UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3469
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1)
Par.?
purā devayuge rājann ādityo bhagavān divaḥ / (1.2)
Par.?
āgacchanmānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ / (1.3)
Par.?
*
pitāmahasabhāṃ tāta kathyamānāṃ nibodha me / (1.4)
Par.?
*
śakyate yā na nirdeṣṭum evaṃrūpeti bhārata // (1.5)
Par.?
caranmānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃbhuvaḥ / (2.1)
Par.?
sabhām akathayanmahyaṃ brāhmīṃ tattvena pāṇḍava // (2.2)
Par.?
aprameyaprabhāṃ divyāṃ mānasīṃ bharatarṣabha / (3.1)
Par.?
anirdeśyāṃ prabhāvena sarvabhūtamanoramām // (3.2)
Par.?
śrutvā guṇān ahaṃ tasyāḥ sabhāyāḥ pāṇḍunandana / (4.1)
Par.?
darśanepsustathā rājann ādityam aham abruvam // (4.2)
Par.?
bhagavan draṣṭum icchāmi pitāmahasabhām aham / (5.1)
Par.?
yena sā tapasā śakyā karmaṇā vāpi gopate // (5.2)
Par.?
auṣadhair vā tathā yuktair uta vā māyayā yayā / (6.1)
Par.?
tanmamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham / (6.2)
Par.?
*
sa tanmama vacaḥ śrutvā sahasrāṃśur divākaraḥ / (6.3)
Par.?
*
provāca bharataśreṣṭha vrataṃ varṣasahasrikam / (6.4)
Par.?
*
brahmavratam upāssva tvaṃ prayatenāntarātmanā / (6.5)
Par.?
*
tato 'haṃ himavatpṛṣṭhe samārabdho mahāvratam // (6.6)
Par.?
tataḥ sa bhagavān sūryo mām upādāya vīryavān / (7.1)
Par.?
agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām // (7.2)
Par.?
evaṃrūpeti sā śakyā na nirdeṣṭuṃ janādhipa / (8.1)
Par.?
kṣaṇena hi bibhartyanyad anirdeśyaṃ vapustathā // (8.2)
Par.?
na veda parimāṇaṃ vā saṃsthānaṃ vāpi bhārata / (9.1)
Par.?
na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadācana // (9.2)
Par.?
susukhā sā sabhā rājanna śītā na ca gharmadā / (10.1)
Par.?
na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvantyuta // (10.2)
Par.?
nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ / (11.1)
Par.?
stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā / (11.2)
Par.?
*
divyair nānāvidhair bhāvair bhāsadbhir amitaprabhaiḥ // (11.3)
Par.?
ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā / (12.1)
Par.?
dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram // (12.2)
Par.?
tasyāṃ sa bhagavān āste vidadhad devamāyayā / (13.1)
Par.?
svayam eko 'niśaṃ rājaṃl lokāṃl lokapitāmahaḥ // (13.2)
Par.?
upatiṣṭhanti cāpyenaṃ prajānāṃ patayaḥ prabhum / (14.1)
Par.?
dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapastathā / (14.2)
Par.?
*
ādityāśca tathā rājan rudrāśca vasavo 'śvinau // (14.3)
Par.?
bhṛgur atrir vasiṣṭhaśca gautamaśca tathāṅgirāḥ / (15.1)
Par.?
*
pulastyaśca kratuścaiva prahrādaḥ kardamastathā / (15.2)
Par.?
*
atharvāṅgirasaścaiva vālakhilyā marīcipāḥ / (15.3)
Par.?
*
ṛṣayaśca mahābhāgāḥ pitāmaham upāsate / (15.4)
Par.?
mano 'ntarikṣaṃ vidyāśca vāyustejo jalaṃ mahī // (15.5)
Par.?
śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhārata / (16.1)
Par.?
prakṛtiśca vikāraśca yaccānyat kāraṇaṃ bhuvaḥ / (16.2)
Par.?
*
kṣamā dhṛtiḥ śuciścaiva prajñā buddhiḥ smṛtir yaśaḥ / (16.3)
Par.?
*
bhāṣyāṇi tarkayuktāni dehavanti ca bhārata / (16.4)
Par.?
*
agastyaśca mahātejā mārkaṇḍeyaśca vīryavān / (16.5)
Par.?
*
jamadagnir bharadvājaḥ saṃvartaścyavanastathā / (16.6)
Par.?
*
durvāsāśca mahābhāga ṛṣyaśṛṅgaśca dhārmikaḥ / (16.7)
Par.?
*
sanatkumāro bhagavān yogācāryo mahātapāḥ / (16.8)
Par.?
*
asito devalaścaiva jaigīṣavyaśca tattvavit / (16.9)
Par.?
*
ṛṣabho jitaśatruśca mahāvīryastathā maṇiḥ / (16.10)
Par.?
*
āyurvedastathāṣṭāṅgo dehavāṃstatra bhārata / (16.11)
Par.?
*
kṛṣṇadvaipāyanaścaiva saha śiṣyair mahāmuniḥ // (16.12)
Par.?
candramāḥ saha nakṣatrair ādityaśca gabhastimān / (17.1)
Par.?
vāyavaḥ kratavaścaiva saṃkalpaḥ prāṇa eva ca / (17.2)
Par.?
*
mūrtimanto mahātmāno mahāvrataparāyaṇāḥ // (17.3)
Par.?
ete cānye ca bahavaḥ svayaṃbhuvam upasthitāḥ / (18.1)
Par.?
artho dharmaśca kāmaśca harṣo dveṣastapo damaḥ // (18.2)
Par.?
āyānti tasyāṃ sahitā gandharvāpsarasastathā / (19.1)
Par.?
*
kālikā surabhī devī saramā caiva gautamī / (19.2)
Par.?
*
prapā kadrūśca tā devīstatra devāḥ samātaraḥ / (19.3)
Par.?
viṃśatiḥ sapta caivānye lokapālāśca sarvaśaḥ // (19.4)
Par.?
śukro bṛhaspatiścaiva budho 'ṅgāraka eva ca / (20.1)
Par.?
śanaiścaraśca rāhuśca grahāḥ sarve tathaiva ca // (20.2)
Par.?
mantro rathaṃtaraścaiva harimān vasumān api / (21.1)
Par.?
ādityāḥ sādhirājāno nānādvaṃdvair udāhṛtāḥ // (21.2)
Par.?
maruto viśvakarmā ca vasavaścaiva bhārata / (22.1)
Par.?
*
sarve ca kāmapracurāḥ sabhāyāṃ tatra nityaśaḥ / (22.2)
Par.?
tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣyatha // (22.3)
Par.?
ṛgvedaḥ sāmavedaśca yajurvedaśca pāṇḍava / (23.1)
Par.?
atharvavedaśca tathā parvāṇi ca viśāṃ pate // (23.2)
Par.?
itihāsopavedāśca vedāṅgāni ca sarvaśaḥ / (24.1)
Par.?
grahā yajñāśca somaśca daivatāni ca sarvaśaḥ // (24.2)
Par.?
sāvitrī durgataraṇī vāṇī saptavidhā tathā / (25.1)
Par.?
medhā dhṛtiḥ śrutiścaiva prajñā buddhir yaśaḥ kṣamā // (25.2)
Par.?
sāmāni stutiśastrāṇi gāthāśca vividhāstathā / (26.1)
Par.?
bhāṣyāṇi tarkayuktāni dehavanti viśāṃ pate / (26.2)
Par.?
*
nāṭakā vividhāḥ kāvyāḥ kathākhyāyikakārikāḥ / (26.3)
Par.?
*
tatra tiṣṭhanti te puṇyā ye cānye gurupūjakāḥ // (26.4)
Par.?
kṣaṇā lavā muhūrtāśca divā rātristathaiva ca / (27.1)
Par.?
ardhamāsāśca māsāśca ṛtavaḥ ṣaṭ ca bhārata // (27.2)
Par.?
saṃvatsarāḥ pañcayugam ahorātrāścaturvidhāḥ / (28.1)
Par.?
kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam / (28.2)
Par.?
*
dharmacakraṃ tathā cāpi nityam āste yudhiṣṭhira // (28.3)
Par.?
aditir ditir danuścaiva surasā vinatā irā / (29.1)
Par.?
kālakā surabhir devī saramā cātha gautamī / (29.2)
Par.?
*
prādhā kadrūśca vai devyau devatānāṃ ca mātaraḥ / (29.3)
Par.?
*
rudrāṇī śrīśca lakṣmīśca bhadrā ṣaṣṭhī tathāparā / (29.4)
Par.?
*
pṛthivī gāṃ gatā devī hrīḥ svāhā kīrtir eva ca / (29.5)
Par.?
*
surā devī śacī caiva tathā puṣṭir arundhatī / (29.6)
Par.?
*
saṃvṛttir āśā niyatiḥ sṛṣṭir devī ratistathā / (29.7)
Par.?
*
etāścānyāśca vai devya upatasthuḥ prajāpatim // (29.8)
Par.?
ādityā vasavo rudrā marutaścāśvināvapi / (30.1)
Par.?
viśvedevāśca sādhyāśca pitaraśca manojavāḥ / (30.2)
Par.?
*
pitṝṇāṃ ca gaṇān viddhi saptaiva puruṣarṣabha / (30.3)
Par.?
*
catvāro mūrtimanto vai trayaścāpyaśarīriṇaḥ / (30.4)
Par.?
*
vairājāśca mahābhāgā agniṣvāttāśca bhārata / (30.5)
Par.?
*
gārhapatyā nākacarāḥ pitaro lokaviśrutāḥ / (30.6)
Par.?
*
somapā ekaśṛṅgāśca caturvedāḥ kalāstathā / (30.7)
Par.?
*
ete caturṣu varṇeṣu pūjyante pitaro nṛpa / (30.8)
Par.?
*
etair āpyāyitaiḥ pūrvaṃ somaścāpyāyyate punaḥ / (30.9)
Par.?
*
ta ete pitaraḥ sarve prajāpatim upasthitāḥ / (30.10)
Par.?
*
upāsate ca saṃhṛṣṭā brahmāṇam amitaujasam // (30.11)
Par.?
rākṣasāśca piśācāśca dānavā guhyakāstathā / (31.1)
Par.?
suparṇanāgapaśavaḥ pitāmaham upāsate / (31.2)
Par.?
*
sthāvarā jaṅgamāścaiva mahābhūtāstathāpare / (31.3)
Par.?
*puraṃdaraśca devendro varuṇo dhanado yamaḥ / (31.4) Par.?
*
mahādevaḥ sahomo 'tra sadāgacchati sarvaśaḥ / (31.5)
Par.?
*
mahāsenaśca rājendra sadopāste pitāmaham // (31.6)
Par.?
devo nārāyaṇastasyāṃ tathā devarṣayaśca ye / (32.1)
Par.?
ṛṣayo vālakhilyāśca yonijāyonijāstathā // (32.2)
Par.?
yacca kiṃcit triloke 'smin dṛśyate sthāṇujaṅgamam / (33.1)
Par.?
sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa // (33.2)
Par.?
aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām / (34.1)
Par.?
prajāvatāṃ ca pañcāśad ṛṣīṇām api pāṇḍava // (34.2)
Par.?
te sma tatra yathākāmaṃ dṛṣṭvā sarve divaukasaḥ / (35.1)
Par.?
praṇamya śirasā tasmai pratiyānti yathāgatam // (35.2)
Par.?
atithīn āgatān devān daityānnāgānmunīṃstathā / (36.1)
Par.?
yakṣān suparṇān kāleyān gandharvāpsarasastathā // (36.2)
Par.?
mahābhāgān amitadhīr brahmā lokapitāmahaḥ / (37.1)
Par.?
dayāvān sarvabhūteṣu yathārhaṃ pratipadyate // (37.2)
Par.?
pratigṛhya ca viśvātmā svayaṃbhūr amitaprabhaḥ / (38.1)
Par.?
*
madhureṇa sāmnā bhagavān pratigṛhṇāti nityaśaḥ / (38.2)
Par.?
sāntvamānārthasaṃbhogair yunakti manujādhipa // (38.3)
Par.?
tathā tair upayātaiśca pratiyātaiśca bhārata / (39.1)
Par.?
ākulā sā sabhā tāta bhavati sma sukhapradā // (39.2)
Par.?
sarvatejomayī divyā brahmarṣigaṇasevitā / (40.1)
Par.?
brāhmyā śriyā dīpyamānā śuśubhe vigataklamā // (40.2)
Par.?
sā sabhā tādṛśī dṛṣṭā sarvalokeṣu durlabhā / (41.1)
Par.?
sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava // (41.2)
Par.?
etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava / (42.1)
Par.?
taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā // (42.2)
Par.?
yudhiṣṭhira uvāca / (43.1)
Par.?
prāyaśo rājalokaste kathito vadatāṃ vara / (43.2)
Par.?
vaivasvatasabhāyāṃ tu yathā vadasi vai prabho // (43.3)
Par.?
varuṇasya sabhāyāṃ tu nāgāste kathitā vibho / (44.1)
Par.?
daityendrāścaiva bhūyiṣṭhāḥ saritaḥ sāgarāstathā // (44.2)
Par.?
tathā dhanapater yakṣā guhyakā rākṣasāstathā / (45.1)
Par.?
gandharvāpsarasaścaiva bhagavāṃśca vṛṣadhvajaḥ // (45.2)
Par.?
pitāmahasabhāyāṃ tu kathitāste maharṣayaḥ / (46.1)
Par.?
sarvadevanikāyāśca sarvaśāstrāṇi caiva hi // (46.2)
Par.?
śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune / (47.1)
Par.?
uddeśataśca gandharvā vividhāśca maharṣayaḥ // (47.2)
Par.?
eka eva tu rājarṣir hariścandro mahāmune / (48.1)
Par.?
kathitaste sabhānityo devendrasya mahātmanaḥ / (48.2)
Par.?
*
kena karmavipākena hariścandro dvijarṣabha / (48.3)
Par.?
*
teṣu rājasahasreṣu prabhayāpyatirocate // (48.4)
Par.?
kiṃ karma tenācaritaṃ tapo vā niyatavratam / (49.1)
Par.?
*
kiṃcid dattaṃ hutaṃ tena iṣṭaṃ vāpi mahāmune / (49.2)
Par.?
yenāsau saha śakreṇa spardhate sma mahāyaśāḥ // (49.3)
Par.?
pitṛlokagataś cāpi tvayā vipra pitā mama / (50.1)
Par.?
dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ // (50.2)
Par.?
kim uktavāṃśca bhagavann etad icchāmi veditum / (51.1)
Par.?
*
anāgatam atikrāntaṃ tat sarvaṃ tvayi niṣṭhitam / (51.2)
Par.?
tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me // (51.3)
Par.?
nārada uvāca / (52.1)
Par.?
yanmāṃ pṛcchasi rājendra hariścandraṃ prati prabho / (52.2)
Par.?
tat te 'haṃ sampravakṣyāmi māhātmyaṃ tasya dhīmataḥ / (52.3)
Par.?
*
ikṣvākūṇāṃ kule jātastriśaṅkur nāma pārthivaḥ / (52.4)
Par.?
*
ayodhyādhipatir vīro viśvāmitreṇa saṃsthitaḥ / (52.5)
Par.?
*
tasya satyavatī nāma patnī kekayavaṃśajā / (52.6)
Par.?
*
tasyāṃ garbhaḥ samabhavad dharmeṇa kurunandana / (52.7)
Par.?
*
sā ca kāle mahābhāgā janmamāsaṃ praviśya vai / (52.8)
Par.?
*
kumāraṃ janayāmāsa hariścandram akalmaṣam / (52.9)
Par.?
*
sa vai rājā hariścandrastraiśaṅkava iti smṛtaḥ // (52.10)
Par.?
sa rājā balavān āsīt samrāṭ sarvamahīkṣitām / (53.1)
Par.?
tasya sarve mahīpālāḥ śāsanāvanatāḥ sthitāḥ // (53.2)
Par.?
tenaikaṃ ratham āsthāya jaitraṃ hemavibhūṣitam / (54.1)
Par.?
śastrapratāpena jitā dvīpāḥ sapta nareśvara // (54.2)
Par.?
sa vijitya mahīṃ sarvāṃ saśailavanakānanām / (55.1)
Par.?
ājahāra mahārāja rājasūyaṃ mahākratum // (55.2)
Par.?
tasya sarve mahīpālā dhanānyājahrur ājñayā / (56.1)
Par.?
dvijānāṃ pariveṣṭārastasmin yajñe ca te 'bhavan // (56.2)
Par.?
prādācca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ / (57.1)
Par.?
yathoktaṃ tatra taistasmiṃstataḥ pañcaguṇādhikam // (57.2)
Par.?
atarpayacca vividhair vasubhir brāhmaṇāṃstathā / (58.1)
Par.?
prāsarpakāle samprāpte nānādigbhyaḥ samāgatān // (58.2)
Par.?
bhakṣyair bhojyaiśca vividhair yathākāmapuraskṛtaiḥ / (59.1)
Par.?
ratnaughatarpitaistuṣṭair dvijaiśca samudāhṛtam / (59.2)
Par.?
tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat // (59.3)
Par.?
etasmāt kāraṇāt pārtha hariścandro virājate / (60.1)
Par.?
tebhyo rājasahasrebhyastad viddhi bharatarṣabha // (60.2)
Par.?
samāpya ca hariścandro mahāyajñaṃ pratāpavān / (61.1)
Par.?
abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa / (61.2)
Par.?
*
rājasūye 'bhiṣiktastu samāptavaradakṣiṇe // (61.3)
Par.?
ye cānye 'pi mahīpālā rājasūyaṃ mahākratum / (62.1)
Par.?
yajante te mahendreṇa modante saha bhārata // (62.2)
Par.?
ye cāpi nidhanaṃ prāptāḥ saṃgrāmeṣvapalāyinaḥ / (63.1)
Par.?
te tatsadaḥ samāsādya modante bharatarṣabha // (63.2)
Par.?
tapasā ye ca tīvreṇa tyajantīha kalevaram / (64.1)
Par.?
te 'pi tat sthānam āsādya śrīmanto bhānti nityaśaḥ // (64.2)
Par.?
pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ / (65.1)
Par.?
hariścandre śriyaṃ dṛṣṭvā nṛpatau jātavismayaḥ / (65.2)
Par.?
*
vijñāya mānuṣaṃ lokam āyāntaṃ māṃ narādhipa / (65.3)
Par.?
*
provāca praṇato bhūtvā vadethāstvaṃ yudhiṣṭhiram // (65.4)
Par.?
samartho 'si mahīṃ jetuṃ bhrātaraste vaśe sthitāḥ / (66.1)
Par.?
rājasūyaṃ kratuśreṣṭham āharasveti bhārata / (66.2)
Par.?
*
tvayīṣṭavati putre 'haṃ hariścandravad āśu vai / (66.3)
Par.?
*
modiṣye bahulāḥ śaśvat samāḥ śakrasya saṃsadi / (66.4)
Par.?
*
evaṃ bhavatu vakṣye 'haṃ tava putraṃ narādhipam / (66.5)
Par.?
*
bhūrlokaṃ yadi gaccheyam iti pāṇḍum athābruvam // (66.6)
Par.?
tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava / (67.1)
Par.?
*
gantāraste mahendrasya pūrve sarve pitāmahāḥ / (67.2)
Par.?
*
salokatāṃ surendrasya trailokyādhipater nṛpa / (67.3)
Par.?
gantāraste mahendrasya pūrvaiḥ saha salokatām // (67.4)
Par.?
bahuvighnaśca nṛpate kratur eṣa smṛto mahān / (68.1)
Par.?
chidrāṇyatra hi vāñchanti yajñaghnā brahmarākṣasāḥ // (68.2)
Par.?
yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivīkṣayakārakam / (69.1)
Par.?
kiṃcid eva nimittaṃ ca bhavatyatra kṣayāvaham / (69.2)
Par.?
*
etat te sarvam ākhyātaṃ kiṃ bhūyaḥ karavāṇi te // (69.3)
Par.?
etat saṃcintya rājendra yat kṣamaṃ tat samācara / (70.1)
Par.?
apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe / (70.2)
Par.?
bhava edhasva modasva dānaistarpaya ca dvijān // (70.3)
Par.?
etat te vistareṇoktaṃ yanmāṃ tvaṃ paripṛcchasi / (71.1)
Par.?
āpṛcche tvāṃ gamiṣyāmi dāśārhanagarīṃ prati // (71.2)
Par.?
vaiśaṃpāyana uvāca / (72.1)
Par.?
evam ākhyāya pārthebhyo nārado janamejaya / (72.2)
Par.?
jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ // (72.3)
Par.?
gate tu nārade pārtho bhrātṛbhiḥ saha kaurava / (73.1)
Par.?
rājasūyaṃ kratuśreṣṭhaṃ cintayāmāsa bhārata // (73.2)
Par.?
Duration=2.2977430820465 secs.