Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3335
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tasyābhivarṣato vāri pāṇḍavaḥ pratyavārayat / (1.2) Par.?
śaravarṣeṇa bībhatsur uttamāstrāṇi darśayan // (1.3) Par.?
śaraiḥ samantataḥ sarvaṃ khāṇḍavaṃ cāpi pāṇḍavaḥ / (2.1) Par.?
chādayāmāsa tad varṣam apakṛṣya tato vanāt // (2.2) Par.?
na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ / (3.1) Par.?
*tad dṛṣṭvā vāritaṃ toyaṃ nārācaiḥ savyasācinā / (3.2) Par.?
*āścaryam agaman devā munayaśca divi sthitāḥ / (3.3) Par.?
saṃchādyamāne khagamair asyatā savyasācinā // (3.4) Par.?
takṣakastu na tatrāsīt sarparājo mahābalaḥ / (4.1) Par.?
dahyamāne vane tasmin kurukṣetre 'bhavat tadā // (4.2) Par.?
aśvasenastu tatrāsīt takṣakasya suto balī / (5.1) Par.?
sa yatnam akarot tīvraṃ mokṣārthaṃ havyavāhanāt // (5.2) Par.?
na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ / (6.1) Par.?
mokṣayāmāsa taṃ mātā nigīrya bhujagātmajā // (6.2) Par.?
tasya pūrvaṃ śiro grastaṃ puccham asya nigīryate / (7.1) Par.?
ūrdhvam ācakrame sā tu pannagī putragṛddhinī // (7.2) Par.?
tasyāstīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ / (8.1) Par.?
śiraścicheda gacchantyāstām apaśyat sureśvaraḥ // (8.2) Par.?
taṃ mumocayiṣur vajrī vātavarṣeṇa pāṇḍavam / (9.1) Par.?
mohayāmāsa tatkālam aśvasenastvamucyata // (9.2) Par.?
tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ / (10.1) Par.?
dvidhā tridhā ca cicheda khagatān eva bhārata // (10.2) Par.?
śaśāpa taṃ ca saṃkruddho bībhatsur jihmagāminam / (11.1) Par.?
pāvako vāsudevaśca apratiṣṭho bhaved iti // (11.2) Par.?
tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ / (12.1) Par.?
yodhayāmāsa saṃkruddho vañcanāṃ tām anusmaran // (12.2) Par.?
devarāḍ api taṃ dṛṣṭvā saṃrabdham iva phalgunam / (13.1) Par.?
svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ / (13.2) Par.?
*subhadrajavam ādīptaṃ tadā vāyuṃ visarja ha // (13.3) Par.?
tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān / (14.1) Par.?
viyatstho 'janayan meghāñ jaladhārāmuca ākulān / (14.2) Par.?
*tato 'śanimuco ghorāṃstaḍitstanitaniḥsvanān // (14.3) Par.?
tadvighātārtham asṛjad arjuno 'pyastram uttamam / (15.1) Par.?
vāyavyam evābhimantrya pratipattiviśāradaḥ // (15.2) Par.?
tenendrāśanimeghānāṃ vīryaujastadvināśitam / (16.1) Par.?
jaladhārāśca tāḥ śoṣaṃ jagmur neśuśca vidyutaḥ // (16.2) Par.?
kṣaṇena cābhavad vyoma saṃpraśāntarajastamaḥ / (17.1) Par.?
sukhaśītānilaguṇaṃ prakṛtisthārkamaṇḍalam // (17.2) Par.?
niṣpratīkārahṛṣṭaśca hutabhug vividhākṛtiḥ / (18.1) Par.?
*sicyamāno vasaughaistaiḥ prāṇināṃ dehaniḥsṛtaiḥ / (18.2) Par.?
prajajvālātulārciṣmān svanādaiḥ pūrayañ jagat // (18.3) Par.?
kṛṣṇābhyāṃ rakṣitaṃ dṛṣṭvā taṃ ca dāvam ahaṃkṛtāḥ / (19.1) Par.?
samutpetur athākāśaṃ suparṇādyāḥ patatriṇaḥ // (19.2) Par.?
garuḍā vajrasadṛśaiḥ pakṣatuṇḍanakhaistathā / (20.1) Par.?
prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau // (20.2) Par.?
tathaivoragasaṃghātāḥ pāṇḍavasya samīpataḥ / (21.1) Par.?
utsṛjanto viṣaṃ ghoraṃ niścerur jvalitānanāḥ / (21.2) Par.?
*tāṃścārkasadṛśair astraiḥ parapakṣasamāśritān // (21.3) Par.?
tāṃścakarta śaraiḥ pārthaḥ saroṣān dṛśya khecarān / (22.1) Par.?
vivaśāścāpatan dīptaṃ dehābhāvāya pāvakam // (22.2) Par.?
tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ / (23.1) Par.?
utpetur nādam atulam utsṛjanto raṇārthiṇaḥ // (23.2) Par.?
ayaḥkaṇapacakrāśmabhuśuṇḍyudyatabāhavaḥ / (24.1) Par.?
kṛṣṇapārthau jighāṃsantaḥ krodhasaṃmūrchitaujasaḥ // (24.2) Par.?
teṣām abhivyāharatāṃ śastravarṣaṃ ca muñcatām / (25.1) Par.?
pramamāthottamāṅgāni bībhatsur niśitaiḥ śaraiḥ // (25.2) Par.?
kṛṣṇaśca sumahātejāś cakreṇārinihā tadā / (26.1) Par.?
daityadānavasaṃghānāṃ cakāra kadanaṃ mahat // (26.2) Par.?
athāpare śarair viddhāścakravegeritāstadā / (27.1) Par.?
velām iva samāsādya vyātiṣṭhanta mahaujasaḥ / (27.2) Par.?
*śerate rudhiraklinnā indragopakasaṃnibhāḥ // (27.3) Par.?
tataḥ śakro 'bhisaṃkruddhastridaśānāṃ maheśvaraḥ / (28.1) Par.?
pāṇḍuraṃ gajam āsthāya tāvubhau samabhidravat // (28.2) Par.?
aśaniṃ gṛhya tarasā vajram astram avāsṛjat / (29.1) Par.?
hatāvetāviti prāha surān asurasūdanaḥ // (29.2) Par.?
tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim / (30.1) Par.?
jagṛhuḥ sarvaśastrāṇi svāni svāni surāstadā // (30.2) Par.?
kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ / (31.1) Par.?
pāśaṃ ca varuṇastatra vicakraṃ ca tathā śivaḥ / (31.2) Par.?
*skandaḥ śaktiṃ samādāya tasthau merur ivācalaḥ / (31.3) Par.?
*śaktiṃ khaḍgaṃ yāturājaḥ samīro 'ṅkuśam eva ca // (31.4) Par.?
oṣadhīr dīpyamānāśca jagṛhāte 'śvināvapi / (32.1) Par.?
jagṛhe ca dhanur dhātā musalaṃ ca jayastathā // (32.2) Par.?
parvataṃ cāpi jagrāha kruddhastvaṣṭā mahābalaḥ / (33.1) Par.?
aṃśastu śaktiṃ jagrāha mṛtyur devaḥ paraśvadham // (33.2) Par.?
pragṛhya parighaṃ ghoraṃ vicacārāryamā api / (34.1) Par.?
mitraśca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata // (34.2) Par.?
pūṣā bhagaśca saṃkruddhaḥ savitā ca viśāṃ pate / (35.1) Par.?
āttakārmukanistriṃśāḥ kṛṣṇapārthāvabhidrutāḥ // (35.2) Par.?
rudrāśca vasavaścaiva marutaśca mahābalāḥ / (36.1) Par.?
viśvedevāstathā sādhyā dīpyamānāḥ svatejasā // (36.2) Par.?
ete cānye ca bahavo devāstau puruṣottamau / (37.1) Par.?
kṛṣṇapārthau jighāṃsantaḥ pratīyur vividhāyudhāḥ // (37.2) Par.?
tatrādbhutānyadṛśyanta nimittāni mahāhave / (38.1) Par.?
yugāntasamarūpāṇi bhūtotsādāya bhārata // (38.2) Par.?
tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau / (39.1) Par.?
abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau // (39.2) Par.?
āgatāṃścaiva tān dṛṣṭvā devān ekaikaśastataḥ / (40.1) Par.?
nyavārayetāṃ saṃkruddhau bāṇair vajropamaistadā // (40.2) Par.?
asakṛd bhagnasaṃkalpāḥ surāśca bahuśaḥ kṛtāḥ / (41.1) Par.?
bhayād raṇaṃ parityajya śakram evābhiśiśriyuḥ // (41.2) Par.?
dṛṣṭvā nivāritān devān mādhavenārjunena ca / (42.1) Par.?
āścaryam agamaṃstatra munayo divi viṣṭhitāḥ // (42.2) Par.?
śakraścāpi tayor vīryam upalabhyāsakṛd raṇe / (43.1) Par.?
babhūva paramaprīto bhūyaścaitāvayodhayat // (43.2) Par.?
tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ / (44.1) Par.?
bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ / (44.2) Par.?
taccharair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ // (44.3) Par.?
viphalaṃ kriyamāṇaṃ tat samprekṣya ca śatakratuḥ / (45.1) Par.?
bhūyaḥ saṃvardhayāmāsa tad varṣaṃ devarāḍ atha // (45.2) Par.?
so 'śmavarṣaṃ mahāvegair iṣubhiḥ pākaśāsaniḥ / (46.1) Par.?
vilayaṃ gamayāmāsa harṣayan pitaraṃ tadā // (46.2) Par.?
samutpāṭya tu pāṇibhyāṃ mandarācchikharaṃ mahat / (47.1) Par.?
sadrumaṃ vyasṛjacchakro jighāṃsuḥ pāṇḍunandanam // (47.2) Par.?
tato 'rjuno vegavadbhir jvalitāgrair ajihmagaiḥ / (48.1) Par.?
bāṇair vidhvaṃsayāmāsa gireḥ śṛṅgaṃ sahasradhā // (48.2) Par.?
girer viśīryamāṇasya tasya rūpaṃ tadā babhau / (49.1) Par.?
sārkacandragrahasyeva nabhasaḥ praviśīryataḥ // (49.2) Par.?
tenāvākpatatā dāve śailena mahatā bhṛśam / (50.1) Par.?
bhūya eva hatāstatra prāṇinaḥ khāṇḍavālayāḥ // (50.2) Par.?
Duration=0.22273397445679 secs.