UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3342
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1)
Par.?
kimarthaṃ śārṅgakān agnir na dadāha tathāgate / (1.2)
Par.?
tasmin vane dahyamāne brahmann etad vadāśu me // (1.3)
Par.?
adāhe hyaśvasenasya dānavasya mayasya ca / (2.1)
Par.?
kāraṇaṃ kīrtitaṃ brahmañ śārṅgakānāṃ na kīrtitam // (2.2)
Par.?
tad etad adbhutaṃ brahmañ śārṅgānām avināśanam / (3.1)
Par.?
kīrtayasvāgnisaṃmarde kathaṃ te na vināśitāḥ // (3.2)
Par.?
vaiśaṃpāyana uvāca / (4.1)
Par.?
yadarthaṃ śārṅgakān agnir na dadāha tathāgate / (4.2)
Par.?
*
tasmin vane dahyamāne sarvabhūtabhayaṃkaraḥ / (4.3)
Par.?
tat te sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata // (4.4)
Par.?
dharmajñānāṃ mukhyatamastapasvī saṃśitavrataḥ / (5.1)
Par.?
āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ // (5.2) Par.?
sa mārgam āsthito rājann ṛṣīṇām ūrdhvaretasām / (6.1)
Par.?
svādhyāyavān dharmaratastapasvī vijitendriyaḥ // (6.2)
Par.?
sa gatvā tapasaḥ pāraṃ deham utsṛjya bhārata / (7.1)
Par.?
jagāma pitṛlokāya na lebhe tatra tat phalam // (7.2)
Par.?
sa lokān aphalān dṛṣṭvā tapasā nirjitān api / (8.1)
Par.?
papraccha dharmarājasya samīpasthān divaukasaḥ // (8.2)
Par.?
kimartham āvṛtā lokā mamaite tapasārjitāḥ / (9.1)
Par.?
kiṃ mayā na kṛtaṃ tatra yasyedaṃ karmaṇaḥ phalam // (9.2)
Par.?
tatrāhaṃ tat kariṣyāmi yadartham idam āvṛtam / (10.1)
Par.?
*
āpnomi saphalāṃllokāṃstat karma brūta māciram / (10.2)
Par.?
phalam etasya tapasaḥ kathayadhvaṃ divaukasaḥ // (10.3)
Par.?
ṛṇino mānavā brahmañ jāyante yena tacchṛṇu / (11.2)
Par.?
kriyābhir brahmacaryeṇa prajayā ca na saṃśayaḥ // (11.3)
Par.?
tad apākriyate sarvaṃ yajñena tapasā sutaiḥ / (12.1)
Par.?
tapasvī yajñakṛccāsi na tu te vidyate prajā // (12.2)
Par.?
ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ / (13.1)
Par.?
prajāyasva tato lokān upabhoktāsi śāśvatān // (13.2)
Par.?
punnāmno narakāt putrastrātīti pitaraṃ mune / (14.1)
Par.?
tasmād apatyasaṃtāne yatasva dvijasattama // (14.2)
Par.?
vaiśaṃpāyana uvāca / (15.1)
Par.?
tacchrutvā mandapālastu teṣāṃ vākyaṃ divaukasām / (15.2)
Par.?
kva nu śīghram apatyaṃ syād bahulaṃ cetyacintayat // (15.3)
Par.?
sa cintayann abhyagacchad bahulaprasavān khagān / (16.1)
Par.?
śārṅgikāṃ śārṅgako bhūtvā jaritāṃ samupeyivān // (16.2)
Par.?
tasyāṃ putrān ajanayaccaturo brahmavādinaḥ / (17.1)
Par.?
tān apāsya sa tatraiva jagāma lapitāṃ prati / (17.2)
Par.?
bālān sutān aṇḍagatān mātrā saha munir vane // (17.3)
Par.?
tasmin gate mahābhāge lapitāṃ prati bhārata / (18.1)
Par.?
apatyasnehasaṃvignā jaritā bahvacintayat // (18.2)
Par.?
tena tyaktān asaṃtyājyān ṛṣīn aṇḍagatān vane / (19.1)
Par.?
nājahat putrakān ārtā jaritā khāṇḍave nṛpa / (19.2)
Par.?
babhāra caitān saṃjātān svavṛttyā snehaviklavā // (19.3)
Par.?
tato 'gniṃ khāṇḍavaṃ dagdhum āyāntaṃ dṛṣṭavān ṛṣiḥ / (20.1)
Par.?
mandapālaścaraṃstasmin vane lapitayā saha // (20.2)
Par.?
taṃ saṃkalpaṃ viditvāsya jñātvā putrāṃśca bālakān / (21.1)
Par.?
*
maharṣir mandapālo 'sau vadhāt stotuṃ pracakrame / (21.2)
Par.?
so 'bhituṣṭāva viprarṣir brāhmaṇo jātavedasam / (21.3)
Par.?
putrān paridadad bhīto lokapālaṃ mahaujasam // (21.4)
Par.?
mandapāla uvāca / (22.1)
Par.?
tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ / (22.2)
Par.?
tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi pāvaka // (22.3)
Par.?
tvām ekam āhuḥ kavayastvām āhustrividhaṃ punaḥ / (23.1)
Par.?
tvām aṣṭadhā kalpayitvā yajñavāham akalpayan // (23.2)
Par.?
tvayā sṛṣṭam idaṃ viśvaṃ vadanti paramarṣayaḥ / (24.1)
Par.?
tvad ṛte hi jagat kṛtsnaṃ sadyo na syāddhutāśana // (24.2)
Par.?
tubhyaṃ kṛtvā namo viprāḥ svakarmavijitāṃ gatim / (25.1)
Par.?
gacchanti saha patnībhiḥ sutair api ca śāśvatīm // (25.2)
Par.?
tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ / (26.1)
Par.?
dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ // (26.2)
Par.?
jātavedastavaiveyaṃ viśvasṛṣṭir mahādyute / (27.1)
Par.?
tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram // (27.2)
Par.?
tvayāpo vihitāḥ pūrvaṃ tvayi sarvam idaṃ jagat / (28.1)
Par.?
tvayi havyaṃ ca kavyaṃ ca yathāvat sampratiṣṭhitam // (28.2)
Par.?
agne tvam eva jvalanastvaṃ dhātā tvaṃ bṛhaspatiḥ / (29.1)
Par.?
tvam aśvinau yamau mitraḥ somastvam asi cānilaḥ / (29.2)
Par.?
*
brahmā bhavān samuttasthau sthitihetur janārdanaḥ / (29.3)
Par.?
*
pralaye caiva kālāgnī rudrarūpī vibhāvasuḥ / (29.4)
Par.?
*
jarāyuṇāvṛtaṃ garbhaṃ pāsi deva jagatpate / (29.5)
Par.?
*
tvam ātmā jagataḥ stutyo devadeva namo 'stu te / (29.6)
Par.?
*
mama putrāṃśca pautrāṃśca patnīṃ rakṣa hutāśana / (29.7)
Par.?
*
gṛhaṃ kṣetraṃ paśūn rakṣa rakṣa māṃ sarvasarvadā // (29.8)
Par.?
vaiśaṃpāyana uvāca / (30.1)
Par.?
evaṃ stutastatastena mandapālena pāvakaḥ / (30.2)
Par.?
tutoṣa tasya nṛpate muner amitatejasaḥ / (30.3)
Par.?
uvāca cainaṃ prītātmā kim iṣṭaṃ karavāṇi te // (30.4)
Par.?
tam abravīn mandapālaḥ prāñjalir havyavāhanam / (31.1)
Par.?
pradahan khāṇḍavaṃ dāvaṃ mama putrān visarjaya / (31.2)
Par.?
*
bhāryāṃ rakṣa gṛhaṃ rakṣa paśuṃ me rakṣa sarvadā / (31.3)
Par.?
*
patantu hetayaḥ sarve svanyad asmat tavābhibho / (31.4)
Par.?
*
sarvatra sarvadāsmākaṃ śivo bhava hutāśana // (31.5)
Par.?
tatheti tat pratiśrutya bhagavān havyavāhanaḥ / (32.1)
Par.?
khāṇḍave tena kālena prajajvāla didhakṣayā // (32.2)
Par.?
Duration=0.13652491569519 secs.