Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3374
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
vac.
3. sg., Perf.
root
uṣitvā khāṇḍavaprasthe sukhavāsaṃ janārdanaḥ / (1.2) Par.?
vas
Abs., indecl.
← kṛ (2.1) [advcl]
sukha
comp.
∞ vāsa
ac.s.m.
janārdana,
n.s.m.
→ abhipūjay (1.3) [acl]
← kṛ (2.1) [nsubj]
pārthaiḥ prītisamāyuktaiḥ pūjanārho 'bhipūjitaḥ // (1.3) Par.?
pārtha
i.p.m.
prīti
comp.
∞ samāyuj
PPP, i.p.m.
pūjana
comp.
∞ arha
n.s.m.
abhipūjay,
PPP, n.s.m.
← janārdana (1.2) [acl]
gamanāya matiṃ cakre pitur darśanalālasaḥ / (2.1) Par.?
gamana
d.s.n.
mati
ac.s.f.
kṛ
3. sg., Perf.
root
→ janārdana (1.2) [nsubj]
→ vas (1.2) [advcl:temp]
→ āmantray (2.2) [advcl]
pitṛ
g.s.m.
darśana
comp.
∞ lālasa,
n.s.m.
dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ // (2.2) Par.?
dharmarāja
ac.s.m.
atha
indecl.
∞ āmantray
Abs., indecl.
← kṛ (2.1) [advcl]
pṛthā
ac.s.f.
ca
indecl.
pṛthu
comp.
∞ locana.
n.s.m.
vavande caraṇau mūrdhnā jagadvandyaḥ pitṛṣvasuḥ / (3.1) Par.?
vand
3. sg., Perf.
root
caraṇa
ac.d.m.
mūrdhan
i.s.m.
sa tayā mūrdhnyupāghrātaḥ pariṣvaktaśca keśavaḥ // (3.2) Par.?
tad
n.s.m.
tad
i.s.f.
mūrdhan
l.s.m.
∞ upāghrā
PPP, n.s.m.
← dṛś (4.1) [advcl]
pariṣvaj
PPP, n.s.m.
∞ ca
indecl.
keśava,
n.s.m.
dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ / (4.1) Par.?
dṛś
3. sg., Perf.
root
→ upāghrā (3.2) [advcl]
∞ anantara
ac.s.n.
bhaginī
ac.s.f.
sva
ac.s.f.
mahat
comp.
∞ yaśas.
n.s.m.
tām upetya hṛṣīkeśaḥ prītyā bāṣpasamanvitaḥ // (4.2) Par.?
tad
ac.s.f.
upe
Abs., indecl.
← vac (5.2) [advcl]
prīti
i.s.f.
bāṣpa
comp.
∞ samanvita,
n.s.m.
arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam / (5.1) Par.?
arthya
ac.s.n.
tathya
ac.s.n.
hita
ac.s.n.
vākya
ac.s.n.
← vac (5.2) [obj]
laghu
ac.s.n.
yuj
PPP, ac.s.n.
anuttama,
ac.s.n.
uvāca bhagavān bhadrāṃ subhadrāṃ bhadrabhāṣiṇīm // (5.2) Par.?
vac
3. sg., Perf.
root
→ vākya (5.1) [obj]
→ upe (4.2) [advcl:temp]
bhagavat
n.s.m.
bhadra
ac.s.f.
subhadrā
ac.s.f.
bhadra
comp.
∞ bhāṣin.
ac.s.f.
tayā svajanagāmīni śrāvito vacanāni saḥ / (6.1) Par.?
tad
i.s.f.
sva
comp.
∞ jana
comp.
∞ gāmin
ac.p.n.
śrāvay
PPP, n.s.m.
root
vacana
ac.p.n.
tad
n.s.m.
→ sampūjay (6.2) [acl]
sampūjitaścāpyasakṛcchirasā cābhivāditaḥ // (6.2) Par.?
sampūjay
PPP, n.s.m.
← tad (6.1) [acl]
∞ ca
indecl.
∞ api
indecl.
∞ asakṛt
indecl.
∞ śiras
i.s.n.
ca
indecl.
∞ abhivāday
PPP, n.s.m.
tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm / (7.1) Par.?
tad
ac.s.f.
anujñāpay
Abs., indecl.
← dṛś (7.2) [advcl]
pratinand
Abs., indecl.
ca
indecl.
bhāminī
ac.s.f.
dadarśānantaraṃ kṛṣṇāṃ dhaumyaṃ cāpi janārdanaḥ // (7.2) Par.?
dṛś
3. sg., Perf.
root
→ anujñāpay (7.1) [advcl:temp]
∞ anantara
ac.s.n.
kṛṣṇā
ac.s.f.
dhaumya
ac.s.m.
ca
indecl.
∞ api
indecl.
vavande ca yathānyāyaṃ dhaumyaṃ puruṣasattamaḥ / (8.1) Par.?
vand
3. sg., Perf.
root
→ sāntvay (8.2) [advcl:temp]
ca
indecl.
dhaumya
ac.s.m.
∞ sattama
n.s.m.
draupadīṃ sāntvayitvā ca āmantrya ca janārdanaḥ // (8.2) Par.?
draupadī
ac.s.f.
sāntvay
Abs., indecl.
← vand (8.1) [advcl]
ca
indecl.
āmantray
Abs., indecl.
ca
indecl.
bhrātṝn abhyagamad dhīmān pārthena sahito balī / (9.1) Par.?
bhrātṛ
ac.p.m.
abhigam
3. sg., them. aor.
root
dhīmat
n.s.m.
pārtha
i.s.m.
sahita
n.s.m.
balin
n.s.m.
bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ / (9.2) Par.?
bhrātṛ
i.p.m.
pañcan
i.p.m.
vṛ
PPP, n.s.m.
root
śakra
n.s.m.
iva
indecl.
∞ amara
i.p.m.
*yātrākālasya yogyāni karmāṇi garuḍadhvajaḥ / (9.3) Par.?
yātrā
comp.
∞ kāla
g.s.m.
yogya
ac.p.n.
karman
ac.p.n.
← kartu (9.4) [obj]
garuḍadhvaja
n.s.m.
→ kāma (9.4) [acl]
← bhū (9.4) [nsubj]
*kartukāmaḥ śucir bhūtvā snātavān samalaṃkṛtaḥ / (9.4) Par.?
kartu
comp.
→ karman (9.3) [obj]
∞ kāma
n.s.m.
← garuḍadhvaja (9.3) [acl]
śuci
n.s.m.
bhū
Abs., indecl.
→ garuḍadhvaja (9.3) [nsubj]
→ āmantray (9.5) [conj]
→ āmantray (9.6) [conj]
← prasthā (9.5) [advcl]
snā
PPA, n.s.m.
samalaṃkṛ
PPP, n.s.m.
*āmantrya ca pṛthāṃ kṛṣṇaḥ pratasthe tasthuṣāṃ varaḥ / (9.5) Par.?
āmantray
Abs., indecl.
← bhū (9.4) [conj]
ca
indecl.
pṛthā
ac.s.f.
prasthā
3. sg., Perf.
root
→ bhū (9.4) [advcl:temp]
sthā
Perf., g.p.m.
vara
n.s.m.
*āmantrya ca pṛthāṃ kṛṣṇāṃ dhaumyaṃ ca puruṣottamaḥ // (9.6) Par.?
āmantray
Abs., indecl.
← bhū (9.4) [conj]
ca
indecl.
pṛthā
ac.s.f.
dhaumya
ac.s.m.
ca
indecl.
arcayāmāsa devāṃśca dvijāṃśca yadupuṃgavaḥ / (10.1) Par.?
arcay
3. sg., per. perf.
root
→ namaskāra (10.2) [obl:instr]
deva
ac.p.m.
∞ ca
indecl.
dvija
ac.p.m.
∞ ca
indecl.
yadu
comp.
∞ puṃgava
n.s.m.
mālyajapyanamaskārair gandhair uccāvacair api / (10.2) Par.?
mālya
comp.
∞ japya
comp.
∞ namaskāra
i.p.m.
← arcay (10.1) [obl]
gandha
i.p.m.
uccāvaca
i.p.m.
api
indecl.
sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ varaḥ / (10.3) Par.?
tad
n.s.m.
kṛ
Abs., indecl.
sarva
comp.
∞ kārya
ac.p.n.
prasthā
3. sg., Perf.
root
sthā
Perf., g.p.m.
vara
n.s.m.
*upetya sa yaduśreṣṭho bāhyakakṣāṃ vinirgataḥ // (10.4) Par.?
upe
Abs., indecl.
tad
n.s.m.
bāhya
comp.
∞ kakṣā
ac.s.f.
vinirgam
PPP, n.s.m.
root
svasti vācyārhato viprān dadhipātraphalākṣataiḥ / (11.1) Par.?
svasti
ac.s.n.
vācay
Abs., indecl.
→ pradā (11.2) [conj]
← vṛt (11.2) [advcl]
∞ arh
Pre. ind., ac.p.m.
vipra
ac.p.m.
dadhi
comp.
∞ pātra
comp.
∞ phala
comp.
∞ akṣata
i.p.m.
← pradā (11.2) [obl]
vasu pradāya ca tataḥ pradakṣiṇam avartata / (11.2) Par.?
vasu
ac.s.n.
pradā
Abs., indecl.
→ akṣata (11.1) [obl]
← vācay (11.1) [conj]
ca
indecl.
tatas
indecl.
vṛt
3. sg., Impf.
root
→ vācay (11.1) [advcl:temp]
*tatastu kṛtamāṅgalyo brāhmaṇair vedapāragaiḥ // (11.3) Par.?
tatas
indecl.
∞ tu
indecl.
kṛ
PPP, comp.
∞ māṅgalya
n.s.m.
root
kāñcanaṃ ratham āsthāya tārkṣyaketanam āśugam / (12.1) Par.?
kāñcana
ac.s.m.
ratha
ac.s.m.
āsthā
Abs., indecl.
← prayā (13.2) [advcl]
∞ ketana
ac.s.m.
→ samanvita (12.2) [conj]
āśu
comp.
∞ ga
ac.s.m.
gadācakrāsiśārṅgādyair āyudhaiśca samanvitam // (12.2) Par.?
gadā
comp.
∞ cakra
comp.
∞ asi
comp.
∞ śārṅga
comp.
∞ ādya
i.p.n.
āyudha
i.p.n.
∞ ca
indecl.
samanvita
ac.s.m.
← ketana (12.1) [conj]
tithāvatha ca nakṣatre muhūrte ca guṇānvite / (13.1) Par.?
tithi
l.s.m.
← prayā (13.2) [obl]
∞ atha
indecl.
ca
indecl.
nakṣatra
l.s.n.
muhūrta
l.s.m.
ca
indecl.
guṇa
comp.
∞ anvita
l.s.m.
prayayau puṇḍarīkākṣaḥ sainyasugrīvavāhanaḥ // (13.2) Par.?
prayā
3. sg., Perf.
root
→ tithi (13.1) [obl:temp]
→ āsthā (12.1) [advcl:temp]
sainya
comp.
∞ sugrīva
comp.
∞ vāhana
n.s.m.
anvāruroha cāpyenaṃ premṇā rājā yudhiṣṭhiraḥ / (14.1) Par.?
anvāruh
3. sg., Perf.
root
ca
indecl.
∞ api
indecl.
∞ enad
ac.s.m.
preman
i.s.m.
rājan
n.s.m.
apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam / (14.2) Par.?
apās
Abs., indecl.
← sampragrah (14.3) [advcl]
ca
indecl.
∞ idam
g.s.m.
yantṛ
ac.s.m.
dāruka
ac.s.m.
yantṛ
comp.
∞ sattama
ac.s.m.
abhīṣūn samprajagrāha svayaṃ kurupatistadā // (14.3) Par.?
abhīṣu
ac.p.m.
sampragrah
3. sg., Perf.
root
→ apās (14.2) [advcl:temp]
svayam
indecl.
kuru
comp.
∞ pati
n.s.m.
∞ tadā
indecl.
upāruhyārjunaścāpi cāmaravyajanaṃ sitam / (15.1) Par.?
upāruh
Abs., indecl.
← dhū (15.2) [advcl]
∞ arjuna
n.s.m.
∞ ca
indecl.
∞ api
indecl.
cāmara
comp.
∞ vyajana
ac.s.n.
→ daṇḍa (15.2) [acl]
← dhū (15.2) [obj]
sita
ac.s.n.
rukmadaṇḍaṃ bṛhanmūrdhni dudhāvābhipradakṣiṇam // (15.2) Par.?
rukma
comp.
∞ daṇḍa
ac.s.n.
← vyajana (15.1) [acl]
bṛhat
ac.s.n.
∞ mūrdhan
l.s.m.
dhū
3. sg., Perf.
root
→ vyajana (15.1) [obj]
→ upāruh (15.1) [advcl:temp]
tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī / (16.1) Par.?
tathā
indecl.
← anuyā (16.9) [advmod]
∞ eva
indecl.
bhīmasena
n.s.m.
← anuyā (16.9) [nsubj]
api
indecl.
yama
i.d.m.
sahita
n.s.m.
vaśin
n.s.m.
*ratham āruhya vīryavān / (16.2) Par.?
*chatraṃ śataśalākaṃ ca divyamālyopaśobhitam / (16.3) Par.?
*vaiḍūryamaṇidaṇḍaṃ ca cāmīkaravibhūṣitam / (16.4) Par.?
*dadhāra tarasā bhīmaśchatraṃ tacchārṅgadhanvane / (16.5) Par.?
*upāruhya rathaṃ śīghraṃ cāmaravyajane site / (16.6) Par.?
*nakulaḥ sahadevaśca dhūyamānau janārdanam / (16.7) Par.?
*bhīmasenārjunau cāpi / (16.8) Par.?
pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛtaḥ // (16.9) Par.?
anuyā
3. sg., Perf.
root
→ tathā (16.1) [advmod]
→ bhīmasena (16.1) [nsubj]
ṛtvij
n.s.m.
paura
comp.
∞ jana
i.p.m.
vṛ
PPP, n.s.m.
sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā / (17.1) Par.?
tad
n.s.m.
← śubh (17.2) [discourse]
tathā
indecl.
← śubh (17.2) [advmod]
bhrātṛ
i.p.m.
← śubh (17.2) [obl]
sārdham
indecl.
keśava
n.s.m.
← śubh (17.2) [nsubj]
para
comp.
∞ vīra
comp.
∞ han
n.s.m.
anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ / (17.2) Par.?
anugam
Ind. pass., n.s.m.
śubh
3. sg., Perf.
root
→ keśava (17.1) [nsubj]
→ bhrātṛ (17.1) [obl:soc]
→ tad (17.1) [discourse]
→ tathā (17.1) [advmod]
śiṣya
i.p.m.
iva
indecl.
guru
n.s.m.
priya
i.p.m.
*abhimanyuṃ ca saubhadraṃ vṛddhaiḥ parivṛtastadā / (17.3) Par.?
abhimanyu
ac.s.m.
← āropay (17.4) [iobj]
ca
indecl.
saubhadra
ac.s.m.
vṛddha
i.p.m.
parivṛ
PPP, n.s.m.
← dhaumya (17.4) [acl]
∞ tadā
indecl.
*ratham āropya niryāto dhaumyo brāhmaṇapuṃgavaḥ / (17.4) Par.?
ratha
ac.s.m.
āropay
Abs., indecl.
→ abhimanyu (17.3) [iobj]
niryā
PPP, n.s.m.
root
dhaumya
n.s.m.
→ parivṛ (17.3) [acl]
∞ puṃgava
n.s.m.
*indraprastham atikramya krośamātraṃ mahādyutiḥ // (17.5) Par.?
pārtham āmantrya govindaḥ pariṣvajya ca pīḍitam / (18.1) Par.?
pārtha
ac.s.m.
āmantray
Abs., indecl.
→ pūjay (18.2) [conj]
← pariṣvaj (19.1) [advcl]
govinda
n.s.m.
pariṣvaj
Abs., indecl.
ca
indecl.
pīḍay
PPP, ac.s.m.
yudhiṣṭhiraṃ pūjayitvā bhīmasenaṃ yamau tathā // (18.2) Par.?
pūjay
Abs., indecl.
← āmantray (18.1) [conj]
bhīmasena
ac.s.m.
yama
ac.d.m.
tathā
indecl.
pariṣvakto bhṛśaṃ tābhyāṃ yamābhyām abhivāditaḥ / (19.1) Par.?
pariṣvaj
PPP, n.s.m.
root
→ āmantray (18.1) [advcl:temp]
bhṛśam
indecl.
tad
i.d.m.
yama
i.d.m.
abhivāday
PPP, n.s.m.
tatastaiḥ saṃvidaṃ kṛtvā yathāvanmadhusūdanaḥ / (19.2) Par.?
tatas
indecl.
∞ tad
i.p.m.
saṃvid
ac.s.f.
kṛ
Abs., indecl.
root
yathāvat
indecl.
∞ madhusūdana
n.s.m.
*yojanārdham atho gatvā kṛṣṇaḥ parapuraṃjayaḥ / (19.3) Par.?
*yudhiṣṭhiraṃ samāmantrya nivartasveti bhārata / (19.4) Par.?
*tato 'bhivādya govindaḥ pādau jagrāha dharmavit / (19.5) Par.?
tatas
indecl.
abhivāday
Abs., indecl.
govinda
n.s.m.
pāda
ac.d.m.
grah
3. sg., Perf.
root
dharma
comp.
∞ vid
n.s.m.
*utthāpya dharmarājastu mūrdhnyupāghrāya keśavam / (19.6) Par.?
utthāpay
Abs., indecl.
root
∞ tu
indecl.
mūrdhan
l.s.m.
∞ upāghrā
Abs., indecl.
keśava
ac.s.m.
*pāṇḍavo yādavaśreṣṭhaṃ kṛṣṇaṃ kamalalocanam / (19.7) Par.?
*gamyatām ityanujñāpya dharmarājo yudhiṣṭhiraḥ // (19.8) Par.?
nivartayitvā ca tadā pāṇḍavān sapadānugān / (20.1) Par.?
nivartay
Abs., indecl.
← prayā (20.2) [advcl]
ca
indecl.
tadā
indecl.
pāṇḍava
ac.p.m.
sa
indecl.
∞ padānuga
ac.p.m.
svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ // (20.2) Par.?
sva
ac.s.f.
purī
ac.s.f.
prayā
3. sg., Perf.
root
→ nivartay (20.1) [advcl:temp]
iva
indecl.
∞ apara
n.s.m.
locanair anujagmuste tam ā dṛṣṭipathāt tadā / (21.1) Par.?
locana
i.p.n.
anugam
3. pl., Perf.
root
∞ tad
n.p.m.
tad
ac.s.m.
ā
indecl.
∞ patha
ab.s.m.
tadā
indecl.
*pāṇḍavā yādavaśreṣṭhaṃ kṛṣṇaṃ kamalalocanam / (21.2) Par.?
manobhir anujagmuste kṛṣṇaṃ prītisamanvayāt // (21.3) Par.?
manas
i.p.n.
anugam
3. pl., Perf.
root
∞ tad
n.p.m.
prīti
comp.
∞ samanvaya
ab.s.m.
atṛptamanasām eva teṣāṃ keśavadarśane / (22.1) Par.?
a
indecl.
∞ tṛp
PPP, comp.
∞ manas
g.p.m.
eva
indecl.
tad
g.p.m.
← antardhā (22.2) [obl]
keśava
comp.
∞ darśana
l.s.n.
← antardhā (22.2) [obl]
kṣipram antardadhe śauriścakṣuṣāṃ priyadarśanaḥ // (22.2) Par.?
kṣipram
indecl.
antardhā
3. sg., Perf.
root
→ darśana (22.1) [obl:temp]
→ tad (22.1) [obl:benef]
śauri
n.s.m.
∞ cakṣus
g.p.n.
priya
comp.
∞ darśana
n.s.m.
akāmā iva pārthāste govindagatamānasāḥ / (23.1) Par.?
akāma
n.p.m.
← nivṛt (23.2) [advcl]
iva
indecl.
pārtha
n.p.m.
→ sarva (23.2) [det]
→ ṛṣabha (23.2) [nmod:appos]
← upayā (23.2) [nsubj]
∞ tad
n.p.m.
govinda
comp.
∞ gam
PPP, comp.
∞ mānasa
n.p.m.
← nivṛt (23.2) [advcl]
nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ / (23.2) Par.?
nivṛt
Abs., indecl.
→ mānasa (23.1) [advcl:caus]
→ akāma (23.1) [advcl:dpct]
∞ upayā
3. pl., Perf.
root
→ pārtha (23.1) [nsubj]
sarva
n.p.m.
← pārtha (23.1) [det]
sva
comp.
∞ pura
ac.s.n.
∞ ṛṣabha
n.p.m.
← pārtha (23.1) [nmod]
syandanenātha kṛṣṇo 'pi samaye dvārakām agāt / (23.3) Par.?
syandana
i.s.n.
∞ atha
indecl.
api
indecl.
samaya
l.s.m.
dvārakā
ac.s.f.

3. sg., root aor.
root
*sātvatena ca vīreṇa pṛṣṭhato yāyinā tadā / (23.4) Par.?
*dārukeṇa ca sūtena sahito devakīsutaḥ / (23.5) Par.?
*vaiśaṃpāyana uvāca / (23.6) Par.?
vac
3. sg., Perf.
root
*sa gato dvārakāṃ viṣṇur garutmān iva vegavān / (23.7) Par.?
tad
n.s.m.
gam
PPP, n.s.m.
root
dvārakā
ac.s.f.
viṣṇu
n.s.m.
garutmant
n.s.m.
iva
indecl.
vegavat
n.s.m.
*nivṛtya dharmarājastu saha bhrātṛbhir acyutaḥ / (23.8) Par.?
nivṛt
Abs., indecl.
← praviś (23.9) [advcl]
∞ tu
indecl.
saha
indecl.
bhrātṛ
i.p.m.
acyuta
n.s.m.
*suhṛtparivṛto rājā praviveśa purottamam / (23.9) Par.?
suhṛd
comp.
∞ parivṛ
PPP, n.s.m.
rājan
n.s.m.
praviś
3. sg., Perf.
root
→ nivṛt (23.8) [advcl:temp]
pura
comp.
∞ uttama
ac.s.n.
*visṛjya suhṛdaḥ sarvān bhrātṝn putrāṃśca dharmarāṭ / (23.10) Par.?
visṛj
Abs., indecl.
← mud (23.11) [advcl]
suhṛd
ac.p.m.
sarva
ac.p.m.
bhrātṛ
ac.p.m.
putra
ac.p.m.
∞ ca
indecl.
*mumoda puruṣavyāghro draupadyā sahito nṛpa / (23.11) Par.?
mud
3. sg., Perf.
root
→ visṛj (23.10) [advcl:temp]
∞ vyāghra
n.s.m.
draupadī
i.s.f.
sahita
n.s.m.
nṛpa
v.s.m.
*keśavo 'pi mudā yuktaḥ praviveśa purottamam / (23.12) Par.?
keśava
n.s.m.
→ pūjay (23.13) [acl]
api
indecl.
mud
i.s.f.
yuj
PPP, n.s.m.
praviś
3. sg., Perf.
root
pura
comp.
∞ uttama
ac.s.n.
*pūjyamāno yaduśreṣṭhair ugrasenamukhaistathā / (23.13) Par.?
pūjay
Ind. pass., n.s.m.
← keśava (23.12) [acl]
yadu
comp.
∞ śreṣṭha
i.p.m.
∞ mukha
i.p.m.
∞ tathā
indecl.
*āhukaṃ pitaraṃ vṛddhaṃ mātaraṃ ca yaśasvinīm / (23.14) Par.?
āhuka
ac.s.m.
→ bala (23.15) [conj]
← abhivāday (23.15) [iobj]
pitṛ
ac.s.m.
vṛddha
ac.s.m.
mātṛ
ac.s.f.
ca
indecl.
yaśasvin
ac.s.f.
*abhivādya balaṃ caiva sthitaḥ kamalalocanaḥ / (23.15) Par.?
abhivāday
Abs., indecl.
→ āhuka (23.14) [iobj]
bala
ac.s.n.
← āhuka (23.14) [conj]
ca
indecl.
∞ eva
indecl.
sthā
PPP, n.s.m.
root
→ pariṣvaj (23.17) [advcl:temp]
kamala
comp.
∞ locana
n.s.m.
*pradyumnasāmbaniśaṭhāṃścārudeṣṇaṃ gadaṃ tathā / (23.16) Par.?
∞ sāmba
comp.
∞ niśaṭha
ac.p.m.
→ bhānu (23.17) [conj]
→ aniruddha (23.17) [conj]
← pariṣvaj (23.17) [obj]
∞ cārudeṣṇa
ac.s.m.
gada
ac.s.m.
tathā
indecl.
*aniruddhaṃ ca bhānuṃ ca pariṣvajya janārdanaḥ / (23.17) Par.?
aniruddha
ac.s.m.
← niśaṭha (23.16) [conj]
ca
indecl.
bhānu
ac.s.m.
← niśaṭha (23.16) [conj]
ca
indecl.
pariṣvaj
Abs., indecl.
→ niśaṭha (23.16) [obj]
← sthā (23.15) [advcl]
*sa vṛddhair abhyanujñāto rukmiṇyā bhavanaṃ yayau / (23.18) Par.?
tad
n.s.m.
vṛddha
i.p.m.
abhyanujñā
PPP, n.s.m.
bhavana
ac.s.n.

3. sg., Perf.
root
*mayo 'pi sa mahābhāgaḥ sarvaratnavibhūṣitām / (23.19) Par.?
maya
n.s.m.
← kalpay (23.20) [nsubj]
api
indecl.
tad
n.s.m.
← kalpay (23.20) [discourse]
sarva
comp.
∞ ratna
comp.
∞ vibhūṣay
PPP, ac.s.f.
← sabhā (23.20) [acl]
*vidhivat kalpayāmāsa sabhāṃ dharmasutāya vai // (23.20) Par.?
vidhivat
indecl.
kalpay
3. sg., per. perf.
root
→ tad (23.19) [discourse]
→ maya (23.19) [nsubj]
sabhā
ac.s.f.
→ vibhūṣay (23.19) [acl]
vai
indecl.
Duration=0.37860488891602 secs.