UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3449
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
sampūjyāthābhyanujñāto maharṣervacanāt param / (1.2)
Par.?
pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ // (1.3)
Par.?
bhagavannyāyyam āhaitaṃ yathāvad dharmaniścayam / (2.1)
Par.?
yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā // (2.2)
Par.?
rājabhir yad yathā kāryaṃ purā tat tanna saṃśayaḥ / (3.1)
Par.?
yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat // (3.2)
Par.?
vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho / (4.1)
Par.?
na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ / (4.2)
Par.?
*
taṃ tu viśrāntam āsīnaṃ devarṣim amitadyutim // (4.3)
Par.?
evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca / (5.1)
Par.?
muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim // (5.2)
Par.?
nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ / (6.1)
Par.?
apṛcchat pāṇḍavastatra rājamadhye mahāmatiḥ // (6.2)
Par.?
bhavān saṃcarate lokān sadā nānāvidhān bahūn / (7.1)
Par.?
brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ // (7.2)
Par.?
īdṛśī bhavatā kācid dṛṣṭapūrvā sabhā kvacit / (8.1)
Par.?
ito vā śreyasī brahmaṃstanmamācakṣva pṛcchataḥ // (8.2)
Par.?
tacchrutvā nāradastasya dharmarājasya bhāṣitam / (9.1) Par.?
pāṇḍavaṃ pratyuvācedaṃ smayanmadhurayā girā // (9.2)
Par.?
mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā / (10.1)
Par.?
sabhā maṇimayī rājan yatheyaṃ tava bhārata // (10.2)
Par.?
sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ / (11.1)
Par.?
kathayiṣye tathendrasya kailāsanilayasya ca // (11.2)
Par.?
brahmaṇaśca sabhāṃ divyāṃ kathayiṣye gataklamām / (12.1)
Par.?
*
divyāṃ divyair abhiprāyair upetāṃ viśvarūpiṇīm / (12.2)
Par.?
*
devaiḥ pitṛgaṇaiḥ sādhyair yajvabhir niyatātmabhiḥ / (12.3)
Par.?
*
juṣṭāṃ munigaṇaiḥ śāntair vedayajñaiḥ sadakṣiṇaiḥ / (12.4)
Par.?
yadi te śravaṇe buddhir vartate bharatarṣabha // (12.5)
Par.?
nāradenaivam uktastu dharmarājo yudhiṣṭhiraḥ / (13.1)
Par.?
prāñjalir bhrātṛbhiḥ sārdhaṃ taiśca sarvair nṛpair vṛtaḥ // (13.2)
Par.?
nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ / (14.1)
Par.?
sabhāḥ kathaya tāḥ sarvāḥ śrotum icchāmahe vayam // (14.2)
Par.?
kiṃdravyāstāḥ sabhā brahman kiṃvistārāḥ kimāyatāḥ / (15.1)
Par.?
pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate // (15.2)
Par.?
vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke / (16.1)
Par.?
varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate // (16.2)
Par.?
etat sarvaṃ yathātattvaṃ devarṣe vadatastava / (17.1)
Par.?
śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ // (17.2)
Par.?
evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam / (18.1)
Par.?
krameṇa rājan divyāstāḥ śrūyantām iha naḥ sabhāḥ // (18.2)
Par.?
Duration=0.11329197883606 secs.