UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3303
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
indraprasthe vasantaste jaghnur anyān narādhipān / (1.2)
Par.?
śāsanād dhṛtarāṣṭrasya rājñaḥ śāṃtanavasya ca // (1.3)
Par.?
āśritya dharmarājānaṃ sarvaloko 'vasat sukham / (2.1)
Par.?
puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ // (2.2)
Par.?
sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ / (3.1)
Par.?
trīn ivātmasamān bandhūn bandhumān iva mānayan // (3.2)
Par.?
teṣāṃ samavibhaktānāṃ kṣitau dehavatām iva / (4.1)
Par.?
babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ // (4.2)
Par.?
adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ / (5.1)
Par.?
rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam / (5.2)
Par.?
*
catvāra iva te varṇā remire taṃ janādhipāḥ // (5.3)
Par.?
adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ / (6.1)
Par.?
bandhumān akhilo dharmastenāsīt pṛthivīkṣitā // (6.2)
Par.?
bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau / (7.1)
Par.?
prayujyamānair vitato vedair iva mahādhvaraḥ // (7.2)
Par.?
taṃ tu dhaumyādayo viprāḥ parivāryopatasthire / (8.1)
Par.?
bṛhaspatisamā mukhyāḥ prajāpatim ivāmarāḥ // (8.2)
Par.?
dharmarāje atiprītyā pūrṇacandra ivāmale / (9.1)
Par.?
prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca / (9.2)
Par.?
*
rañjayāmāsa vai prītyā prītidānair anuttamaiḥ // (9.3)
Par.?
na tu kevaladaivena prajā bhāvena remire / (10.1)
Par.?
yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat // (10.2)
Par.?
na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam / (11.1)
Par.?
bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ // (11.2)
Par.?
sa hi sarvasya lokasya hitam ātmana eva ca / (12.1)
Par.?
*
rājate sakalā pṛthvī pāṇḍavena balīyasā / (12.2)
Par.?
*
puṣpitāni vanānīva dhānyalakṣmyā ca bhārata / (12.3)
Par.?
cikīrṣuḥ sumahātejā reme bharatasattamaḥ // (12.4)
Par.?
tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ / (13.1)
Par.?
avasan pṛthivīpālāṃstrāsayantaḥ svatejasā // (13.2)
Par.?
tataḥ katipayāhasya bībhatsuḥ kṛṣṇam abravīt / (14.1)
Par.?
uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati // (14.2)
Par.?
suhṛjjanavṛtāstatra vihṛtya madhusūdana / (15.1)
Par.?
sāyāhne punar eṣyāmo rocatāṃ te janārdana // (15.2)
Par.?
vāsudeva uvāca / (16.1)
Par.?
kuntīmātar mamāpyetad rocate yad vayaṃ jale / (16.2)
Par.?
suhṛjjanavṛtāḥ pārtha viharema yathāsukham // (16.3)
Par.?
vaiśaṃpāyana uvāca / (17.1)
Par.?
āmantrya dharmarājānam anujñāpya ca bhārata / (17.2)
Par.?
jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ / (17.3)
Par.?
*
viharan khāṇḍavaprasthe kānaneṣu ca mādhavaḥ / (17.4)
Par.?
*
puṣpitopavanāṃ ramyāṃ dadarśa yamunāṃ nadīm / (17.5)
Par.?
*
ālayaṃ sarvabhūtānāṃ khāṇḍavaṃ khaḍgacarmabhṛt / (17.6)
Par.?
*
dadarśa sa tu taṃ deśaṃ sahitaḥ savyasācinā / (17.7)
Par.?
*
ṛkṣagomāyusaṃghuṣṭaṃ haṃsasārasanāditam / (17.8)
Par.?
*
śākhāmṛgagaṇair juṣṭaṃ niketaṃ sarvarakṣasām / (17.9)
Par.?
*
dvīpigomāyusiṃharkṣavarāharuruvāraṇaiḥ / (17.10)
Par.?
*
nānāmṛgasahasraiśca pakṣibhiśca samāvṛtam / (17.11)
Par.?
*
mānanārhaṃ ca sarveṣāṃ devadānavarakṣasām / (17.12)
Par.?
*
ālayaṃ pannagendrasya takṣakasya mahātmanaḥ / (17.13)
Par.?
*
veṇuśālmalimālyāṅgair upetaṃ vetrasaṃvṛtam / (17.14)
Par.?
*
śākapadmakatālaiśca śataśākhaiśca rohiṇaiḥ / (17.15)
Par.?
*
niruddeśatamaprakhyam āvṛtaṃ gajasaṃsthitaiḥ / (17.16)
Par.?
*
gulmaiḥ kīcakaveṇūnām āśīviṣaniṣevitam / (17.17)
Par.?
*
vigatārkamahābhogavratatidrumasaṃkaṭam / (17.18)
Par.?
*
snuhivetrakuliṅgākṣair hintālaiśca samāvṛtam / (17.19)
Par.?
*
vyāladaṃṣṭrigaṇākīrṇaṃ varjitaṃ sarvamānuṣaiḥ / (17.20)
Par.?
*
rakṣasāṃ bhujagendrāṇāṃ pakṣiṇāṃ ca mahālayam / (17.21)
Par.?
*
bhūtānāṃ sarvadeveśaḥ sarvalokavibhāgavit / (17.22)
Par.?
*
pītāmbaradharo devastad vanaṃ bahudhā caran / (17.23)
Par.?
*
sadrumasya sayakṣasya sabhūtagaṇapakṣiṇaḥ / (17.24)
Par.?
*
khāṇḍavasya vināśaṃ taṃ dadarśa madhusūdanaḥ // (17.25)
Par.?
vihāradeśaṃ samprāpya nānādrumavad uttamam / (18.1)
Par.?
gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam // (18.2)
Par.?
bhakṣyair bhojyaiśca peyaiśca rasavadbhir mahādhanaiḥ / (19.1)
Par.?
mālyaiśca vividhair yuktaṃ yuktaṃ vārṣṇeyapārthayoḥ // (19.2)
Par.?
āviveśatur āpūrṇaṃ ratnair uccāvacaiḥ śubhaiḥ / (20.1)
Par.?
yathopajoṣaṃ sarvaśca janaścikrīḍa bhārata / (20.2)
Par.?
*
striyaśca vipulaśroṇyaścārupīnapayodharāḥ / (20.3)
Par.?
*
madaskhalitagāminyaścikrīḍur vāmalocanāḥ // (20.4)
Par.?
vane kāścij jale kāścit kāścid veśmasu cāṅganāḥ / (21.1)
Par.?
yathādeśaṃ yathāprīti cikrīḍuḥ kṛṣṇapārthayoḥ / (21.2)
Par.?
*
vāsudevapriyā nityaṃ satyabhāmā ca bhāminī // (21.3)
Par.?
draupadī ca subhadrā ca vāsāṃsyābharaṇāni ca / (22.1)
Par.?
prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe // (22.2)
Par.?
kāścit prahṛṣṭā nanṛtuścukruśuśca tathāparāḥ / (23.1)
Par.?
jahasuścāparā nāryaḥ papuścānyā varāsavam // (23.2)
Par.?
ruruduścāparāstatra prajaghnuśca parasparam / (24.1)
Par.?
mantrayāmāsur anyāśca rahasyāni parasparam / (24.2)
Par.?
*
kāścin mālyāni cinvanti kāścin mālyāni dadhrire // (24.3)
Par.?
veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ / (25.1)
Par.?
śabdenāpūryate ha sma tad vanaṃ susamṛddhimat // (25.2)
Par.?
tasmiṃstathā vartamāne kurudāśārhanandanau / (26.1)
Par.?
samīpe jagmatuḥ kaṃcid uddeśaṃ sumanoharam // (26.2)
Par.?
tatra gatvā mahātmānau kṛṣṇau parapuraṃjayau / (27.1)
Par.?
mahārhāsanayo rājaṃstatastau saṃniṣīdatuḥ // (27.2)
Par.?
tatra pūrvavyatītāni vikrāntāni ratāni ca / (28.1)
Par.?
bahūni kathayitvā tau remāte pārthamādhavau // (28.2)
Par.?
tatropaviṣṭau muditau nākapṛṣṭhe 'śvināviva / (29.1)
Par.?
abhyagacchat tadā vipro vāsudevadhanaṃjayau / (29.2)
Par.?
*
siṃhāsanasamīpe tau vāsudevadhanaṃjayau // (29.3)
Par.?
bṛhacchālapratīkāśaḥ prataptakanakaprabhaḥ / (30.1)
Par.?
haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ // (30.2)
Par.?
taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ / (31.1)
Par.?
padmapatrānanaḥ piṅgastejasā prajvalann iva / (31.2)
Par.?
*
jagāma tau kṛṣṇapārthau didhakṣan khāṇḍavaṃ vanam // (31.3)
Par.?
upasṛṣṭaṃ tu taṃ kṛṣṇau bhrājamānaṃ dvijottamam / (32.1)
Par.?
*dṛṣṭvā jagāma manasā pāvako 'yam iti prabhuḥ / (32.2) Par.?
arjuno vāsudevaśca tūrṇam utpatya tasthatuḥ // (32.3)
Par.?
Duration=0.21515893936157 secs.