UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3456
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1)
Par.?
yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā / (1.2)
Par.?
pramāṇena yathā yāmyā śubhaprākāratoraṇā // (1.3)
Par.?
antaḥsalilam āsthāya vihitā viśvakarmaṇā / (2.1)
Par.?
divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā // (2.2)
Par.?
nīlapītāsitaśyāmaiḥ sitair lohitakair api / (3.1)
Par.?
avatānaistathā gulmaiḥ puṣpamañjaridhāribhiḥ // (3.2)
Par.?
tathā śakunayastasyāṃ nānārūpā mṛdusvarāḥ / (4.1)
Par.?
anirdeśyā vapuṣmantaḥ śataśo 'tha sahasraśaḥ // (4.2)
Par.?
sā sabhā sukhasaṃsparśā na śītā na ca gharmadā / (5.1)
Par.?
veśmāsanavatī ramyā sitā varuṇapālitā // (5.2)
Par.?
yasyām āste sa varuṇo vāruṇyā saha bhārata / (6.1)
Par.?
divyaratnāmbaradharo bhūṣaṇair upaśobhitaḥ / (6.2)
Par.?
*
dvitīyena tu nāmnā yā gaurīti bhuvi viśrutā / (6.3)
Par.?
*
patnyā sa varuṇo devaḥ pramodati sukhī sukham / (6.4)
Par.?
*
divyamālyāmbaradharā divyālaṃkārabhūṣitā // (6.5)
Par.?
sragviṇo bhūṣitāścāpi divyamālyānukarṣiṇaḥ / (7.1)
Par.?
ādityāstatra varuṇaṃ jaleśvaram upāsate // (7.2)
Par.?
vāsukistakṣakaścaiva nāgaścairāvatastathā / (8.1)
Par.?
kṛṣṇaśca lohitaścaiva padmaścitraśca vīryavān // (8.2)
Par.?
kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau / (9.1)
Par.?
*
maṇiśca maṇināgaśca nāgaḥ śaṅkhanakhastathā / (9.2)
Par.?
*
kauravyaḥ svastikaścaiva elāputraḥ suvāmanaḥ / (9.3)
Par.?
*
aparājitaśca doṣaśca nandakaḥ pūraṇastathā / (9.4)
Par.?
*
abhīkaḥ śibhikaḥ śveto bhadro bhadreśvarastathā / (9.5)
Par.?
maṇimān kuṇḍaladharaḥ karkoṭakadhanaṃjayau / (9.6)
Par.?
*
pāṇimān kuṇḍadhāraśca balavān pṛthivīpate // (9.7)
Par.?
prahlādo mūṣikādaśca tathaiva janamejayaḥ / (10.1)
Par.?
patākino maṇḍalinaḥ phaṇavantaśca sarvaśaḥ / (10.2)
Par.?
*
artho dharmaśca kāmaśca vasuḥ kapila eva ca / (10.3)
Par.?
*
anantaśca mahānāgo yaṃ sa dṛṣṭvā jaleśvaraḥ / (10.4)
Par.?
*
abhyarcayati satkārair āsanena ca taṃ vibhum / (10.5)
Par.?
*
vāsukipramukhāścaiva sarve prāñjalayaḥ sthitāḥ / (10.6)
Par.?
*
anujñātāśca śeṣeṇa yathārham upaviśya ca // (10.7)
Par.?
ete cānye ca bahavaḥ sarpāstasyāṃ yudhiṣṭhira / (11.1)
Par.?
*
vainateyaśca garuḍo ye cānye paricāriṇaḥ / (11.2)
Par.?
upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ // (11.3)
Par.?
balir vairocano rājā narakaḥ pṛthivīṃjayaḥ / (12.1)
Par.?
prahlādo vipracittiśca kālakhañjāśca sarvaśaḥ // (12.2)
Par.?
suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ / (13.1)
Par.?
ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharastathā // (13.2)
Par.?
viśvarūpaḥ surūpaśca virūpo 'tha mahāśirāḥ / (14.1)
Par.?
daśagrīvaśca vālī ca meghavāsā daśāvaraḥ // (14.2)
Par.?
kaiṭabho viṭaṭūtaśca saṃhrādaścendratāpanaḥ / (15.1)
Par.?
daityadānavasaṃghāśca sarve rucirakuṇḍalāḥ // (15.2)
Par.?
sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ / (16.1)
Par.?
sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ // (16.2)
Par.?
te tasyāṃ varuṇaṃ devaṃ dharmapāśasthitāḥ sadā / (17.1)
Par.?
upāsate mahātmānaṃ sarve sucaritavratāḥ // (17.2)
Par.?
tathā samudrāścatvāro nadī bhāgīrathī ca yā / (18.1)
Par.?
kālindī vidiśā veṇṇā narmadā vegavāhinī // (18.2)
Par.?
vipāśā ca śatadruśca candrabhāgā sarasvatī / (19.1)
Par.?
irāvatī vitastā ca sindhur devanadastathā // (19.2) Par.?
godāvarī kṛṣṇaveṇṇā kāverī ca saridvarā / (20.1)
Par.?
etāścānyāśca saritastīrthāni ca sarāṃsi ca / (20.2)
Par.?
*
kiṃpunā ca viśalyā ca tathā vaitaraṇī nadī / (20.3)
Par.?
*
tṛtīyā jyeṣṭhilā caiva śoṇaścāpi mahānadaḥ / (20.4)
Par.?
*
carmaṇvatī tathā caiva parṇāśā ca mahānadī / (20.5)
Par.?
*
sarayūr vāravatyātha lāṅgalī ca saridvarā / (20.6)
Par.?
*
karatoyā tathātreyī lauhityaśca mahānadaḥ / (20.7)
Par.?
*
laṅghanī gomatī caiva saṃdhyā trisrotasā tathā / (20.8)
Par.?
*
kambudā ca viśalyā ca kauśikī gomatī tathā / (20.9)
Par.?
*
devikā ca vipaṅkā ca tathā vaitaraṇī nadī / (20.10)
Par.?
*
tṛtīyā jyeṣṭhilā caiva śoṇaścaiva mahānadaḥ / (20.11)
Par.?
*
carmaṇvatī śvetanadī phalgunā ca mahānadī / (20.12)
Par.?
*
sarayūścīravalkelā kuliśca saritastathā / (20.13)
Par.?
*
sutīrthā lokaviśrutāḥ / (20.14)
Par.?
*
saritaḥ sarvataścānyās / (20.15)
Par.?
*
hradāśca varuṇaṃ devaṃ sabhāyāṃ paryupāsate // (20.16)
Par.?
kūpāśca saprasravaṇā dehavanto yudhiṣṭhira / (21.1)
Par.?
palvalāni taḍāgāni dehavantyatha bhārata // (21.2)
Par.?
diśastathā mahī caiva tathā sarve mahīdharāḥ / (22.1)
Par.?
upāsate mahātmānaṃ sarve jalacarāstathā // (22.2)
Par.?
gītavāditravantaśca gandharvāpsarasāṃ gaṇāḥ / (23.1)
Par.?
stuvanto varuṇaṃ tasyāṃ sarva eva samāsate // (23.2)
Par.?
mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ / (24.1)
Par.?
sarve vigrahavantaste tam īśvaram upāsate / (24.2)
Par.?
*
kathayantaḥ sumadhurāḥ kathāstatra samāsate / (24.3)
Par.?
*
vāruṇaśca tathā mantrī sunābhaḥ paryupāsate / (24.4)
Par.?
*
putrapautraiḥ parivṛto gonāmnā puṣkareṇa ca // (24.5)
Par.?
eṣā mayā saṃpatatā vāruṇī bharatarṣabha / (25.1)
Par.?
dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu // (25.2)
Par.?
Duration=0.45106196403503 secs.