UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3341
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ / (1.2)
Par.?
dānavā rākṣasā nāgāstarakṣvṛkṣavanaukasaḥ / (1.3)
Par.?
dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇastathā // (1.4)
Par.?
mṛgāśca mahiṣāścaiva śataśaḥ pakṣiṇastathā / (2.1)
Par.?
samudvignā visasṛpustathānyā bhūtajātayaḥ // (2.2)
Par.?
taṃ dāvaṃ samudīkṣantaḥ kṛṣṇau cābhyudyatāyudhau / (3.1)
Par.?
utpātanādaśabdena saṃtrāsita ivābhavan / (3.2)
Par.?
*
te vanaṃ prasamīkṣyātha dahyamānam anekadhā / (3.3)
Par.?
*
kṛṣṇam abhyudyatāstraṃ ca nādaṃ mumucur ulbaṇam / (3.4)
Par.?
*
tena nādena raudreṇa nādena ca vibhāvasoḥ / (3.5)
Par.?
*
rarāsa gaganaṃ kṛtsnam utpātajaladair iva / (3.6)
Par.?
*
tataḥ kṛṣṇo mahābāhuḥ svatejo bhāsvaraṃ mahat // (3.7)
Par.?
svatejobhāsvaraṃ cakram utsasarja janārdanaḥ / (4.1)
Par.?
tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ / (4.2)
Par.?
nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt // (4.3)
Par.?
adṛśyan rākṣasāstatra kṛṣṇacakravidāritāḥ / (5.1)
Par.?
vasārudhirasaṃpṛktāḥ saṃdhyāyām iva toyadāḥ // (5.2)
Par.?
piśācān pakṣiṇo nāgān paśūṃścāpi sahasraśaḥ / (6.1)
Par.?
nighnaṃścarati vārṣṇeyaḥ kālavat tatra bhārata // (6.2)
Par.?
kṣiptaṃ kṣiptaṃ hi taccakraṃ kṛṣṇasyāmitraghātinaḥ / (7.1)
Par.?
hatvānekāni sattvāni pāṇim eti punaḥ punaḥ // (7.2)
Par.?
tathā tu nighnatastasya sarvasattvāni bhārata / (8.1)
Par.?
babhūva rūpam atyugraṃ sarvabhūtātmanastadā // (8.2)
Par.?
sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ / (9.1)
Par.?
vijetā nābhavat kaścit kṛṣṇapāṇḍavayor mṛdhe // (9.2)
Par.?
tayor balāt paritrātuṃ taṃ dāvaṃ tu yadā surāḥ / (10.1)
Par.?
nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ // (10.2)
Par.?
śatakratuśca samprekṣya vimukhān devatāgaṇān / (11.1) Par.?
babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇapāṇḍavau // (11.2)
Par.?
nivṛtteṣu tu deveṣu vāg uvācāśarīriṇī / (12.1)
Par.?
śatakratum abhiprekṣya mahāgambhīraniḥsvanā // (12.2)
Par.?
na te sakhā saṃnihitastakṣakaḥ pannagottamaḥ / (13.1)
Par.?
dāhakāle khāṇḍavasya kurukṣetraṃ gato hyasau // (13.2)
Par.?
na ca śakyau tvayā jetuṃ yuddhe 'smin samavasthitau / (14.1)
Par.?
vāsudevārjunau śakra nibodhedaṃ vaco mama // (14.2)
Par.?
naranārāyaṇau devau tāvetau viśrutau divi / (15.1)
Par.?
bhavān apyabhijānāti yadvīryau yatparākramau // (15.2)
Par.?
naitau śakyau durādharṣau vijetum ajitau yudhi / (16.1)
Par.?
api sarveṣu lokeṣu purāṇāv ṛṣisattamau // (16.2)
Par.?
pūjanīyatamāvetāvapi sarvaiḥ surāsuraiḥ / (17.1)
Par.?
sayakṣarakṣogandharvanarakiṃnarapannagaiḥ // (17.2)
Par.?
tasmād itaḥ suraiḥ sārdhaṃ gantum arhasi vāsava / (18.1)
Par.?
diṣṭaṃ cāpyanupaśyaitat khāṇḍavasya vināśanam // (18.2)
Par.?
iti vācam abhiśrutya tathyam ityamareśvaraḥ / (19.1)
Par.?
kopāmarṣau samutsṛjya sampratasthe divaṃ tadā // (19.2)
Par.?
taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ / (20.1)
Par.?
tvaritāḥ sahitā rājann anujagmuḥ śatakratum // (20.2)
Par.?
devarājaṃ tadā yāntaṃ saha devair udīkṣya tu / (21.1)
Par.?
vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ // (21.2)
Par.?
devarāje gate rājan prahṛṣṭau kṛṣṇapāṇḍavau / (22.1)
Par.?
nirviśaṅkaṃ punar dāvaṃ dāhayāmāsatustadā // (22.2)
Par.?
sa māruta ivābhrāṇi nāśayitvārjunaḥ surān / (23.1)
Par.?
vyadhamaccharasaṃpātaiḥ prāṇinaḥ khāṇḍavālayān // (23.2)
Par.?
na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ / (24.1)
Par.?
saṃchidyamānam iṣubhir asyatā savyasācinā // (24.2)
Par.?
nāśakaṃstatra bhūtāni mahāntyapi raṇe 'rjunam / (25.1)
Par.?
nirīkṣitum amogheṣuṃ kariṣyanti kuto raṇam // (25.2)
Par.?
śatenaikaṃ ca vivyādha śataṃ caikena patriṇā / (26.1)
Par.?
vyasavaste 'patann agnau sākṣāt kālahatā iva // (26.2)
Par.?
na cālabhanta te śarma rodhaḥsu viṣameṣu ca / (27.1)
Par.?
pitṛdevanivāseṣu saṃtāpaścāpyajāyata // (27.2)
Par.?
bhūtasaṃghasahasrāśca dīnāścakrur mahāsvanam / (28.1)
Par.?
ruruvur vāraṇāścaiva tathaiva mṛgapakṣiṇaḥ / (28.2)
Par.?
tena śabdena vitresur gaṅgodadhicarā jhaṣāḥ / (28.3)
Par.?
*
apsu na vyacaraṃścaiva tathānye mṛgapakṣiṇaḥ / (28.4)
Par.?
*
vidyādharagaṇāścaiva ye ca tatra vanaukasaḥ // (28.5)
Par.?
na hyarjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam / (29.1)
Par.?
nirīkṣituṃ vai śaknoti kaścid yoddhuṃ kutaḥ punaḥ // (29.2)
Par.?
ekāyanagatā ye 'pi niṣpatantyatra kecana / (30.1)
Par.?
rākṣasān dānavān nāgāñ jaghne cakreṇa tān hariḥ // (30.2)
Par.?
te vibhinnaśirodehāścakravegād gatāsavaḥ / (31.1)
Par.?
petur āsye mahākāyā dīptasya vasuretasaḥ // (31.2)
Par.?
sa māṃsarudhiraughaiśca medaughaiśca samīritaḥ / (32.1)
Par.?
uparyākāśago vahnir vidhūmaḥ samadṛśyata // (32.2)
Par.?
dīptākṣo dīptajihvaśca dīptavyāttamahānanaḥ / (33.1)
Par.?
dīptordhvakeśaḥ piṅgākṣaḥ piban prāṇabhṛtāṃ vasām // (33.2)
Par.?
tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ / (34.1)
Par.?
babhūva muditastṛptaḥ parāṃ nirvṛtim āgataḥ // (34.2)
Par.?
athāsuraṃ mayaṃ nāma takṣakasya niveśanāt / (35.1)
Par.?
vipradravantaṃ sahasā dadarśa madhusūdanaḥ // (35.2)
Par.?
tam agniḥ prārthayāmāsa didhakṣur vātasārathiḥ / (36.1)
Par.?
dehavān vai jaṭī bhūtvā nadaṃśca jalado yathā / (36.2)
Par.?
*
jñātvā taṃ dānavendrāṇāṃ mayaṃ vai śilpināṃ varam / (36.3)
Par.?
jighāṃsur vāsudevaśca cakram udyamya viṣṭhitaḥ / (36.4)
Par.?
*
jihvayā lelihāno 'gnir mayaṃ dagdhuṃ tam anvagāt // (36.5)
Par.?
sa cakram udyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam / (37.1)
Par.?
abhidhāvārjunetyevaṃ mayaścukrośa bhārata // (37.2)
Par.?
tasya bhītasvanaṃ śrutvā mā bhair iti dhanaṃjayaḥ / (38.1)
Par.?
pratyuvāca mayaṃ pārtho jīvayann iva bhārata / (38.2)
Par.?
*
taṃ na bhetavyam ityāha mayaṃ pārtho dayāparaḥ // (38.3)
Par.?
taṃ pārthenābhaye datte namucer bhrātaraṃ mayam / (39.1)
Par.?
na hantum aicchad dāśārhaḥ pāvako na dadāha ca / (39.2)
Par.?
*
vaiśaṃpāyana uvāca / (39.3)
Par.?
*
tad vanaṃ pāvako dhīmān dināni daśa pañca ca / (39.4)
Par.?
*
dadāha kṛṣṇapārthābhyāṃ rakṣitaḥ pākaśāsanāt // (39.5)
Par.?
tasmin vane dahyamāne ṣaḍ agnir na dadāha ca / (40.1)
Par.?
aśvasenaṃ mayaṃ cāpi caturaḥ śārṅgakān iti // (40.2)
Par.?
Duration=0.1666579246521 secs.