UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3374
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
uṣitvā khāṇḍavaprasthe sukhavāsaṃ janārdanaḥ / (1.2)
Par.?
pārthaiḥ prītisamāyuktaiḥ pūjanārho 'bhipūjitaḥ // (1.3)
Par.?
gamanāya matiṃ cakre pitur darśanalālasaḥ / (2.1)
Par.?
dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ // (2.2)
Par.?
vavande caraṇau mūrdhnā jagadvandyaḥ pitṛṣvasuḥ / (3.1)
Par.?
sa tayā mūrdhnyupāghrātaḥ pariṣvaktaśca keśavaḥ // (3.2)
Par.?
dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ / (4.1)
Par.?
tām upetya hṛṣīkeśaḥ prītyā bāṣpasamanvitaḥ // (4.2)
Par.?
arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam / (5.1)
Par.?
uvāca bhagavān bhadrāṃ subhadrāṃ bhadrabhāṣiṇīm // (5.2)
Par.?
tayā svajanagāmīni śrāvito vacanāni saḥ / (6.1)
Par.?
sampūjitaścāpyasakṛcchirasā cābhivāditaḥ // (6.2)
Par.?
tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm / (7.1)
Par.?
dadarśānantaraṃ kṛṣṇāṃ dhaumyaṃ cāpi janārdanaḥ // (7.2)
Par.?
vavande ca yathānyāyaṃ dhaumyaṃ puruṣasattamaḥ / (8.1)
Par.?
draupadīṃ sāntvayitvā ca āmantrya ca janārdanaḥ // (8.2)
Par.?
bhrātṝn abhyagamad dhīmān pārthena sahito balī / (9.1)
Par.?
bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ / (9.2)
Par.?
*
yātrākālasya yogyāni karmāṇi garuḍadhvajaḥ / (9.3)
Par.?
*
kartukāmaḥ śucir bhūtvā snātavān samalaṃkṛtaḥ / (9.4)
Par.?
*
āmantrya ca pṛthāṃ kṛṣṇaḥ pratasthe tasthuṣāṃ varaḥ / (9.5)
Par.?
*
āmantrya ca pṛthāṃ kṛṣṇāṃ dhaumyaṃ ca puruṣottamaḥ // (9.6)
Par.?
arcayāmāsa devāṃśca dvijāṃśca yadupuṃgavaḥ / (10.1)
Par.?
mālyajapyanamaskārair gandhair uccāvacair api / (10.2)
Par.?
sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ varaḥ / (10.3)
Par.?
*
upetya sa yaduśreṣṭho bāhyakakṣāṃ vinirgataḥ // (10.4)
Par.?
svasti vācyārhato viprān dadhipātraphalākṣataiḥ / (11.1)
Par.?
vasu pradāya ca tataḥ pradakṣiṇam avartata / (11.2)
Par.?
*
tatastu kṛtamāṅgalyo brāhmaṇair vedapāragaiḥ // (11.3)
Par.?
kāñcanaṃ ratham āsthāya tārkṣyaketanam āśugam / (12.1)
Par.?
gadācakrāsiśārṅgādyair āyudhaiśca samanvitam // (12.2)
Par.?
tithāvatha ca nakṣatre muhūrte ca guṇānvite / (13.1)
Par.?
prayayau puṇḍarīkākṣaḥ sainyasugrīvavāhanaḥ // (13.2)
Par.?
anvāruroha cāpyenaṃ premṇā rājā yudhiṣṭhiraḥ / (14.1)
Par.?
apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam / (14.2)
Par.?
abhīṣūn samprajagrāha svayaṃ kurupatistadā // (14.3)
Par.?
upāruhyārjunaścāpi cāmaravyajanaṃ sitam / (15.1)
Par.?
rukmadaṇḍaṃ bṛhanmūrdhni dudhāvābhipradakṣiṇam // (15.2)
Par.?
tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī / (16.1)
Par.?
*
ratham āruhya vīryavān / (16.2)
Par.?
*
chatraṃ śataśalākaṃ ca divyamālyopaśobhitam / (16.3)
Par.?
*
vaiḍūryamaṇidaṇḍaṃ ca cāmīkaravibhūṣitam / (16.4)
Par.?
*
dadhāra tarasā bhīmaśchatraṃ tacchārṅgadhanvane / (16.5)
Par.?
*
upāruhya rathaṃ śīghraṃ cāmaravyajane site / (16.6)
Par.?
*
nakulaḥ sahadevaśca dhūyamānau janārdanam / (16.7)
Par.?
*
bhīmasenārjunau cāpi / (16.8)
Par.?
pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛtaḥ // (16.9)
Par.?
sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā / (17.1)
Par.?
anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ / (17.2)
Par.?
*
abhimanyuṃ ca saubhadraṃ vṛddhaiḥ parivṛtastadā / (17.3)
Par.?
*
ratham āropya niryāto dhaumyo brāhmaṇapuṃgavaḥ / (17.4)
Par.?
*
indraprastham atikramya krośamātraṃ mahādyutiḥ // (17.5)
Par.?
pārtham āmantrya govindaḥ pariṣvajya ca pīḍitam / (18.1)
Par.?
yudhiṣṭhiraṃ pūjayitvā bhīmasenaṃ yamau tathā // (18.2)
Par.?
pariṣvakto bhṛśaṃ tābhyāṃ yamābhyām abhivāditaḥ / (19.1)
Par.?
tatastaiḥ saṃvidaṃ kṛtvā yathāvanmadhusūdanaḥ / (19.2)
Par.?
*
yojanārdham atho gatvā kṛṣṇaḥ parapuraṃjayaḥ / (19.3)
Par.?
*yudhiṣṭhiraṃ samāmantrya nivartasveti bhārata / (19.4) Par.?
*
tato 'bhivādya govindaḥ pādau jagrāha dharmavit / (19.5)
Par.?
*
utthāpya dharmarājastu mūrdhnyupāghrāya keśavam / (19.6)
Par.?
*
pāṇḍavo yādavaśreṣṭhaṃ kṛṣṇaṃ kamalalocanam / (19.7)
Par.?
*
gamyatām ityanujñāpya dharmarājo yudhiṣṭhiraḥ // (19.8)
Par.?
nivartayitvā ca tadā pāṇḍavān sapadānugān / (20.1)
Par.?
svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ // (20.2)
Par.?
locanair anujagmuste tam ā dṛṣṭipathāt tadā / (21.1)
Par.?
*
pāṇḍavā yādavaśreṣṭhaṃ kṛṣṇaṃ kamalalocanam / (21.2)
Par.?
manobhir anujagmuste kṛṣṇaṃ prītisamanvayāt // (21.3)
Par.?
atṛptamanasām eva teṣāṃ keśavadarśane / (22.1)
Par.?
kṣipram antardadhe śauriścakṣuṣāṃ priyadarśanaḥ // (22.2)
Par.?
akāmā iva pārthāste govindagatamānasāḥ / (23.1)
Par.?
nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ / (23.2)
Par.?
syandanenātha kṛṣṇo 'pi samaye dvārakām agāt / (23.3)
Par.?
*
sātvatena ca vīreṇa pṛṣṭhato yāyinā tadā / (23.4)
Par.?
*
dārukeṇa ca sūtena sahito devakīsutaḥ / (23.5)
Par.?
*
vaiśaṃpāyana uvāca / (23.6)
Par.?
*
sa gato dvārakāṃ viṣṇur garutmān iva vegavān / (23.7)
Par.?
*
nivṛtya dharmarājastu saha bhrātṛbhir acyutaḥ / (23.8)
Par.?
*
suhṛtparivṛto rājā praviveśa purottamam / (23.9)
Par.?
*
visṛjya suhṛdaḥ sarvān bhrātṝn putrāṃśca dharmarāṭ / (23.10)
Par.?
*
mumoda puruṣavyāghro draupadyā sahito nṛpa / (23.11)
Par.?
*
keśavo 'pi mudā yuktaḥ praviveśa purottamam / (23.12)
Par.?
*
pūjyamāno yaduśreṣṭhair ugrasenamukhaistathā / (23.13)
Par.?
*
āhukaṃ pitaraṃ vṛddhaṃ mātaraṃ ca yaśasvinīm / (23.14)
Par.?
*
abhivādya balaṃ caiva sthitaḥ kamalalocanaḥ / (23.15)
Par.?
*
pradyumnasāmbaniśaṭhāṃścārudeṣṇaṃ gadaṃ tathā / (23.16)
Par.?
*
aniruddhaṃ ca bhānuṃ ca pariṣvajya janārdanaḥ / (23.17)
Par.?
*
sa vṛddhair abhyanujñāto rukmiṇyā bhavanaṃ yayau / (23.18)
Par.?
*
mayo 'pi sa mahābhāgaḥ sarvaratnavibhūṣitām / (23.19)
Par.?
*
vidhivat kalpayāmāsa sabhāṃ dharmasutāya vai // (23.20)
Par.?
Duration=0.1692111492157 secs.