Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3303
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
indraprasthe vasantaste jaghnur anyān narādhipān / (1.2) Par.?
śāsanād dhṛtarāṣṭrasya rājñaḥ śāṃtanavasya ca // (1.3) Par.?
āśritya dharmarājānaṃ sarvaloko 'vasat sukham / (2.1) Par.?
puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ // (2.2) Par.?
sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ / (3.1) Par.?
trīn ivātmasamān bandhūn bandhumān iva mānayan // (3.2) Par.?
teṣāṃ samavibhaktānāṃ kṣitau dehavatām iva / (4.1) Par.?
babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ // (4.2) Par.?
adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ / (5.1) Par.?
rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam / (5.2) Par.?
*catvāra iva te varṇā remire taṃ janādhipāḥ // (5.3) Par.?
adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ / (6.1) Par.?
bandhumān akhilo dharmastenāsīt pṛthivīkṣitā // (6.2) Par.?
bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau / (7.1) Par.?
prayujyamānair vitato vedair iva mahādhvaraḥ // (7.2) Par.?
taṃ tu dhaumyādayo viprāḥ parivāryopatasthire / (8.1) Par.?
bṛhaspatisamā mukhyāḥ prajāpatim ivāmarāḥ // (8.2) Par.?
dharmarāje atiprītyā pūrṇacandra ivāmale / (9.1) Par.?
prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca / (9.2) Par.?
*rañjayāmāsa vai prītyā prītidānair anuttamaiḥ // (9.3) Par.?
na tu kevaladaivena prajā bhāvena remire / (10.1) Par.?
yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat // (10.2) Par.?
na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam / (11.1) Par.?
bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ // (11.2) Par.?
sa hi sarvasya lokasya hitam ātmana eva ca / (12.1) Par.?
*rājate sakalā pṛthvī pāṇḍavena balīyasā / (12.2) Par.?
*puṣpitāni vanānīva dhānyalakṣmyā ca bhārata / (12.3) Par.?
cikīrṣuḥ sumahātejā reme bharatasattamaḥ // (12.4) Par.?
tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ / (13.1) Par.?
avasan pṛthivīpālāṃstrāsayantaḥ svatejasā // (13.2) Par.?
tataḥ katipayāhasya bībhatsuḥ kṛṣṇam abravīt / (14.1) Par.?
uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati // (14.2) Par.?
suhṛjjanavṛtāstatra vihṛtya madhusūdana / (15.1) Par.?
sāyāhne punar eṣyāmo rocatāṃ te janārdana // (15.2) Par.?
vāsudeva uvāca / (16.1) Par.?
kuntīmātar mamāpyetad rocate yad vayaṃ jale / (16.2) Par.?
suhṛjjanavṛtāḥ pārtha viharema yathāsukham // (16.3) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
āmantrya dharmarājānam anujñāpya ca bhārata / (17.2) Par.?
jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ / (17.3) Par.?
*viharan khāṇḍavaprasthe kānaneṣu ca mādhavaḥ / (17.4) Par.?
*puṣpitopavanāṃ ramyāṃ dadarśa yamunāṃ nadīm / (17.5) Par.?
*ālayaṃ sarvabhūtānāṃ khāṇḍavaṃ khaḍgacarmabhṛt / (17.6) Par.?
*dadarśa sa tu taṃ deśaṃ sahitaḥ savyasācinā / (17.7) Par.?
*ṛkṣagomāyusaṃghuṣṭaṃ haṃsasārasanāditam / (17.8) Par.?
*śākhāmṛgagaṇair juṣṭaṃ niketaṃ sarvarakṣasām / (17.9) Par.?
*dvīpigomāyusiṃharkṣavarāharuruvāraṇaiḥ / (17.10) Par.?
*nānāmṛgasahasraiśca pakṣibhiśca samāvṛtam / (17.11) Par.?
*mānanārhaṃ ca sarveṣāṃ devadānavarakṣasām / (17.12) Par.?
*ālayaṃ pannagendrasya takṣakasya mahātmanaḥ / (17.13) Par.?
*veṇuśālmalimālyāṅgair upetaṃ vetrasaṃvṛtam / (17.14) Par.?
*śākapadmakatālaiśca śataśākhaiśca rohiṇaiḥ / (17.15) Par.?
*niruddeśatamaprakhyam āvṛtaṃ gajasaṃsthitaiḥ / (17.16) Par.?
*gulmaiḥ kīcakaveṇūnām āśīviṣaniṣevitam / (17.17) Par.?
*vigatārkamahābhogavratatidrumasaṃkaṭam / (17.18) Par.?
*snuhivetrakuliṅgākṣair hintālaiśca samāvṛtam / (17.19) Par.?
*vyāladaṃṣṭrigaṇākīrṇaṃ varjitaṃ sarvamānuṣaiḥ / (17.20) Par.?
*rakṣasāṃ bhujagendrāṇāṃ pakṣiṇāṃ ca mahālayam / (17.21) Par.?
*bhūtānāṃ sarvadeveśaḥ sarvalokavibhāgavit / (17.22) Par.?
*pītāmbaradharo devastad vanaṃ bahudhā caran / (17.23) Par.?
*sadrumasya sayakṣasya sabhūtagaṇapakṣiṇaḥ / (17.24) Par.?
*khāṇḍavasya vināśaṃ taṃ dadarśa madhusūdanaḥ // (17.25) Par.?
vihāradeśaṃ samprāpya nānādrumavad uttamam / (18.1) Par.?
gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam // (18.2) Par.?
bhakṣyair bhojyaiśca peyaiśca rasavadbhir mahādhanaiḥ / (19.1) Par.?
mālyaiśca vividhair yuktaṃ yuktaṃ vārṣṇeyapārthayoḥ // (19.2) Par.?
āviveśatur āpūrṇaṃ ratnair uccāvacaiḥ śubhaiḥ / (20.1) Par.?
yathopajoṣaṃ sarvaśca janaścikrīḍa bhārata / (20.2) Par.?
*striyaśca vipulaśroṇyaścārupīnapayodharāḥ / (20.3) Par.?
*madaskhalitagāminyaścikrīḍur vāmalocanāḥ // (20.4) Par.?
vane kāścij jale kāścit kāścid veśmasu cāṅganāḥ / (21.1) Par.?
yathādeśaṃ yathāprīti cikrīḍuḥ kṛṣṇapārthayoḥ / (21.2) Par.?
*vāsudevapriyā nityaṃ satyabhāmā ca bhāminī // (21.3) Par.?
draupadī ca subhadrā ca vāsāṃsyābharaṇāni ca / (22.1) Par.?
prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe // (22.2) Par.?
kāścit prahṛṣṭā nanṛtuścukruśuśca tathāparāḥ / (23.1) Par.?
jahasuścāparā nāryaḥ papuścānyā varāsavam // (23.2) Par.?
ruruduścāparāstatra prajaghnuśca parasparam / (24.1) Par.?
mantrayāmāsur anyāśca rahasyāni parasparam / (24.2) Par.?
*kāścin mālyāni cinvanti kāścin mālyāni dadhrire // (24.3) Par.?
veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ / (25.1) Par.?
śabdenāpūryate ha sma tad vanaṃ susamṛddhimat // (25.2) Par.?
tasmiṃstathā vartamāne kurudāśārhanandanau / (26.1) Par.?
samīpe jagmatuḥ kaṃcid uddeśaṃ sumanoharam // (26.2) Par.?
tatra gatvā mahātmānau kṛṣṇau parapuraṃjayau / (27.1) Par.?
mahārhāsanayo rājaṃstatastau saṃniṣīdatuḥ // (27.2) Par.?
tatra pūrvavyatītāni vikrāntāni ratāni ca / (28.1) Par.?
bahūni kathayitvā tau remāte pārthamādhavau // (28.2) Par.?
tatropaviṣṭau muditau nākapṛṣṭhe 'śvināviva / (29.1) Par.?
abhyagacchat tadā vipro vāsudevadhanaṃjayau / (29.2) Par.?
*siṃhāsanasamīpe tau vāsudevadhanaṃjayau // (29.3) Par.?
bṛhacchālapratīkāśaḥ prataptakanakaprabhaḥ / (30.1) Par.?
haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ // (30.2) Par.?
taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ / (31.1) Par.?
padmapatrānanaḥ piṅgastejasā prajvalann iva / (31.2) Par.?
*jagāma tau kṛṣṇapārthau didhakṣan khāṇḍavaṃ vanam // (31.3) Par.?
upasṛṣṭaṃ tu taṃ kṛṣṇau bhrājamānaṃ dvijottamam / (32.1) Par.?
*dṛṣṭvā jagāma manasā pāvako 'yam iti prabhuḥ / (32.2) Par.?
arjuno vāsudevaśca tūrṇam utpatya tasthatuḥ // (32.3) Par.?
Duration=0.28649520874023 secs.