṃ niryayau vipṛthuśravāḥ / (1.409) Par.?
*niśamya puranirghoṣaṃ svam anīkam acodayat / (1.410) Par.?
*so 'bhipatya tadādhvānaṃ dadarśa puruṣarṣabham / (1.411) Par.?
*niḥsṛtaṃ dvārakādvārād aṃśumantam ivāmbudāt / (1.412) Par.?
*savidyutam ivāmbhodaṃ prekṣya bāṇadhanurdharam / (1.413) Par.?
*pārtham āsādya yodhānāṃ vismayaḥ samapadyata / (1.414) Par.?
*udīrṇarathanāgāśvam anīkam abhivīkṣya tat / (1.415) Par.?
*uvāca paramaprītā subhadrā bhadrabhāṣiṇī / (1.416) Par.?
*saṃgrahītum abhiprāyo dīrghakālakṛto mama / (1.417) Par.?
*yudhyamānasya saṃgrāme rathaṃ tava nararṣabha / (1.418) Par.?
*ojastejodyutibalair ācitasya mahātmanaḥ / (1.419) Par.?
*pārthasya vai sārathitve bhavethā ityaśikṣayan / (1.420) Par.?
*evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ / (1.421) Par.?
*codayāśvān asaṃsaktān viśantu vipṛthor balam / (1.422) Par.?
*bahubhir yudhyamānasya tāvakānāṃ jighāṃsataḥ / (1.423) Par.?
*paśya bāhubalaṃ bhadre śarān vikṣipato mama / (1.424) Par.?
*evam uktā tato bhadrā pārthena bharatarṣabha / (1.425) Par.?
*cucoda cāśvān viśrabdhā tataste viviśur balam / (1.426) Par.?
*tadāhatamahāvādyaṃ samudagradhvajāyutam / (1.427) Par.?
*anīkaṃ vipṛthor hṛṣṭaṃ pārtham evānvavartata / (1.428) Par.?
*rathair bahuvidhair hṛṣṭāḥ sadaśvaiśca mahājavaiḥ / (1.429) Par.?
*kirantaḥ śaravarṣāṇi parivavrur dhanaṃjayam / (1.430) Par.?
*teṣām astrāṇi saṃvārya divyair astrair mahāstravit / (1.431) Par.?
*āvṛṇon mahad ākāśaṃ śaraiḥ parapuraṃjayaḥ / (1.432) Par.?
*teṣāṃ bāṇān mahābāhur makuṭānyaṅgadānyapi / (1.433) Par.?
*cicheda niśitair bāṇaiḥ śarāṃścaiva dhanūṃṣi ca / (1.434) Par.?
*yugānīṣā varūthāni yantrāṇi vividhāni ca / (1.435) Par.?
*ajighāṃsan parān pārthaścicheda niśitaiḥ śaraiḥ / (1.436) Par.?
*nirdhanuṣkān vikavacān virathāṃśca mahārathān / (1.437) Par.?
*kṛtvā pārthaḥ priyāṃ prītaḥ prekṣyatām ityadarśayat / (1.438) Par.?
*sā dṛṣṭvā mahad āścaryaṃ subhadrā pārtham abravīt / (1.439) Par.?
*avāptārthāsmi bhadraṃ te yāhi pārtha yathāsukham / (1.440) Par.?
*saṃsaktaṃ pāṇḍuputreṇa samīkṣya vipṛthur balam / (1.441) Par.?
*tvaramāṇo 'bhisaṃkramya sthīyatām ityabhāṣata / (1.442) Par.?
*tat tu senāpater vākyaṃ nātyavartanta yādavāḥ / (1.443) Par.?
*sāgare mārutoddhūtā velām iva mahormayaḥ / (1.444) Par.?
*tato rathavarāt tūrṇam avaruhya nararṣabhaḥ / (1.445) Par.?
*abhigamya naravyāghraṃ prahṛṣṭaḥ pariṣasvaje / (1.446) Par.?
*so 'bravīt pārtham āsādya dīrghakālam idaṃ tava / (1.447) Par.?
*nivāsam abhijānāmi śaṅkhacakragadādharāt / (1.448) Par.?
*na me 'styaviditaṃ kiṃcid yad yad ācaritaṃ tvayā / (1.449) Par.?
*subhadrāsaṃprayogena prītastava janārdanaḥ / (1.450) Par.?
*prāptasya yatiliṅgena dvārakāṃ tu dhanaṃjaya / (1.451) Par.?
*visṛṣṭā sarvavṛṣṇīnām ṛṣabheṇa ca sodarā / (1.452) Par.?
*tvam imāṃ vīra dāśārhāṃ śacīm iva śacīpatiḥ / (1.453) Par.?
*bhaktāṃ guṇavatīṃ bhadrāṃ sadā satkartum arhasi / (1.454) Par.?
*bandhur bhava subhadrāyā gatiśca tvaṃ dhanaṃjaya / (1.455) Par.?
*bandhumān asi rāmeṇa mahendrāvarajena ca / (1.456) Par.?
*mām eva hi sadākārṣīn mantriṇaṃ madhusūdanaḥ / (1.457) Par.?
*antareṇa subhadrāṃ ca tvāṃ ca tāta dhanaṃjaya / (1.458) Par.?
*imaṃ rathavaraṃ divyaṃ sarvaśastrasamanvitam / (1.459) Par.?
*idam evānuyātraṃ ca nirdiśya gadapūrvajaḥ / (1.460) Par.?
*antardvīpaṃ tadā vīra yāto vṛṣṇisukhāvahaḥ / (1.461) Par.?
*dīrghakālāvaruddhaṃ tvāṃ samprāptaṃ priyayā saha / (1.462) Par.?
*paśyantu bhrātarastatra vajrapāṇim ivāmarāḥ / (1.463) Par.?
*āgate tu daśārhāṇām ṛṣabhe śārṅgadhanvani / (1.464) Par.?
*bhadrām anugamiṣyanti ratnāni ca vasūni ca / (1.465) Par.?
*ariṣṭaṃ gaccha panthānaṃ sukhī bhava dhanaṃjaya / (1.466) Par.?
*naṣṭaśokair viśokasya suhṛdbhiḥ saṃgamo 'stu te / (1.467) Par.?
*tato vipṛthum āmantrya pārthaḥ prīto 'bhivādya ca / (1.468) Par.?
*kṛṣṇasya matam āsthāya kṛṣṇasya ratham āsthitaḥ / (1.469) Par.?
*pūrvam eva tu pārthāya kṛṣṇena viniyojitam / (1.470) Par.?
*sarvaratnasusampūrṇaṃ sarvabhogasamanvitam // (1.471) Par.?
vāsudevābhyanujñātaḥ kathayitvetikṛtyatām / (2.1) Par.?
kṛṣṇasya matam ājñāya prayayau bharatarṣabhaḥ / (2.2) Par.?
*vṛttaiḥ sahotsavair evaṃ vṛṣṇayo 'pyagaman purīm // (2.3) Par.?
rathena kāñcanāṅgena kalpitena yathāvidhi / (3.1) Par.?
sainyasugrīvayuktena kiṅkiṇījālamālinā // (3.2) Par.?
sarvaśastropapannena jīmūtaravanādinā / (4.1) Par.?
jvalitāgniprakāśena dviṣatāṃ harṣaghātinā // (4.2) Par.?
saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān / (5.1) Par.?
*yuktaḥ senānuyātreṇa ratham āropya mādhavīm / (5.2) Par.?
mṛgayāvyapadeśena yaugapadyena bhārata // (5.3) Par.?
subhadrā tvatha śailendram abhyarcya saha raivatam / (6.1) Par.?
daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca // (6.2) Par.?
pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati / (7.1) Par.?
*subhadrāṃ kṛṣṇabhaginīṃ strībhiḥ parivṛtāṃ tadā / (7.2) Par.?
tām abhidrutya kaunteyaḥ prasahyāropayad ratham / (7.3) Par.?
*subhadrāṃ cārusarvāṅgīṃ kāmabāṇaprapīḍitaḥ // (7.4) Par.?
tataḥ sa puruṣavyāghrastām ādāya śucismitām / (8.1) Par.?
rathenākāśagenaiva prayayau svapuraṃ prati // (8.2) Par.?
hriyamāṇāṃ tu tāṃ dṛṣṭvā subhadrāṃ sainiko janaḥ / (9.1) Par.?
vikrośan prādravat sarvo dvārakām abhitaḥ purīm // (9.2) Par.?
te samāsādya sahitāḥ sudharmām abhitaḥ sabhām / (10.1) Par.?
sabhāpālasya tat sarvam ācakhyuḥ pārthavikramam // (10.2) Par.?
teṣāṃ śrutvā sabhāpālo bherīṃ sāṃnāhikīṃ tataḥ / (11.1) Par.?
samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām // (11.2) Par.?
kṣubdhāstenātha śabdena bhojavṛṣṇyandhakāstadā / (12.1) Par.?
*antardvīpāt samutpetuḥ sahasā sahitāstadā / (12.2) Par.?
annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ // (12.3) Par.?
tato jāmbūnadāṅgāni spardhyāstaraṇavanti ca / (13.1) Par.?
maṇividrumacitrāṇi jvalitāgniprabhāṇi ca // (13.2) Par.?
bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ / (14.1) Par.?
siṃhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ // (14.2) Par.?
teṣāṃ samupaviṣṭānāṃ devānām iva saṃnaye / (15.1) Par.?
ācakhyau ceṣṭitaṃ jiṣṇoḥ sabhāpālaḥ sahānugaḥ // (15.2) Par.?
tacchrutvā vṛṣṇivīrāste madaraktāntalocanāḥ / (16.1) Par.?
amṛṣyamāṇāḥ pārthasya samutpetur ahaṃkṛtāḥ // (16.2) Par.?
yojayadhvaṃ rathān āśu prāsān āharateti ca / (17.1) Par.?
*nāgān aśvāṃstathaiva ca / (17.2) Par.?
*kavacān āhara kṣipraṃ / (17.3) Par.?
dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca // (17.4) Par.?
sūtān uccukruśuḥ kecid rathān yojayateti ca / (18.1) Par.?
svayaṃ ca turagān kecin ninyur hemavibhūṣitān // (18.2) Par.?
ratheṣvānīyamāneṣu kavaceṣu dhvajeṣu ca / (19.1) Par.?
abhikrande nṛvīrāṇāṃ tadāsīt saṃkulaṃ mahat // (19.2) Par.?
vanamālī tataḥ kṣībaḥ kailāsaśikharopamaḥ / (20.1) Par.?
nīlavāsā madotsikta idaṃ vacanam abravīt // (20.2) Par.?
kim idaṃ kuruthāprajñāstūṣṇīṃ bhūte janārdane / (21.1) Par.?
asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ // (21.2) Par.?
eṣa tāvad abhiprāyam ākhyātu svaṃ mahāmatiḥ / (22.1) Par.?
yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ // (22.2) Par.?
tataste tad vacaḥ śrutvā grāhyarūpaṃ halāyudhāt / (23.1) Par.?
tūṣṇīṃ bhūtāstataḥ sarve sādhu sādhviti cābruvan // (23.2) Par.?
samaṃ vaco niśamyeti baladevasya dhīmataḥ / (24.1) Par.?
punar eva sabhāmadhye sarve tu samupāviśan // (24.2) Par.?
tato 'bravīt kāmapālo vāsudevaṃ paraṃtapam / (25.1) Par.?
*trailokyanātha he kṛṣṇa bhūtabhavyabhaviṣyakṛt / (25.2) Par.?
kim avāg upaviṣṭo 'si prekṣamāṇo janārdana // (25.3) Par.?
satkṛtastvatkṛte pārthaḥ sarvair asmābhir acyuta / (26.1) Par.?
na ca so 'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ // (26.2) Par.?
ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati / (27.1) Par.?
manyamānaḥ kule jātam ātmānaṃ puruṣaḥ kvacit // (27.2) Par.?
īpsamānaśca saṃbandhaṃ kṛtapūrvaṃ ca mānayan / (28.1) Par.?
ko hi nāma bhavenārthī sāhasena samācaret // (28.2) Par.?
so 'vamanya ca nāmāsmān anādṛtya ca keśavam / (29.1) Par.?
prasahya hṛtavān adya subhadrāṃ mṛtyum ātmanaḥ // (29.2) Par.?
kathaṃ hi śiraso madhye padaṃ tena kṛtaṃ mama / (30.1) Par.?
*tvayā cen nābhyanujñāto dharṣayiṣyati mādhava / (30.2) Par.?
marṣayiṣyāmi govinda pādasparśam ivoragaḥ // (30.3) Par.?
adya niṣkauravām ekaḥ kariṣyāmi vasuṃdharām / (31.1) Par.?
na hi me marṣaṇīyo 'yam arjunasya vyatikramaḥ / (31.2) Par.?
*tam ahaṃ bhrātṛbhiḥ sārdhaṃ nihanmi kulapāṃsanam // (31.3) Par.?
taṃ tathā garjamānaṃ tu meghadundubhiniḥsvanam / (32.1) Par.?
anvapadyanta te sarve bhojavṛṣṇyandhakāstadā // (32.2) Par.?
Duration=1.665069103241 secs.