Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3302
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ / (1.2) Par.?
tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam / (1.3) Par.?
*mayoktaṃ na śrutaṃ pūrvaṃ sahitaiḥ sarvayādavaiḥ / (1.4) Par.?
*atikrāntam atikrāntaṃ na nivartati karhicit / (1.5) Par.?
*śṛṇudhvaṃ sahitāḥ sarve mama vākyaṃ sahetukam // (1.6) Par.?
nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān / (2.1) Par.?
saṃmāno 'bhyadhikastena prayukto 'yam asaṃśayam // (2.2) Par.?
arthalubdhān na vaḥ pārtho manyate sātvatān sadā / (3.1) Par.?
svayaṃvaram anādhṛṣyaṃ manyate cāpi pāṇḍavaḥ // (3.2) Par.?
pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate / (4.1) Par.?
vikrayaṃ cāpyapatyasya kaḥ kuryāt puruṣo bhuvi // (4.2) Par.?
etān doṣāṃśca kaunteyo dṛṣṭavān iti me matiḥ / (5.1) Par.?
ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ // (5.2) Par.?
ucitaścaiva saṃbandhaḥ subhadrā ca yaśasvinī / (6.1) Par.?
eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti // (6.2) Par.?
bharatasyānvaye jātaṃ śaṃtanośca mahātmanaḥ / (7.1) Par.?
kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam // (7.2) Par.?
na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet / (8.1) Par.?
*varjayitvā virūpākṣaṃ bhaganetraharaṃ haram / (8.2) Par.?
api sarveṣu lokeṣu sendrarudreṣu māriṣa // (8.3) Par.?
sa ca nāma rathastādṛṅ madīyāste ca vājinaḥ / (9.1) Par.?
*mama śastrāṇyaśeṣeṇa tūṇī cākṣayasāyakau / (9.2) Par.?
yoddhā pārthaśca śīghrāstraḥ ko nu tena samo bhavet // (9.3) Par.?
tam anudrutya sāntvena parameṇa dhanaṃjayam / (10.1) Par.?
nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ // (10.2) Par.?
yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram / (11.1) Par.?
praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ / (11.2) Par.?
*pitṛṣvasāyāḥ putro me saṃbandhaṃ nārhati dviṣām // (11.3) Par.?
tacchrutvā vāsudevasya tathā cakrur janādhipa / (12.1) Par.?
*vaiśaṃpāyanaḥ / (12.2) Par.?
*udyogaṃ kṛtavantaste bherīṃ saṃnādya yādavāḥ / (12.3) Par.?
*arjunastu tadā śrutvā bherīsaṃnādanaṃ mahat / (12.4) Par.?
*kaunteyastvaramāṇastu subhadrām abhyabhāṣata / (12.5) Par.?
*āyānti vṛṣṇayaḥ sarve sasuhṛjjanabāndhavāḥ / (12.6) Par.?
*tvadarthaṃ yoddhukāmāste madaraktāntalocanāḥ / (12.7) Par.?
*pramattān aśucīn mūḍhān surāmattān narādhamān / (12.8) Par.?
*vāmino vāśinādīṃstu kariṣyāmi śarottamaiḥ / (12.9) Par.?
*utāho vā madonmattān nayiṣyāmi yamakṣayam / (12.10) Par.?
*evam uktvā priyāṃ pārtho nyavartata mahābalaḥ / (12.11) Par.?
*nivartamānaṃ dṛṣṭvaiva subhadrā trastatāṃ gatā / (12.12) Par.?
*evaṃ mā vada pārtheti pādayoḥ patitā tadā / (12.13) Par.?
*subhadrā nu kalir jātā vṛṣṇīnāṃ nidhanāya ca / (12.14) Par.?
*evaṃ bruvantaḥ paurāste janavādaṃ janāḥ prabho / (12.15) Par.?
*mama śokaṃ vivardhanti tasmāt pāpaṃ na cintaya / (12.16) Par.?
*parivādabhayān muktā tvatprasādād bhavāmyaham / (12.17) Par.?
*evam uktastataḥ pārthaḥ priyayā bhadrayā tadā / (12.18) Par.?
*gamanāya matiṃ cakre pārthaḥ satyaparākramaḥ / (12.19) Par.?
*smitapūrvaṃ tadābhāṣya pariṣvajya priyāṃ tadā / (12.20) Par.?
*utthāpya ca punaḥ pārtho yāhi yāhīti so 'bravīt / (12.21) Par.?
*tataḥ subhadrā tvaritā raśmīn saṃgṛhya pāṇinā / (12.22) Par.?
*codayāmāsa javanāñ śīghram aśvān kṛtatvarā / (12.23) Par.?
*tatastu kṛtasaṃnāhā vṛṣṇivīrāḥ samāhitāḥ / (12.24) Par.?
*pratyānayārthaṃ pārthasya javanaisturagottamaiḥ / (12.25) Par.?
*rājamārgam anuprāptā dṛṣṭvā pārthasya vikramam / (12.26) Par.?
*prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca / (12.27) Par.?
*arjunasya śarān dṛṣṭvā vismayaṃ paramaṃ gatāḥ / (12.28) Par.?
*keśavasya vacastathyaṃ manyamānāstu yādavāḥ / (12.29) Par.?
*atītya śailaṃ raivatakaṃ śrutvā tu vipṛthor vacaḥ / (12.30) Par.?
*arjunena kṛtaṃ śrutvā gantukāmāstu vṛṣṇayaḥ / (12.31) Par.?
*śrutvā dūraṃ gataṃ pārthaṃ nyavartanta narādhipāḥ / (12.32) Par.?
*purodyānānyatikramya viśālaṃ ca girivrajam / (12.33) Par.?
*sānuṃ muñjāvataṃ caiva vanānyupavanāni ca / (12.34) Par.?
*puṇyeṣvānartarāṣṭreṣu vāpīpadmasarāṃsi ca / (12.35) Par.?
*prāpya dhenumatītīrtham aśvarodhasaraḥ prati / (12.36) Par.?
*prekṣyāvartaṃ tataḥ śailam arbudaṃ ca nagottamam / (12.37) Par.?
*ārācchṛṅgam upasthāya tīrtvā kāravatīṃ nadīm / (12.38) Par.?
*prāpya sālveyarāṣṭrāṇi niṣadhān abhyatītya ca / (12.39) Par.?
*devāpṛthupuraṃ paśyan sarvataḥ susamāhitaḥ / (12.40) Par.?
*tam atītya mahābāhur devāraṇyam apaśyata / (12.41) Par.?
*pūjayāmāsur āyāntaṃ devāraṇyamaharṣayaḥ / (12.42) Par.?
*sa vanāni nadīḥ śailān giriprasravaṇāni ca / (12.43) Par.?
*atītya ca tathā pārthaḥ subhadrāsārathistadā / (12.44) Par.?
*kauravaṃ viṣayaṃ prāpya viśaṅkaḥ samapadyata / (12.45) Par.?
*sodaryāṇāṃ mahābāhuḥ siṃhāśayam ivāśayam / (12.46) Par.?
*dūrād upavanopetāṃ dāśārhapratimāṃ purīm / (12.47) Par.?
*krośamātre purasyāsīd goṣṭhaḥ pārthasya śobhanaḥ / (12.48) Par.?
*tatrābhīyāt sa bībhatsur niviṣṭo yadukanyayā / (12.49) Par.?
*tataḥ subhadrāṃ satkṛtya pārtho vacanam abravīt / (12.50) Par.?
*gopālikānāṃ veṣeṇa gaccha tvaṃ vṛjinaṃ puram / (12.51) Par.?
*kāmavyāhāriṇī kṛṣṇā rocatāṃ te vaco mama / (12.52) Par.?
*dṛṣṭvā tu paruṣaṃ brūyāt saha tatra mayā gatām / (12.53) Par.?
*anyaveṣeṇa tu gatāṃ dṛṣṭvā sā tvāṃ priyaṃ vadet / (12.54) Par.?
*yat tu sā prathamaṃ brūyān na tasyāsti nivartanam / (12.55) Par.?
*tasmān mānaṃ ca darpaṃ ca vyapanīya svayaṃ vraja / (12.56) Par.?
*tasya tad vacanaṃ śrutvā subhadrā pratyabhāṣata / (12.57) Par.?
*evam etat kariṣyāmi yathā tvaṃ pārtha bhāṣase / (12.58) Par.?
*subhadrāyā vacaḥ śrutvā suprītaḥ pākaśāsaniḥ / (12.59) Par.?
*gopālān sa samānīya tvarito vākyam abravīt / (12.60) Par.?
*taruṇyaḥ santi yāvantyastāḥ sarvā vrajayoṣitaḥ / (12.61) Par.?
*āgacchantu gamiṣyantyā bhadrayā saha saṃgatāḥ / (12.62) Par.?
*indraprasthaṃ puravaraṃ kṛṣṇāṃ draṣṭuṃ yaśasvinīm / (12.63) Par.?
*etacchrutvā tu gopālair ānītā vrajayoṣitaḥ / (12.64) Par.?
*tatastābhiḥ parivṛtāṃ vrajastrībhir aninditām / (12.65) Par.?
nivṛttaścārjunastatra vivāhaṃ kṛtavāṃstataḥ // (12.66) Par.?
uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ / (13.1) Par.?
*vihṛtya ca yathākāmaṃ pūjito vṛṣṇinandanaiḥ / (13.2) Par.?
puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ / (13.3) Par.?
pūrṇe tu dvādaśe varṣe khāṇḍavaprastham āviśat // (13.4) Par.?
abhigamya sa rājānaṃ vinayena samāhitaḥ / (14.1) Par.?
abhyarcya brāhmaṇān pārtho draupadīm abhijagmivān // (14.2) Par.?
taṃ draupadī pratyuvāca praṇayāt kurunandanam / (15.1) Par.?
tatraiva gaccha kaunteya yatra sā sātvatātmajā / (15.2) Par.?
subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate // (15.3) Par.?
tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ / (16.1) Par.?
sāntvayāmāsa bhūyaśca kṣamayāmāsa cāsakṛt // (16.2) Par.?
subhadrāṃ tvaramāṇaśca raktakauśeyavāsasam / (17.1) Par.?
pārthaḥ prasthāpayāmāsa kṛtvā gopālikāvapuḥ // (17.2) Par.?
sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī / (18.1) Par.?
*gopālikāmadhyagatā prayayau vrajinaṃ puram / (18.2) Par.?
*tataḥ puravaraśreṣṭham indraprasthaṃ yaśasvinī / (18.3) Par.?
*tvaritā khāṇḍavaprastham āsasāda viveśa ca / (18.4) Par.?
bhavanaṃ śreṣṭham āsādya vīrapatnī varāṅganā / (18.5) Par.?
vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī / (18.6) Par.?
*tāṃ kuntī cārusarvāṅgīm upājighrata mūrdhani / (18.7) Par.?
*prītyā paramayā yuktā āśīrbhir yuñjatātulām // (18.8) Par.?
tato 'bhigamya tvaritā pūrṇendusadṛśānanā / (19.1) Par.?
vavande draupadīṃ bhadrā preṣyāham iti cābravīt // (19.2) Par.?
pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām / (20.1) Par.?
sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ / (20.2) Par.?
*vīrasūr bhava bhadre tvaṃ bhava bhartṛpriyā tathā / (20.3) Par.?
*ojasā nibhṛtā bahvīr uvāca paramāśiṣaḥ / (20.4) Par.?
tathaiva muditā bhadrā tām uvācaivam astviti / (20.5) Par.?
*tataḥ subhadrāṃ vārṣṇeyīṃ pariṣvajya śubhānanām / (20.6) Par.?
*aṅke niveśya muditā vāsudevaṃ praśasya tu / (20.7) Par.?
*tataḥ kilakilāśabdaḥ kṣaṇena samapadyata / (20.8) Par.?
*harṣād ānartayodhānām āsādya vṛjinaṃ puram / (20.9) Par.?
*devaputraprakāśāste jāmbūnadamayadhvajāḥ / (20.10) Par.?
*pṛṣṭhato 'nuyayuḥ pārthaṃ puruhūtam ivāmarāḥ / (20.11) Par.?
*gobhir uṣṭraiḥ sadaśvaiśca yuktāni bahulā janāḥ / (20.12) Par.?
*dadṛśur yānamukhyāni dāśārhapuravāsinām / (20.13) Par.?
*tataḥ puravare yūnāṃ praharṣaḥ samajāyata / (20.14) Par.?
*prabhāsād āgataṃ pārthaṃ dṛṣṭvā svam iva bāndhavam / (20.15) Par.?
*so 'bhiyāya puraśreṣṭhaṃ dāśārhagaṇasaṃvṛtaḥ / (20.16) Par.?
*pauraiḥ puravaraiḥ prītyā parayā cābhinanditaḥ / (20.17) Par.?
*prāpya cāntaḥpuradvāram avaruhya dhanaṃjayaḥ / (20.18) Par.?
*vavande dhaumyam āsādya mātaraṃ ca dhanaṃjayaḥ / (20.19) Par.?
*spṛṣṭvā ca caraṇau rājño bhīmasya ca dhanaṃjayaḥ / (20.20) Par.?
*yamābhyāṃ vandito hṛṣṭaḥ sasvaje 'bhinananda ca / (20.21) Par.?
*brāhmaṇapramukhān sarvān bhrātṛbhiḥ saha saṃgataḥ / (20.22) Par.?
*yathārhaṃ mānayāmāsa paurajānapadān api / (20.23) Par.?
*tatrasthānyanuyātrāṇi pradāya gurave vadhūm / (20.24) Par.?
*pūjayāṃcakrur āsādya kuntīputraṃ yudhiṣṭhiram / (20.25) Par.?
*purastād eva teṣāṃ tu sa mahātmā mahāyaśāḥ / (20.26) Par.?
*pūjanārho 'bhavad rājā yathaiva gadapūrvajaḥ / (20.27) Par.?
*pāṇḍavena yathārhaṃ te pūjārheṇa supūjitāḥ / (20.28) Par.?
*nyaviśantābhyanujñātā rājñā tuṣṭā yaśasvinā / (20.29) Par.?
*tām adīnām adīnārhāṃ subhadrāṃ prītivardhinīm / (20.30) Par.?
*sākṣācchriyam amanyanta pārthāḥ kṛṣṇasahodarām / (20.31) Par.?
*gurūṇāṃ śvaśurāṇāṃ ca devarāṇāṃ tathaiva ca / (20.32) Par.?
*subhadrā svena vṛttena babhūva paramapriyā // (20.33) Par.?
tataste hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ / (21.1) Par.?
kuntī ca paramaprītā babhūva janamejaya / (21.2) Par.?
*yudhiṣṭhiramukhāḥ prītā babhūvur janamejaya / (21.3) Par.?
*kuntī ca paramaprītā kṛṣṇā ca satataṃ tathā / (21.4) Par.?
*vaiśaṃpāyanaḥ / (21.5) Par.?
*atha śuśrāva nirvṛtte vṛṣṇīnāṃ paramotsave / (21.6) Par.?
*arjunena hṛtāṃ bhadrāṃ śaṅkhacakragadādharaḥ / (21.7) Par.?
*purastād eva paurāṇāṃ saṃśayaḥ samajāyata / (21.8) Par.?
*jānatā vāsudevena vāsito bharatarṣabhaḥ / (21.9) Par.?
*lokasya viditaṃ hyadya pūrvaṃ vipṛthunā yathā / (21.10) Par.?
*sāntvayitvābhyanujñāto bhadrayā saha saṃgataḥ / (21.11) Par.?
*ditsatā sodarāṃ tasmai patatrivaraketunā / (21.12) Par.?
*arhate puruṣendrāya pārthāyāyatalocanām / (21.13) Par.?
*satkṛtya pāṇḍavaśreṣṭhaṃ preṣayāmāsa cārjunam / (21.14) Par.?
*bhadrayā saha bībhatsuḥ prāpito vrajiṇaḥ puram // (21.15) Par.?
śrutvā tu puṇḍarīkākṣaḥ samprāptaṃ svapurottamam / (22.1) Par.?
arjunaṃ pāṇḍavaśreṣṭham indraprasthagataṃ tadā / (22.2) Par.?
*yiyāsuḥ khāṇḍavaprastham āmantrayata keśavaḥ / (22.3) Par.?
*pūrvaṃ satkṛtya rājānam āhukaṃ madhusūdanaḥ / (22.4) Par.?
*rājā vipṛthur akrūraḥ saṃkarṣaṇaviḍūrathau / (22.5) Par.?
*pitrā ca puruṣendreṇa purastād abhimānitaḥ / (22.6) Par.?
*saṃprītaḥ prīyamāṇena vṛṣṇirājñā janārdanaḥ / (22.7) Par.?
*abhimantryābhyanujñāto yojayāmāsa vāhinīm / (22.8) Par.?
*tatastu yānānyāsādya dāśārhapuravāsinām / (22.9) Par.?
*siṃhanādaḥ prahṛṣṭānāṃ kṣaṇena samapadyata / (22.10) Par.?
*yojayantaḥ sadaśvāṃśca yānayugyaṃ rathāṃstathā / (22.11) Par.?
*gajāṃśca paramaprītāḥ samapadyanta vṛṣṇayaḥ // (22.12) Par.?
ājagāma viśuddhātmā saha rāmeṇa keśavaḥ / (23.1) Par.?
vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ // (23.2) Par.?
bhrātṛbhiśca kumāraiśca yodhaiśca śataśo vṛtaḥ / (24.1) Par.?
sainyena mahatā śaurir abhiguptaḥ paraṃtapaḥ // (24.2) Par.?
tatra dānapatir dhīmān ājagāma mahāyaśāḥ / (25.1) Par.?
akrūro vṛṣṇivīrāṇāṃ senāpatir ariṃdamaḥ // (25.2) Par.?
anādhṛṣṭir mahātejā uddhavaśca mahāyaśāḥ / (26.1) Par.?
sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ // (26.2) Par.?
satyakaḥ sātyakiścaiva kṛtavarmā ca sātvataḥ / (27.1) Par.?
pradyumnaścaiva sāmbaśca niśaṭhaḥ śaṅkur eva ca // (27.2) Par.?
cārudeṣṇaśca vikrānto jhillī vipṛthur eva ca / (28.1) Par.?
sāraṇaśca mahābāhur gadaśca viduṣāṃ varaḥ // (28.2) Par.?
ete cānye ca bahavo vṛṣṇibhojāndhakāstathā / (29.1) Par.?
ājagmuḥ khāṇḍavaprastham ādāya haraṇaṃ bahu / (29.2) Par.?
*anvāhāraṃ samādāya pṛthag vṛṣṇipurogamāḥ / (29.3) Par.?
*prayayuḥ siṃhanādena subhadrām avalokakāḥ / (29.4) Par.?
*te tvadīrgheṇa kālena kṛṣṇena saha yādavāḥ / (29.5) Par.?
*puram āsādya pārthānāṃ parāṃ prītim avāpnuvan // (29.6) Par.?
tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam / (30.1) Par.?
pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā // (30.2) Par.?
tābhyāṃ pratigṛhītaṃ tad vṛṣṇicakraṃ samṛddhimat / (31.1) Par.?
viveśa khāṇḍavaprasthaṃ patākādhvajaśobhitam // (31.2) Par.?
siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam / (32.1) Par.?
candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam // (32.2) Par.?
dahyatāguruṇā caiva deśe deśe sugandhinā / (33.1) Par.?
*gandhoddāmam ivākāśaṃ babhūva janamejaya / (33.2) Par.?
susaṃmṛṣṭajanākīrṇaṃ vaṇigbhir upaśobhitam // (33.3) Par.?
pratipede mahābāhuḥ saha rāmeṇa keśavaḥ / (34.1) Par.?
vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ // (34.2) Par.?
sampūjyamānaḥ pauraiśca brāhmaṇaiśca sahasraśaḥ / (35.1) Par.?
viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam // (35.2) Par.?
yudhiṣṭhirastu rāmeṇa samāgacchad yathāvidhi / (36.1) Par.?
mūrdhni keśavam āghrāya paryaṣvajata bāhunā // (36.2) Par.?
taṃ prīyamāṇaṃ kṛṣṇastu vinayenābhyapūjayat / (37.1) Par.?
bhīmaṃ ca puruṣavyāghraṃ vidhivat pratyapūjayat // (37.2) Par.?
tāṃśca vṛṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ / (38.1) Par.?
pratijagrāha satkārair yathāvidhi yathopagam // (38.2) Par.?
guruvat pūjayāmāsa kāṃścit kāṃścid vayasyavat / (39.1) Par.?
kāṃścid abhyavadat premṇā kaiścid apyabhivāditaḥ / (39.2) Par.?
*tataḥ pṛthā ca pārthāśca muditāḥ kṛṣṇayā saha / (39.3) Par.?
*puṇḍarīkākṣam āsādya babhūvur muditendriyāḥ / (39.4) Par.?
*harṣād abhigatau dṛṣṭvā saṃkarṣaṇajanārdanau / (39.5) Par.?
*bandhumantaṃ pṛthā pārthaṃ yudhiṣṭhiram amanyata / (39.6) Par.?
*tataḥ saṃkarṣaṇākrūrāvaprameyāvadīnavat / (39.7) Par.?
*bhadravatyai subhadrāyai dhanaugham upajahratuḥ / (39.8) Par.?
*pravālāni ca vastrāṇi bhūṣaṇāni sahasraśaḥ / (39.9) Par.?
*kuthāstaraparistomān vyāghrājinapuraskṛtān / (39.10) Par.?
*vividhaiścaiva ratnaughair dīptaprabham ajāyata / (39.11) Par.?
*śayanāsanayānaiśca yudhiṣṭhiraniveśanam / (39.12) Par.?
*tataḥ prītikaro yūnāṃ vivāhaparamotsavaḥ / (39.13) Par.?
*bhadravatyai subhadrāyai saptarātram avartata // (39.14) Par.?
tato dadau vāsudevo janyārthe dhanam uttamam / (40.1) Par.?
haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ // (40.2) Par.?
rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām / (41.1) Par.?
caturyujām upetānāṃ sūtaiḥ kuśalasaṃmataiḥ / (41.2) Par.?
*bāhlīkasindhujātānāṃ kāmbojānāṃ śataṃ śatam / (41.3) Par.?
*haraṇārthaṃ dadau kṛṣṇasturagāṇāṃ janeśvara / (41.4) Par.?
sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca // (41.5) Par.?
śrīmān māthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām / (42.1) Par.?
*dadau pārthāya śuddhātmā sahasrāṇyekaviṃśatim / (42.2) Par.?
vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām / (42.3) Par.?
dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam / (42.4) Par.?
*gajānāṃ nityamattānāṃ sādibhiḥ samadhiṣṭhitām / (42.5) Par.?
*meghābhānāṃ dadau kṛṣṇaḥ sahasram asitekṣaṇaḥ / (42.6) Par.?
*kāmbojāraṭṭabāhlīkasindhujātāṃśca bhārata / (42.7) Par.?
*suvarṇakṛtasaṃnāhān ghaṇṭānādavināditān / (42.8) Par.?
*śvetacāmarasaṃchannān sarvaśastrair alaṃkṛtān / (42.9) Par.?
*jātyaśvānāṃ sahasrāṇi pañcāśat pradadau tadā / (42.10) Par.?
*hayānāṃ candrasaṃkāśaṃ śyāmakarṇān dadau śatam // (42.11) Par.?
tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām / (43.1) Par.?
śatānyañjanakeśīnāṃ śvetānāṃ pañca pañca ca / (43.2) Par.?
*śibikānāṃ sahasraṃ ca pradadau madhusūdanaḥ / (43.3) Par.?
*prācyānāṃ ca pratīcyānāṃ bāhlīkānāṃ janārdanaḥ / (43.4) Par.?
*dadau śatasahasraṃ vai kanyādhanam anuttamam // (43.5) Par.?
snāpanotsādane caiva suyuktaṃ vayasānvitam / (44.1) Par.?
*bhojane pācane tathā / (44.2) Par.?
*ādhānodvāsane caiva preraṇe yatra yatra ca / (44.3) Par.?
*anulepe ca gandhānāṃ peṣaṇe ca vicakṣaṇam / (44.4) Par.?
*sarvakarmaṇi niṣṇātaṃ / (44.5) Par.?
strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām // (44.6) Par.?
suvarṇaśatakaṇṭhīnām arogāṇāṃ suvāsasām / (45.1) Par.?
paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ / (45.2) Par.?
*pṛṣṭhyānām api cāśvānāṃ bāhlijānāṃ janārdanaḥ / (45.3) Par.?
*dadau śatasahasrākhyaṃ kanyādhanam anuttamam // (45.4) Par.?
kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ / (46.1) Par.?
manuṣyabhārān dāśārho dadau daśa janārdanaḥ / (46.2) Par.?
*bhūṣaṇānāṃ tu mukhyānāṃ śatabhāraṃ dadau dhanam / (46.3) Par.?
*muktāhārāṇi śubhrāṇi śatasaṃkhyāni keśavaḥ / (46.4) Par.?
*pravālānāṃ sahasraṃ ca tathānyān api bhārata / (46.5) Par.?
*suvarṇapādapīṭhānāṃ mahārhāstaraṇāṃstathā / (46.6) Par.?
*paryaṅkāṇāṃ sahasraṃ ca dadau kanyādhanaṃ tadā // (46.7) Par.?
gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam / (47.1) Par.?
girikūṭanikāśānāṃ samareṣvanivartinām / (47.2) Par.?
*suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān // (47.3) Par.?
kᄆptānāṃ paṭughaṇṭānāṃ varāṇāṃ hemamālinām / (48.1) Par.?
hastyārohair upetānāṃ sahasraṃ sāhasapriyaḥ / (48.2) Par.?
*sthitānāṃ baddhaghaṇṭānāṃ gatānāṃ gocaraṃ bhuvaḥ / (48.3) Par.?
*mahiṣīṇām adād bhūripayasām ayutadvayam / (48.4) Par.?
*pradadau vāsudevastu vasudevājñayā tadā // (48.5) Par.?
rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī / (49.1) Par.?
prīyamāṇo haladharaḥ saṃbandhaprītim āvahan // (49.2) Par.?
sa mahādhanaratnaugho vastrakambalaphenavān / (50.1) Par.?
mahāgajamahāgrāhaḥ patākāśaivalākulaḥ // (50.2) Par.?
pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ / (51.1) Par.?
pūrṇam āpūrayaṃsteṣāṃ dviṣacchokāvaho 'bhavat // (51.2) Par.?
pratijagrāha tat sarvaṃ dharmarājo yudhiṣṭhiraḥ / (52.1) Par.?
*baladevastato madhu / (52.2) Par.?
*divārātraṃ ca satataṃ sānujair adhikaṃ madhu / (52.3) Par.?
*drākṣāprabhavam atyantaṃ kāpiśāyanam eva ca / (52.4) Par.?
*divyamākṣikasaṃmiśram āsavaṃ ca manoramam / (52.5) Par.?
*padmarāgendranīlādibhājaneṣu vyavasthitam / (52.6) Par.?
*raupyasauvarṇamukhyeṣu caṣakeṣu papuḥ surām / (52.7) Par.?
*pāṇḍavo 'pi ca dharmātmā / (52.8) Par.?
pūjayāmāsa tāṃścaiva vṛṣṇyandhakamahārathān // (52.9) Par.?
te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ / (53.1) Par.?
vijahrur amarāvāse narāḥ sukṛtino yathā // (53.2) Par.?
tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ / (54.1) Par.?
*āsavaiśca mahādhanaiḥ pītvā pītvā tu maireyān / (54.2) Par.?
yathāyogaṃ yathāprīti vijahruḥ kuruvṛṣṇayaḥ // (54.3) Par.?
evam uttamavīryāste vihṛtya divasān bahūn / (55.1) Par.?
*pūjya pārthān pṛthāṃ caiva bhadrāṃ ca yadupuṃgavāḥ / (55.2) Par.?
*keśavenābhyanujñātā gantukāmāḥ purīṃ prati / (55.3) Par.?
pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm // (55.4) Par.?
rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ / (56.1) Par.?
*rāmaḥ subhadrāṃ sampūjya pariṣvajya svasāṃ tadā / (56.2) Par.?
*nyāseti draupadīm uktvā paridāya mahābalaḥ / (56.3) Par.?
*pitṛṣvasāyāścaraṇāvabhivādya yayau tadā / (56.4) Par.?
*tasmin kāle pṛthā prītā pūjayāmāsa taṃ tadā / (56.5) Par.?
*vṛṣṇipravīrāḥ pārthaiśca pauraiśca paramārcitāḥ / (56.6) Par.?
ratnānyādāya śubhrāṇi dattāni kurusattamaiḥ // (56.7) Par.?
vāsudevastu pārthena tatraiva saha bhārata / (57.1) Par.?
*caturviṃśadahorātraṃ ramamāṇo mahābalaḥ / (57.2) Par.?
uvāsa nagare ramye śakraprasthe mahāmanāḥ / (57.3) Par.?
vyacarad yamunākūle pārthena saha bhārata / (57.4) Par.?
*mṛgān vidhyan varāhāṃśca reme sārdhaṃ kirīṭinā // (57.5) Par.?
tataḥ subhadrā saubhadraṃ keśavasya priyā svasā / (58.1) Par.?
jayantam iva paulomī dyutimantam ajījanat // (58.2) Par.?
dīrghabāhuṃ mahāsattvam ṛṣabhākṣam ariṃdamam / (59.1) Par.?
subhadrā suṣuve vīram abhimanyuṃ nararṣabham // (59.2) Par.?
abhīśca manyumāṃścaiva tatastam arimardanam / (60.1) Par.?
abhimanyum iti prāhur ārjuniṃ puruṣarṣabham // (60.2) Par.?
sa sātvatyām atirathaḥ saṃbabhūva dhanaṃjayāt / (61.1) Par.?
makhe nirmathyamānād vā śamīgarbhāddhutāśanaḥ // (61.2) Par.?
yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ / (62.1) Par.?
ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃśca tāvataḥ // (62.2) Par.?
dayito vāsudevasya bālyāt prabhṛti cābhavat / (63.1) Par.?
pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ // (63.2) Par.?
janmaprabhṛti kṛṣṇaśca cakre tasya kriyāḥ śubhāḥ / (64.1) Par.?
sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī // (64.2) Par.?
catuṣpādaṃ daśavidhaṃ dhanurvedam ariṃdamaḥ / (65.1) Par.?
arjunād veda vedajñāt sakalaṃ divyamānuṣam // (65.2) Par.?
vijñāneṣvapi cāstrāṇāṃ sauṣṭhave ca mahābalaḥ / (66.1) Par.?
kriyāsvapi ca sarvāsu viśeṣān abhyaśikṣayat // (66.2) Par.?
āgame ca prayoge ca cakre tulyam ivātmanaḥ / (67.1) Par.?
tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanaṃjayaḥ // (67.2) Par.?
sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam / (68.1) Par.?
durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam // (68.2) Par.?
siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam / (69.1) Par.?
meghadundubhinirghoṣaṃ pūrṇacandranibhānanam // (69.2) Par.?
kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau / (70.1) Par.?
dadarśa putraṃ bībhatsur maghavān iva taṃ yathā // (70.2) Par.?
pāñcālyapi ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā / (71.1) Par.?
lebhe pañca sutān vīrāñ śubhān pañcācalān iva // (71.2) Par.?
yudhiṣṭhirāt prativindhyaṃ sutasomaṃ vṛkodarāt / (72.1) Par.?
arjunācchrutakarmāṇaṃ śatānīkaṃ ca nākulim // (72.2) Par.?
sahadevācchrutasenam etān pañca mahārathān / (73.1) Par.?
pāñcālī suṣuve vīrān ādityān aditir yathā // (73.2) Par.?
śāstrataḥ prativindhyaṃ tam ūcur viprā yudhiṣṭhiram / (74.1) Par.?
parapraharaṇajñāne prativindhyo bhavatvayam // (74.2) Par.?
sute somasahasre tu somārkasamatejasam / (75.1) Par.?
sutasomaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ // (75.2) Par.?
śrutaṃ karma mahat kṛtvā nivṛttena kirīṭinā / (76.1) Par.?
jātaḥ putrastavetyevaṃ śrutakarmā tato 'bhavat // (76.2) Par.?
śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ / (77.1) Par.?
cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam // (77.2) Par.?
tatastvajījanat kṛṣṇā nakṣatre vahnidaivate / (78.1) Par.?
sahadevāt sutaṃ tasmācchrutaseneti taṃ viduḥ // (78.2) Par.?
ekavarṣāntarāstveva draupadeyā yaśasvinaḥ / (79.1) Par.?
anvajāyanta rājendra parasparahite ratāḥ // (79.2) Par.?
jātakarmāṇyānupūrvyāccūḍopanayanāni ca / (80.1) Par.?
cakāra vidhivad dhaumyasteṣāṃ bharatasattama // (80.2) Par.?
kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ / (81.1) Par.?
jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam // (81.2) Par.?
devagarbhopamaiḥ putrair vyūḍhoraskair mahābalaiḥ / (82.1) Par.?
anvitā rājaśārdūla pāṇḍavā mudam āpnuvan // (82.2) Par.?
Duration=0.7976188659668 secs.