Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2591
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vraṇapraśnam adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
tridoṣa = Grundlage des K￶rpers
vātapittaśleṣmāṇa eva dehasambhavahetavaḥ / (3.1) Par.?
tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke / (3.2) Par.?
ta eva ca vyāpannāḥ pralayahetavaḥ / (3.3) Par.?
tadebhir eva śoṇitacaturthaiḥ sambhavasthitipralayeṣvapy avirahitaṃ śarīraṃ bhavati // (3.4) Par.?
bhavati cātra / (4.1) Par.?
narte dehaḥ kaphādasti na pittānna ca mārutāt / (4.2) Par.?
śoṇitād api vā nityaṃ deha etaistu dhāryate // (4.3) Par.?
Etymologie fr Namen des tridoṣas
tatra vā gatigandhanayor iti dhātuḥ tapa saṃtāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti // (5.1) Par.?
doṣasthānas
doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ // (6.1) Par.?
ataḥ paraṃ pañcadhā vibhajyante / (7.1) Par.?
tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām // (7.2) Par.?
doṣa || mond, sonne, Wind
visargādānavikṣepaiḥ somasūryānilā yathā / (8.1) Par.?
dhārayanti jagaddehaṃ kaphapittānilāstathā // (8.2) Par.?
pitta = agni?
tatra jijñāsyaṃ kiṃ pittavyatirekādanyo 'gniḥ āhosvit pittamevāgnir iti / (9.1) Par.?
atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti // (9.2) Par.?
5 Arten von verdauungs-pitta
taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ // (10.1) Par.?
Eigenschaften von pitta
pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ tathaiva ca / (11.1) Par.?
uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlam eva ca // (11.2) Par.?
kapha: Position und Eigenschaften
ata ūrdhvaṃ śleṣmasthānānyanuvyākhyāsyāmaḥ / (12.1) Par.?
tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati // (12.2) Par.?
Entstehung von kapha aus der Nahrung
mādhuryāt picchilatvāc ca prakleditvāttathaiva ca / (13.1) Par.?
āmāśaye sambhavati śleṣmā madhuraśītalaḥ // (13.2) Par.?
Funktionen von kapha
sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti // (14.1) Par.?
mediz. Eigenschaften von kapha
śleṣmā śveto guruḥ snigdhaḥ picchilaḥ śīta eva ca / (15.1) Par.?
madhurastvavidagdhaḥ syādvidagdho lavaṇaḥ smṛtaḥ // (15.2) Par.?
Blut: sitz
śoṇitasya sthānaṃ yakṛtplīhānau tac ca prāgabhihitaṃ tatrastham eva śeṣāṇāṃ śoṇitasthānānāmanugrahaṃ karoti // (16.1) Par.?
anuṣṇaśītaṃ madhuraṃ snigdhaṃ raktaṃ ca varṇataḥ / (17.1) Par.?
śoṇitaṃ guru visraṃ syādvidāhaścāsya pittavat // (17.2) Par.?
etāni khalu doṣasthānāni eṣu saṃcīyante doṣāḥ / (18.1) Par.?
prāk saṃcayaheturuktaḥ / (18.2) Par.?
tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti / (18.3) Par.?
tatra prathamaḥ kriyākālaḥ // (18.4) Par.?
ata ūrdhvaṃ prakopaṇāni vakṣyāmaḥ / (19.1) Par.?
vāta:: prakopa
tatra balavadvigrahātivyāyāmavyavāyādhyayanaprapatanapradhāvanaprapīḍanābhighātalaṅghanaplavanataraṇarātrijāgaraṇabhāraharaṇagajaturagarathapadāticaryākaṭukaṣāyatiktarūkṣalaghuśītavīryaśuṣkaśākavallūravarakoddālakakor adūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇukalāyaniṣpāvānaśanaviṣamāśanādhyaśanavātamūtrapurīṣaśukracchardikṣavathūdgārabāṣpavegavighātādibhir viśeṣair vāyuḥ prakopamāpadyate // (19.2) Par.?
sa śītābhrapravāteṣu gharmānte ca viśeṣataḥ / (20.1) Par.?
pratyūṣasy aparāhṇe tu jīrṇe 'nne ca prakupyati // (20.2) Par.?
krodhaśokabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇatīkṣṇoṣṇalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitakaśākagodhāmatsyājāvikamāṃsadadhitakrakūrcikāmastusauvīrakasurāvikārāmlaphalakaṭvaraprabhṛtibhiḥ pittaṃ prakopamāpadyate // (21.1) Par.?
taduṣṇair uṣṇakāle ca ghanānte ca viśeṣataḥ / (22.1) Par.?
madhyāhne cārdharātre ca jīryatyanne ca kupyati // (22.2) Par.?
divāsvapnāvyāyāmālasyamadhurāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavakanaiṣadhetkaṭamāṣamahāmāṣagodhūmatilapiṣṭavikṛtidadhidugdhakṛśarāpāyasekṣuvikārānūpaudakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhuravallīphalasamaśanādhyaśanaprabhṛtibhiḥ śleṣmā prakopamāpadyate // (23.1) Par.?
sa śītaiḥ śītakāle ca vasante ca viśeṣataḥ / (24.1) Par.?
pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati // (24.2) Par.?
Grnde fr raktaprakopa
pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair asṛk prakopamāpadyate // (25.1) Par.?
yasmādraktaṃ vinā doṣair na kadācit prakupyati / (26.1) Par.?
tasmāt tasya yathādoṣaṃ kālaṃ vidyāt prakopaṇe // (26.2) Par.?
teṣāṃ prakopāt koṣṭhatodasaṃcaraṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāś ca jāyante / (27.1) Par.?
tatra dvitīyaḥ kriyākālaḥ // (27.2) Par.?
prasara
ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ teṣāmebhir ātaṅkaviśeṣaiḥ prakupitānāṃ kiṇvodakapiṣṭasamavāya ivodriktānāṃ prasaro bhavati / (28.1) Par.?
teṣāṃ vāyurgatimattvāt prasaraṇahetuḥ satyapyacaitanye / (28.2) Par.?
sa hi rajobhūyiṣṭhaḥ rajaś ca pravartakaṃ sarvabhāvānām / (28.3) Par.?
yathā mahānudakasaṃcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vānekadhā prasaranti / (28.4) Par.?
prasara + saṃsarga/saṃnipāta
tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti // (28.5) Par.?
kṛtsne 'rdhe 'vayave vāpi yatrāṅge kupito bhṛśam / (29.1) Par.?
doṣo vikāraṃ nabhasi meghavattatra varṣati // (29.2) Par.?
nātyarthaṃ kupitaś cāpi līno mārgeṣu tiṣṭhati / (30.1) Par.?
niṣpratyanīkaḥ kālena hetumāsādya kupyati // (30.2) Par.?
doṣa in sthāna eines and. doṣas wie diesen and. doṣa behandeln
tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ // (31.1) Par.?
evaṃ prakupitānāṃ prasaratāṃ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ // (32.1) Par.?
ata ūrdhvaṃ sthānasaṃśrayaṃ vakṣyāmaḥ / (33.1) Par.?
evaṃ prakupitāḥ tāṃstān śarīrapradeśānāgamya tāṃstān vyādhīn janayanti / (33.2) Par.?
te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ / (33.3) Par.?
tatra pūrvarūpagateṣu caturthaḥ kriyākālaḥ // (33.4) Par.?
manifestation der Krankheit
ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca / (34.1) Par.?
tatra pañcamaḥ kriyākālaḥ // (34.2) Par.?
ata ūrdhvam eteṣāmavadīrṇānāṃ vraṇabhāvam āpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ / (35.1) Par.?
tatrāpratikriyamāṇe 'sādhyatām upayānti // (35.2) Par.?
bhavanti cātra / (36.1) Par.?
saṃcayaṃ ca prakopaṃ ca prasaraṃ sthānasaṃśrayam / (36.2) Par.?
vyaktiṃ bhedaṃ ca yo vetti doṣāṇāṃ sa bhavedbhiṣak // (36.3) Par.?
saṃcaye 'pahṛtā doṣā labhante nottarā gatīḥ / (37.1) Par.?
te tūttarāsu gatiṣu bhavanti balavattarāḥ // (37.2) Par.?
sarvair bhāvais tribhir vāpi dvābhyāmekena vā punaḥ / (38.1) Par.?
saṃsarge kupitaḥ kruddhaṃ doṣaṃ doṣo 'nudhāvati // (38.2) Par.?
saṃsarge yo garīyān syādupakramyaḥ sa vai bhavet / (39.1) Par.?
śeṣadoṣāvirodhena saṃnipāte tathaiva ca // (39.2) Par.?
Etymologie von vraṇa
vṛṇoti yasmāt rūḍhe 'pi vraṇavastu na naśyati / (40.1) Par.?
ā dehadhāraṇāt tasmād vraṇa ityucyate budhaiḥ // (40.2) Par.?
Duration=0.19353199005127 secs.