UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9139
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mandapāla uvāca / (1.1)
Par.?
yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā / (1.2)
Par.?
agninā ca tathety evaṃ pūrvam eva pratiśrutam // (1.3)
Par.?
agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ / (2.1)
Par.?
yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvam ihāgataḥ // (2.2)
Par.?
na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati / (3.1)
Par.?
ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ // (3.2)
Par.?
vaiśaṃpāyana uvāca / (4.1)
Par.?
evam āśvāsya putrān sa bhāryāṃ cādāya bhārata / (4.2)
Par.?
mandapālas tato deśād anyaṃ deśaṃ jagāma ha // (4.3)
Par.?
bhagavān api tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam / (5.1)
Par.?
dadāha saha kṛṣṇābhyāṃ janayañ jagato 'bhayam // (5.2)
Par.?
vasāmedovahāḥ kulyās tatra pītvā ca pāvakaḥ / (6.1)
Par.?
agacchat paramāṃ tṛptiṃ darśayāmāsa cārjunam // (6.2)
Par.?
tato 'ntarikṣād bhagavān avatīrya sureśvaraḥ / (7.1)
Par.?
marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam // (7.2)
Par.?
kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram / (8.1)
Par.?
varān vṛṇītaṃ tuṣṭo 'smi durlabhān apy amānuṣān // (8.2)
Par.?
pārthas tu varayāmāsa śakrād astrāṇi sarvaśaḥ / (9.1)
Par.?
grahītuṃ tacca śakro 'sya tadā kālaṃ cakāra ha // (9.2)
Par.?
yadā prasanno bhagavān mahādevo bhaviṣyati / (10.1)
Par.?
tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ // (10.2)
Par.?
aham eva ca taṃ kālaṃ vetsyāmi kurunandana / (11.1)
Par.?
tapasā mahatā cāpi dāsyāmi tava tāny aham // (11.2)
Par.?
āgneyāni ca sarvāṇi vāyavyāni tathaiva ca / (12.1)
Par.?
madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya // (12.2) Par.?
vāsudevo 'pi jagrāha prītiṃ pārthena śāśvatīm / (13.1)
Par.?
dadau ca tasmai devendras taṃ varaṃ prītimāṃs tadā // (13.2)
Par.?
dattvā tābhyāṃ varaṃ prītaḥ saha devair marutpatiḥ / (14.1)
Par.?
hutāśanam anujñāpya jagāma tridivaṃ punaḥ // (14.2)
Par.?
pāvakaś cāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam / (15.1)
Par.?
ahāni pañca caikaṃ ca virarāma sutarpitaḥ // (15.2)
Par.?
jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca / (16.1)
Par.?
yuktaḥ paramayā prītyā tāvuvāca viśāṃ pate // (16.2)
Par.?
yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham / (17.1)
Par.?
anujānāmi vāṃ vīrau carataṃ yatra vāñchitam // (17.2)
Par.?
evaṃ tau samanujñātau pāvakena mahātmanā / (18.1)
Par.?
arjuno vāsudevaś ca dānavaś ca mayas tathā // (18.2)
Par.?
parikramya tataḥ sarve trayo 'pi bharatarṣabha / (19.1)
Par.?
ramaṇīye nadīkūle sahitāḥ samupāviśan // (19.2)
Par.?
Duration=0.085800886154175 secs.