Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3307
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
so 'bravīd arjunaṃ caiva vāsudevaṃ ca sātvatam / (1.2) Par.?
lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ // (1.3) Par.?
brāhmaṇo bahubhoktāsmi bhuñje 'parimitaṃ sadā / (2.1) Par.?
bhikṣe vārṣṇeyapārthau vām ekāṃ tṛptiṃ prayacchatām // (2.2) Par.?
evam uktau tam abrūtāṃ tatastau kṛṣṇapāṇḍavau / (3.1) Par.?
kenānnena bhavāṃstṛpyet tasyānnasya yatāvahe // (3.2) Par.?
evam uktaḥ sa bhagavān abravīt tāvubhau tataḥ / (4.1) Par.?
bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti // (4.2) Par.?
nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam / (5.1) Par.?
yadannam anurūpaṃ me tad yuvāṃ samprayacchatam // (5.2) Par.?
idam indraḥ sadā dāvaṃ khāṇḍavaṃ parirakṣati / (6.1) Par.?
taṃ na śaknomyahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā // (6.2) Par.?
vasatyatra sakhā tasya takṣakaḥ pannagaḥ sadā / (7.1) Par.?
sagaṇastatkṛte dāvaṃ parirakṣati vajrabhṛt // (7.2) Par.?
tatra bhūtānyanekāni rakṣyante sma prasaṅgataḥ / (8.1) Par.?
*bahūni ghorarūpāṇi ugravīryāṇi caiva hi / (8.2) Par.?
taṃ didhakṣur na śaknomi dagdhuṃ śakrasya tejasā // (8.3) Par.?
sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati / (9.1) Par.?
tato dagdhuṃ na śaknomi didhakṣur dāvam īpsitam // (9.2) Par.?
sa yuvābhyāṃ sahāyābhyām astravidbhyāṃ samāgataḥ / (10.1) Par.?
daheyaṃ khāṇḍavaṃ dāvam etad annaṃ vṛtaṃ mayā // (10.2) Par.?
yuvāṃ hyudakadhārāstā bhūtāni ca samantataḥ / (11.1) Par.?
uttamāstravido samyak sarvato vārayiṣyathaḥ / (11.2) Par.?
*janamejaya uvāca / (11.3) Par.?
*vaiśaṃpāyana uvāca / (11.4) Par.?
*rudra uvāca / (11.5) Par.?
*vaiśaṃpāyana uvāca / (11.6) Par.?
*vaiśaṃpāyana uvāca / (11.7) Par.?
*kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati / (11.8) Par.?
*rakṣyamāṇaṃ mahendreṇa nānāsattvasamāyutam / (11.9) Par.?
*na hyetat kāraṇaṃ brahmann alpaṃ sampratibhāti me / (11.10) Par.?
*yad dadāha susaṃkruddhaḥ khāṇḍavaṃ havyavāhanaḥ / (11.11) Par.?
*etad vistaraśo brahmañ śrotum icchāmi tattvataḥ / (11.12) Par.?
*khāṇḍavasya yathā dāhaḥ purā samabhavan mune / (11.13) Par.?
*hanta te kathayiṣyāmi purāṇam ṛṣisaṃstutam / (11.14) Par.?
*kathām imāṃ naraśreṣṭha khāṇḍavasya vināśinīm / (11.15) Par.?
*paurāṇaḥ śrūyate tāta rājā harihayopamaḥ / (11.16) Par.?
*śvetakir nāma vikhyāto balavikramasaṃyutaḥ / (11.17) Par.?
*yajvā dānapatir dhīmān yathā nānyo 'sti kaścana / (11.18) Par.?
*īje sa ca mahāsatraiḥ kratubhiścāptadakṣiṇaiḥ / (11.19) Par.?
*tasya nānyābhavad buddhir divase divase nṛpa / (11.20) Par.?
*satre kriyāsamārambhe dāneṣu vividheṣu ca / (11.21) Par.?
*tasyaivaṃ vartamānasya kadācit kālaparyaye / (11.22) Par.?
*satram āhartukāmasya saṃvatsaraśataṃ kila / (11.23) Par.?
*ṛtvijo nābhyapadyanta samāhartuṃ mahātmanaḥ / (11.24) Par.?
*sa tu rājākarod yatnaṃ mahāntaṃ sasuhṛjjanaḥ / (11.25) Par.?
*praṇipātena sāntvena dānena ca mahāyaśāḥ / (11.26) Par.?
*ṛtvijo 'nunayāmāsa bhūyo bhūyastvatandritaḥ / (11.27) Par.?
*te cāsya tam abhiprāyaṃ na cakrur amitaujasaḥ / (11.28) Par.?
*sa cāśramasthān rājarṣistān uvāca ruṣānvitaḥ / (11.29) Par.?
*yadyahaṃ patito viprāḥ śuśrūṣāyāṃ na ca sthitaḥ / (11.30) Par.?
*āśu tyājyo 'smi yuṣmābhir brāhmaṇaiśca jugupsitaḥ / (11.31) Par.?
*tan nārhatha kratuśraddhāṃ vyāghātayitum uttamām / (11.32) Par.?
*asthāne vā parityāgaṃ kartuṃ me dvijasattamāḥ / (11.33) Par.?
*prapanna eva vo viprāḥ prasādaṃ kartum arhatha / (11.34) Par.?
*sāntvadānādibhir vākyaistattvataḥ kāryavattayā / (11.35) Par.?
*prasādayitvā vakṣyāmi yan naḥ kāryaṃ dvijottamāḥ / (11.36) Par.?
*athavāhaṃ parityakto bhavadbhir dveṣakāraṇāt / (11.37) Par.?
*ṛtvijo 'nyān gamiṣyāmi yājanārthaṃ tapodhanāḥ / (11.38) Par.?
*etāvad uktvā vacanaṃ virarāma sa pārthivaḥ / (11.39) Par.?
*yadā na śekū rājānaṃ yājanārthaṃ paraṃtapa / (11.40) Par.?
*tataste yājakāḥ kruddhāstam ūcur nṛpasattamam / (11.41) Par.?
*tava karmāṇyajasraṃ vai vartante pārthivottama / (11.42) Par.?
*tato vayaṃ pariśrāntāḥ satataṃ karmavāhinaḥ / (11.43) Par.?
*śramād asmāt pariśrāntān sa tvaṃ nastyaktum arhasi / (11.44) Par.?
*buddhimohaṃ samāsthāya tvarāsaṃbhāvito 'nagha / (11.45) Par.?
*gaccha rudrasakāśaṃ tvaṃ sa hi tvāṃ yājayiṣyati / (11.46) Par.?
*sādhikṣepaṃ vacaḥ śrutvā saṃkruddhaḥ śvetakir nṛpaḥ / (11.47) Par.?
*kailāsaṃ parvataṃ gatvā tapa ugraṃ samāsthitaḥ / (11.48) Par.?
*ārādhayan mahādevaṃ niyataḥ saṃśitavrataḥ / (11.49) Par.?
*upavāsaparo rājā dīrghakālam atiṣṭhata / (11.50) Par.?
*kadācid dvādaśe kāle kadācid api ṣoḍaśe / (11.51) Par.?
*āhāram akarod rājā mūlāni ca phalāni ca / (11.52) Par.?
*ūrdhvabāhustvanimiṣastiṣṭhan sthāṇur ivācalaḥ / (11.53) Par.?
*ṣaṇmāsān abhavad rājā śvetakiḥ susamāhitaḥ / (11.54) Par.?
*taṃ tathā nṛpaśārdūlaṃ tapyamānaṃ mahat tapaḥ / (11.55) Par.?
*śaṃkaraḥ parayā prītyā darśayāmāsa bhārata / (11.56) Par.?
*uvāca cainaṃ bhagavān snigdhagambhīrayā girā / (11.57) Par.?
*prīto 'smi rājaśārdūla tapasā te paraṃtapa / (11.58) Par.?
*varaṃ vṛṇīṣva bhadraṃ te yaṃ tvam icchasi pārthiva / (11.59) Par.?
*etacchrutvā tu vacanaṃ rudrasyāmitatejasaḥ / (11.60) Par.?
*praṇipatya mahātmānaṃ rājarṣiḥ pratyabhāṣata / (11.61) Par.?
*yadi me bhagavān prītaḥ sarvalokanamaskṛtaḥ / (11.62) Par.?
*svayaṃ māṃ devadeveśa yājayasva sureśvara / (11.63) Par.?
*etacchrutvā tu vacanaṃ rājñā tena prabhāṣitam / (11.64) Par.?
*uvāca bhagavān prītaḥ smitapūrvam idaṃ vacaḥ / (11.65) Par.?
*nāsmākam etadviṣaye vartate yājanaṃ prati / (11.66) Par.?
*tvayā ca sumahat taptaṃ tapo rājan varārthinā / (11.67) Par.?
*yājayiṣyāmi rājaṃstvāṃ samayena paraṃtapa / (11.68) Par.?
*samā dvādaśa rājendra brahmacārī samāhitaḥ / (11.69) Par.?
*satataṃ tvājyadhārābhir yadi tarpayase 'nalam / (11.70) Par.?
*kāmaṃ prārthayase yaṃ tvaṃ mattaḥ prāpsyasi taṃ nṛpa / (11.71) Par.?
*evam uktastu rudreṇa śvetakir manujādhipaḥ / (11.72) Par.?
*tathā cakāra tat sarvaṃ yathoktaṃ śūlapāṇinā / (11.73) Par.?
*pūrṇe tu dvādaśe varṣe punar āyān maheśvaram / (11.74) Par.?
*dṛṣṭvaiva ca sa rājānaṃ śaṃkaro lokabhāvanaḥ / (11.75) Par.?
*uvāca paramaprītaḥ śvetakiṃ nṛpasattamam / (11.76) Par.?
*toṣito 'haṃ nṛpaśreṣṭha tvayeha svena karmaṇā / (11.77) Par.?
*yājanaṃ brāhmaṇānāṃ tu vidhidṛṣṭaṃ paraṃtapa / (11.78) Par.?
*ato 'haṃ tvāṃ svayaṃ nādya yājayāmi paraṃtapa / (11.79) Par.?
*mamāṃśastu kṣititale mahābhāgo dvijottamaḥ / (11.80) Par.?
*durvāsā iti vikhyātaḥ sa hi tvāṃ yājayiṣyati / (11.81) Par.?
*manniyogān mahātejāḥ saṃbhārāḥ saṃbhriyantu te / (11.82) Par.?
*etacchrutvā tu vacanaṃ rudreṇa samudāhṛtam / (11.83) Par.?
*svapuraṃ punar āgamya saṃbhārān punar ārjayat / (11.84) Par.?
*tataḥ saṃbhṛtasaṃbhāro bhūyo rudram upāgamat / (11.85) Par.?
*saṃbhṛtā mama saṃbhārāḥ sarvopakaraṇāni ca / (11.86) Par.?
*tvatprasādān mahādeva śvo me dīkṣā bhaved iti / (11.87) Par.?
*etacchrutvā tu vacanaṃ tasya rājño mahātmanaḥ / (11.88) Par.?
*durvāsasaṃ samāhūya rudro vacanam abravīt / (11.89) Par.?
*eṣa rājā mahābhāgaḥ śvetakir dvijasattama / (11.90) Par.?
*enaṃ yājaya viprendra manniyogena bhūmipam / (11.91) Par.?
*bāḍham ityeva vacanaṃ rudram ṛṣir uvāca ha / (11.92) Par.?
*tataḥ satraṃ samabhavat tasya rājño mahātmanaḥ / (11.93) Par.?
*yathāvidhi yathākālaṃ yathoktaṃ bahudakṣiṇam / (11.94) Par.?
*tasmin parisamāpte tu rājñaḥ satre mahātmanaḥ / (11.95) Par.?
*durvāsasābhyanujñātā vipratasthuḥ sma yājakāḥ / (11.96) Par.?
*ye tatra dīkṣitāḥ sarve sadasyāśca mahaujasaḥ / (11.97) Par.?
*so 'pi rājā mahābhāgaḥ svapuraṃ prāviśat tadā / (11.98) Par.?
*tato bhagavato vahner vikāraḥ samajāyata / (11.99) Par.?
*tejasā viprahīṇaśca glāniścainaṃ samāviśat / (11.100) Par.?
*sa lakṣayitvā cātmānaṃ tejohīnaṃ hutāśanaḥ / (11.101) Par.?
*jagāma sadanaṃ puṇyaṃ brahmaṇo lokapūjitam / (11.102) Par.?
*tatra brāhmaṇam āsīnam idaṃ vacanam abravīt / (11.103) Par.?
*tejasā viprahīṇo 'smi balena ca jagatpate / (11.104) Par.?
*iccheyaṃ tvatprasādena svātmanaḥ prakṛtiṃ sthirām / (11.105) Par.?
*etacchrutvā tu vacanaṃ bhagavān sarvalokakṛt / (11.106) Par.?
*havyavāham idaṃ vākyam uvāca prahasann iva / (11.107) Par.?
*tvayā dvādaśa varṣāṇi vasor dhārāhutaṃ haviḥ / (11.108) Par.?
*upayuktaṃ mahābhāga tena tvāṃ glānir āviśat / (11.109) Par.?
*tejasā viprahīṇatvāt sahasā havyavāhana / (11.110) Par.?
*mā gamastvaṃ vyathāṃ vahne prakṛtistho bhaviṣyasi / (11.111) Par.?
*purā devaniyogena yat tvayā bhasmasāt kṛtam / (11.112) Par.?
*ālayaṃ devaśatrūṇāṃ sughoraṃ khāṇḍavaṃ vanam / (11.113) Par.?
*tatra sarvāṇi sattvāni nivasanti vibhāvaso / (11.114) Par.?
*teṣāṃ tvaṃ medasā tṛptaḥ prakṛtistho bhaviṣyasi / (11.115) Par.?
*gaccha śīghraṃ pradagdhuṃ tvaṃ tato mokṣyasi kilbiṣāt / (11.116) Par.?
*etacchrutvā tu vacanaṃ parameṣṭhimukhāccyutam / (11.117) Par.?
*uttamaṃ javam āsthāya pradudrāva hutāśanaḥ / (11.118) Par.?
*āgamya khāṇḍavaṃ dāvam uttamaṃ javam āsthitaḥ / (11.119) Par.?
*sahasā prajvalatyagniḥ kruddho vāyusamīritaḥ / (11.120) Par.?
*pradīptaṃ khāṇḍavaṃ dṛṣṭvā ye sma tatra nivāsinaḥ / (11.121) Par.?
*paramaṃ yatnam ātiṣṭhan pāvakasya praśāntaye / (11.122) Par.?
*karaistu kariṇaḥ śīghraṃ jalam ādāya satvarāḥ / (11.123) Par.?
*siṣicuḥ pāvakaṃ kruddhāḥ śataśo 'tha sahasraśaḥ / (11.124) Par.?
*bahuśīrṣāstathā nāgāḥ śirobhir jalavṛṣṭayaḥ / (11.125) Par.?
*mumucuḥ pāvakābhyāśe satvarāḥ krodhamūrchitāḥ / (11.126) Par.?
*tathaivānyāni sattvāni nānāpraharaṇodyamaiḥ / (11.127) Par.?
*vilayaṃ pāvakaṃ śīghram anayan bharatottama / (11.128) Par.?
*anena tu prakāreṇa bhūyo bhūyaśca prajvalan / (11.129) Par.?
*saptakṛtvaḥ praśamitaḥ khāṇḍave havyavāhanaḥ / (11.130) Par.?
*sa tu nairāśyam āpannaḥ sadā glānisamanvitaḥ / (11.131) Par.?
*pitāmaham upāgacchat saṃkruddho havyavāhanaḥ / (11.132) Par.?
*tacca sarvaṃ yathāvṛttaṃ brahmaṇe saṃnyavedayat / (11.133) Par.?
*uvāca cainaṃ bhagavān muhūrtaṃ sa vicintya tu / (11.134) Par.?
*upāyaḥ paridṛṣṭo me yathā tvaṃ dhakṣyase 'nala / (11.135) Par.?
*khāṇḍavaṃ dāvam adyaiva miṣato 'sya śatakratoḥ / (11.136) Par.?
*naranārāyaṇau yau tau pūrvadevau vibhāvaso / (11.137) Par.?
*samprāptau mānuṣaṃ lokaṃ kāryārthaṃ hi divaukasām / (11.138) Par.?
*arjunaṃ vāsudevaṃ ca yau tau loko 'bhimanyate / (11.139) Par.?
*tāvetau sahitau vahne khāṇḍavasya samīpataḥ / (11.140) Par.?
*tau tvaṃ yācasva sāhāyye dāhārthaṃ khāṇḍavasya ca / (11.141) Par.?
*tato dhakṣyasi taṃ dāvaṃ rakṣitaṃ tridaśair api / (11.142) Par.?
*tau tu sattvāni sarvāṇi yatnato vārayiṣyataḥ / (11.143) Par.?
*devarājaṃ ca sahitau tatra me nāsti saṃśayaḥ / (11.144) Par.?
*etacchrutvā tu vacanaṃ tvarito havyavāhanaḥ / (11.145) Par.?
*kṛṣṇapārthāvupāgamya yam arthaṃ tvabhyabhāṣata / (11.146) Par.?
*taṃ te kathitavān asmi pūrvam eva nṛpottama // (11.147) Par.?
evam ukte pratyuvāca bībhatsur jātavedasam / (12.1) Par.?
*abravīn nṛpaśārdūla tatkālasadṛśaṃ vacaḥ / (12.2) Par.?
didhakṣuṃ khāṇḍavaṃ dāvam akāmasya śatakratoḥ // (12.3) Par.?
uttamāstrāṇi me santi divyāni ca bahūni ca / (13.1) Par.?
yair ahaṃ śaknuyāṃ yoddhum api vajradharān bahūn // (13.2) Par.?
dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam / (14.1) Par.?
kurvataḥ samare yatnaṃ vegaṃ yad viṣaheta me // (14.2) Par.?
śaraiśca me 'rtho bahubhir akṣayaiḥ kṣipram asyataḥ / (15.1) Par.?
*upāsaṃgau ca me na staḥ pratiyoddhuṃ puraṃdaram / (15.2) Par.?
na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān // (15.3) Par.?
aśvāṃśca divyān iccheyaṃ pāṇḍurān vātaraṃhasaḥ / (16.1) Par.?
rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam // (16.2) Par.?
tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam / (17.1) Par.?
yena nāgān piśācāṃśca nihanyān mādhavo raṇe // (17.2) Par.?
upāyaṃ karmaṇaḥ siddhau bhagavan vaktum arhasi / (18.1) Par.?
nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane // (18.2) Par.?
pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka / (19.1) Par.?
karaṇāni samarthāni bhagavan dātum arhasi // (19.2) Par.?
Duration=0.32006192207336 secs.