Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3341
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ / (1.2) Par.?
dānavā rākṣasā nāgāstarakṣvṛkṣavanaukasaḥ / (1.3) Par.?
dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇastathā // (1.4) Par.?
mṛgāśca mahiṣāścaiva śataśaḥ pakṣiṇastathā / (2.1) Par.?
samudvignā visasṛpustathānyā bhūtajātayaḥ // (2.2) Par.?
taṃ dāvaṃ samudīkṣantaḥ kṛṣṇau cābhyudyatāyudhau / (3.1) Par.?
utpātanādaśabdena saṃtrāsita ivābhavan / (3.2) Par.?
*te vanaṃ prasamīkṣyātha dahyamānam anekadhā / (3.3) Par.?
*kṛṣṇam abhyudyatāstraṃ ca nādaṃ mumucur ulbaṇam / (3.4) Par.?
*tena nādena raudreṇa nādena ca vibhāvasoḥ / (3.5) Par.?
*rarāsa gaganaṃ kṛtsnam utpātajaladair iva / (3.6) Par.?
*tataḥ kṛṣṇo mahābāhuḥ svatejo bhāsvaraṃ mahat // (3.7) Par.?
svatejobhāsvaraṃ cakram utsasarja janārdanaḥ / (4.1) Par.?
tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ / (4.2) Par.?
nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt // (4.3) Par.?
adṛśyan rākṣasāstatra kṛṣṇacakravidāritāḥ / (5.1) Par.?
vasārudhirasaṃpṛktāḥ saṃdhyāyām iva toyadāḥ // (5.2) Par.?
piśācān pakṣiṇo nāgān paśūṃścāpi sahasraśaḥ / (6.1) Par.?
nighnaṃścarati vārṣṇeyaḥ kālavat tatra bhārata // (6.2) Par.?
kṣiptaṃ kṣiptaṃ hi taccakraṃ kṛṣṇasyāmitraghātinaḥ / (7.1) Par.?
hatvānekāni sattvāni pāṇim eti punaḥ punaḥ // (7.2) Par.?
tathā tu nighnatastasya sarvasattvāni bhārata / (8.1) Par.?
babhūva rūpam atyugraṃ sarvabhūtātmanastadā // (8.2) Par.?
sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ / (9.1) Par.?
vijetā nābhavat kaścit kṛṣṇapāṇḍavayor mṛdhe // (9.2) Par.?
tayor balāt paritrātuṃ taṃ dāvaṃ tu yadā surāḥ / (10.1) Par.?
nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ // (10.2) Par.?
śatakratuśca samprekṣya vimukhān devatāgaṇān / (11.1) Par.?
babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇapāṇḍavau // (11.2) Par.?
nivṛtteṣu tu deveṣu vāg uvācāśarīriṇī / (12.1) Par.?
śatakratum abhiprekṣya mahāgambhīraniḥsvanā // (12.2) Par.?
na te sakhā saṃnihitastakṣakaḥ pannagottamaḥ / (13.1) Par.?
dāhakāle khāṇḍavasya kurukṣetraṃ gato hyasau // (13.2) Par.?
na ca śakyau tvayā jetuṃ yuddhe 'smin samavasthitau / (14.1) Par.?
vāsudevārjunau śakra nibodhedaṃ vaco mama // (14.2) Par.?
naranārāyaṇau devau tāvetau viśrutau divi / (15.1) Par.?
bhavān apyabhijānāti yadvīryau yatparākramau // (15.2) Par.?
naitau śakyau durādharṣau vijetum ajitau yudhi / (16.1) Par.?
api sarveṣu lokeṣu purāṇāv ṛṣisattamau // (16.2) Par.?
pūjanīyatamāvetāvapi sarvaiḥ surāsuraiḥ / (17.1) Par.?
sayakṣarakṣogandharvanarakiṃnarapannagaiḥ // (17.2) Par.?
tasmād itaḥ suraiḥ sārdhaṃ gantum arhasi vāsava / (18.1) Par.?
diṣṭaṃ cāpyanupaśyaitat khāṇḍavasya vināśanam // (18.2) Par.?
iti vācam abhiśrutya tathyam ityamareśvaraḥ / (19.1) Par.?
kopāmarṣau samutsṛjya sampratasthe divaṃ tadā // (19.2) Par.?
taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ / (20.1) Par.?
tvaritāḥ sahitā rājann anujagmuḥ śatakratum // (20.2) Par.?
devarājaṃ tadā yāntaṃ saha devair udīkṣya tu / (21.1) Par.?
vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ // (21.2) Par.?
devarāje gate rājan prahṛṣṭau kṛṣṇapāṇḍavau / (22.1) Par.?
nirviśaṅkaṃ punar dāvaṃ dāhayāmāsatustadā // (22.2) Par.?
sa māruta ivābhrāṇi nāśayitvārjunaḥ surān / (23.1) Par.?
vyadhamaccharasaṃpātaiḥ prāṇinaḥ khāṇḍavālayān // (23.2) Par.?
na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ / (24.1) Par.?
saṃchidyamānam iṣubhir asyatā savyasācinā // (24.2) Par.?
nāśakaṃstatra bhūtāni mahāntyapi raṇe 'rjunam / (25.1) Par.?
nirīkṣitum amogheṣuṃ kariṣyanti kuto raṇam // (25.2) Par.?
śatenaikaṃ ca vivyādha śataṃ caikena patriṇā / (26.1) Par.?
vyasavaste 'patann agnau sākṣāt kālahatā iva // (26.2) Par.?
na cālabhanta te śarma rodhaḥsu viṣameṣu ca / (27.1) Par.?
pitṛdevanivāseṣu saṃtāpaścāpyajāyata // (27.2) Par.?
bhūtasaṃghasahasrāśca dīnāścakrur mahāsvanam / (28.1) Par.?
ruruvur vāraṇāścaiva tathaiva mṛgapakṣiṇaḥ / (28.2) Par.?
tena śabdena vitresur gaṅgodadhicarā jhaṣāḥ / (28.3) Par.?
*apsu na vyacaraṃścaiva tathānye mṛgapakṣiṇaḥ / (28.4) Par.?
*vidyādharagaṇāścaiva ye ca tatra vanaukasaḥ // (28.5) Par.?
na hyarjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam / (29.1) Par.?
nirīkṣituṃ vai śaknoti kaścid yoddhuṃ kutaḥ punaḥ // (29.2) Par.?
ekāyanagatā ye 'pi niṣpatantyatra kecana / (30.1) Par.?
rākṣasān dānavān nāgāñ jaghne cakreṇa tān hariḥ // (30.2) Par.?
te vibhinnaśirodehāścakravegād gatāsavaḥ / (31.1) Par.?
petur āsye mahākāyā dīptasya vasuretasaḥ // (31.2) Par.?
sa māṃsarudhiraughaiśca medaughaiśca samīritaḥ / (32.1) Par.?
uparyākāśago vahnir vidhūmaḥ samadṛśyata // (32.2) Par.?
dīptākṣo dīptajihvaśca dīptavyāttamahānanaḥ / (33.1) Par.?
dīptordhvakeśaḥ piṅgākṣaḥ piban prāṇabhṛtāṃ vasām // (33.2) Par.?
tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ / (34.1) Par.?
babhūva muditastṛptaḥ parāṃ nirvṛtim āgataḥ // (34.2) Par.?
athāsuraṃ mayaṃ nāma takṣakasya niveśanāt / (35.1) Par.?
vipradravantaṃ sahasā dadarśa madhusūdanaḥ // (35.2) Par.?
tam agniḥ prārthayāmāsa didhakṣur vātasārathiḥ / (36.1) Par.?
dehavān vai jaṭī bhūtvā nadaṃśca jalado yathā / (36.2) Par.?
*jñātvā taṃ dānavendrāṇāṃ mayaṃ vai śilpināṃ varam / (36.3) Par.?
jighāṃsur vāsudevaśca cakram udyamya viṣṭhitaḥ / (36.4) Par.?
*jihvayā lelihāno 'gnir mayaṃ dagdhuṃ tam anvagāt // (36.5) Par.?
sa cakram udyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam / (37.1) Par.?
abhidhāvārjunetyevaṃ mayaścukrośa bhārata // (37.2) Par.?
tasya bhītasvanaṃ śrutvā mā bhair iti dhanaṃjayaḥ / (38.1) Par.?
pratyuvāca mayaṃ pārtho jīvayann iva bhārata / (38.2) Par.?
*taṃ na bhetavyam ityāha mayaṃ pārtho dayāparaḥ // (38.3) Par.?
taṃ pārthenābhaye datte namucer bhrātaraṃ mayam / (39.1) Par.?
na hantum aicchad dāśārhaḥ pāvako na dadāha ca / (39.2) Par.?
*vaiśaṃpāyana uvāca / (39.3) Par.?
*tad vanaṃ pāvako dhīmān dināni daśa pañca ca / (39.4) Par.?
*dadāha kṛṣṇapārthābhyāṃ rakṣitaḥ pākaśāsanāt // (39.5) Par.?
tasmin vane dahyamāne ṣaḍ agnir na dadāha ca / (40.1) Par.?
aśvasenaṃ mayaṃ cāpi caturaḥ śārṅgakān iti // (40.2) Par.?
Duration=0.17668294906616 secs.