Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3344
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ prajvalite śukre śārṅgakāste suduḥkhitāḥ / (1.2) Par.?
vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam // (1.3) Par.?
niśāmya putrakān bālān mātā teṣāṃ tapasvinī / (2.1) Par.?
jaritā duḥkhasaṃtaptā vilalāpa nareśvara // (2.2) Par.?
ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ / (3.1) Par.?
jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ // (3.2) Par.?
ime ca māṃ karṣayanti śiśavo mandacetasaḥ / (4.1) Par.?
abarhāścaraṇair hīnāḥ pūrveṣāṃ naḥ parāyaṇam / (4.2) Par.?
trāsayaṃścāyam āyāti lelihāno mahīruhān // (4.3) Par.?
aśaktimattvācca sutā na śaktāḥ saraṇe mama / (5.1) Par.?
ādāya ca na śaktāsmi putrān saritum anyataḥ // (5.2) Par.?
na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me / (6.1) Par.?
*kathaṃ pradīptājjvalanād vimucyeran sutā mama / (6.2) Par.?
*mandabhāgyā saputrāhaṃ kiṃ kariṣyāmi śocatī / (6.3) Par.?
kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmyaham // (6.4) Par.?
kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham / (7.1) Par.?
cintayānā vimokṣaṃ vo nādhigacchāmi kiṃcana / (7.2) Par.?
chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha // (7.3) Par.?
jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam / (8.1) Par.?
sārisṛkkaḥ prajāyeta pitṝṇāṃ kulavardhanaḥ // (8.2) Par.?
stambamitrastapaḥ kuryād droṇo brahmavid uttamaḥ / (9.1) Par.?
ityevam uktvā prayayau pitā vo nirghṛṇaḥ purā / (9.2) Par.?
*sahaiva carituṃ bālair na śaknomi tapovane // (9.3) Par.?
kam upādāya śakyeta gantuṃ kasyāpad uttamā / (10.1) Par.?
kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā // (10.2) Par.?
nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt / (11.1) Par.?
evaṃ bruvantīṃ śārṅgāste pratyūcur atha mātaram // (11.2) Par.?
sneham utsṛjya mātastvaṃ pata yatra na havyavāṭ / (12.1) Par.?
asmāsu hi vinaṣṭeṣu bhavitāraḥ sutāstava / (12.2) Par.?
tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ // (12.3) Par.?
anvavekṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ / (13.1) Par.?
tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava // (13.2) Par.?
mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ / (14.1) Par.?
na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ // (14.2) Par.?
jaritovāca / (15.1) Par.?
idam ākhor bilaṃ bhūmau vṛkṣasyāsya samīpataḥ / (15.2) Par.?
tad āviśadhvaṃ tvaritā vahner atra na vo bhayam // (15.3) Par.?
tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ / (16.1) Par.?
evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ // (16.2) Par.?
tata eṣyāmyatīte 'gnau vihartuṃ pāṃsusaṃcayam / (17.1) Par.?
rocatām eṣa vopāyo vimokṣāya hutāśanāt // (17.2) Par.?
śārṅgakā ūcuḥ / (18.1) Par.?
abarhān māṃsabhūtān naḥ kravyādākhur vināśayet / (18.2) Par.?
paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum // (18.3) Par.?
katham agnir na no dahyāt katham ākhur na bhakṣayet / (19.1) Par.?
kathaṃ na syāt pitā moghaḥ kathaṃ mātā dhriyeta naḥ // (19.2) Par.?
bila ākhor vināśaḥ syād agner ākāśacāriṇām / (20.1) Par.?
anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam // (20.2) Par.?
garhitaṃ maraṇaṃ naḥ syād ākhunā khādatā bile / (21.1) Par.?
śiṣṭād iṣṭaḥ parityāgaḥ śarīrasya hutāśanāt / (21.2) Par.?
*agnidāhe tu niyataṃ brahmaloke dhruvā gatiḥ // (21.3) Par.?
Duration=0.14586591720581 secs.