UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3395
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
athābravīnmayaḥ pārtham arjunaṃ jayatāṃ varam / (1.2)
Par.?
āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpyaham // (1.3)
Par.?
uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati / (2.1)
Par.?
yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā / (2.2)
Par.?
kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati // (2.3)
Par.?
sabhāyāṃ satyasaṃdhasya yad āsīd vṛṣaparvaṇaḥ / (3.1)
Par.?
āgamiṣyāmi tad gṛhya yadi tiṣṭhati bhārata / (3.2)
Par.?
*
viśrutāṃ triṣu lokeṣu pārtha divyāṃ sabhāṃ tava / (3.3)
Par.?
*
prāṇināṃ vismayakarīṃ tava prītivivardhinīm / (3.4)
Par.?
*
pāṇḍavānāṃ ca sarveṣāṃ kariṣyāmi dhanaṃjaya // (3.5)
Par.?
tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśasvine / (4.1)
Par.?
manaḥprahlādinīṃ citrāṃ sarvaratnavibhūṣitām // (4.2)
Par.?
asti bindusarasyeva gadā śreṣṭhā kurūdvaha / (5.1)
Par.?
nihitā yauvanāśvena rājñā hatvā raṇe ripūn / (5.2)
Par.?
suvarṇabindubhiścitrā gurvī bhārasahā dṛḍhā / (5.3)
Par.?
*
svarṇabhārasahasreṇa nirmitā śatrughātinī // (5.4)
Par.?
sā vai śatasahasrasya saṃmitā sarvaghātinī / (6.1)
Par.?
anurūpā ca bhīmasya gāṇḍīvaṃ bhavato yathā // (6.2)
Par.?
vāruṇaśca mahāśaṅkho devadattaḥ sughoṣavān / (7.1)
Par.?
sarvam etat pradāsyāmi bhavate nātra saṃśayaḥ / (7.2)
Par.?
ityuktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam // (7.3)
Par.?
uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati / (8.1)
Par.?
hiraṇyaśṛṅgo bhagavānmahāmaṇimayo giriḥ // (8.2)
Par.?
ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ / (9.1) Par.?
dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ // (9.2)
Par.?
yatreṣṭvā sarvabhūtānām īśvareṇa mahātmanā / (10.1)
Par.?
āhṛtāḥ kratavo mukhyāḥ śataṃ bharatasattama // (10.2)
Par.?
yatra yūpā maṇimayāścityāścāpi hiraṇmayāḥ / (11.1)
Par.?
śobhārthaṃ vihitāstatra na tu dṛṣṭāntataḥ kṛtāḥ // (11.2)
Par.?
yatreṣṭvā sa gataḥ siddhiṃ sahasrākṣaḥ śacīpatiḥ / (12.1)
Par.?
yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ / (12.2)
Par.?
upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ / (12.3)
Par.?
*
yatreṣṭaṃ munibhiḥ sarvair nāradādyair mumukṣubhiḥ // (12.4)
Par.?
naranārāyaṇau brahmā yamaḥ sthāṇuśca pañcamaḥ / (13.1)
Par.?
upāsate yatra satraṃ sahasrayugaparyaye // (13.2)
Par.?
yatreṣṭaṃ vāsudevena satrair varṣasahasrakaiḥ / (14.1)
Par.?
śraddadhānena satataṃ śiṣṭasampratipattaye // (14.2)
Par.?
suvarṇamālino yūpāścityāścāpyatibhāsvarāḥ / (15.1)
Par.?
dadau yatra sahasrāṇi prayutāni ca keśavaḥ // (15.2)
Par.?
tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata / (16.1)
Par.?
*
tasmād girer upādāya śilāḥ surucirāḥ śubhāḥ / (16.2)
Par.?
sphāṭikaṃ ca sabhādravyaṃ yad āsīd vṛṣaparvaṇaḥ / (16.3)
Par.?
kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat / (16.4)
Par.?
*
tad agṛhṇānmayastatra gatvā sarvaṃ mahāsuraḥ // (16.5)
Par.?
tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām / (17.1)
Par.?
viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām // (17.2)
Par.?
gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā / (18.1)
Par.?
devadattaṃ ca pārthāya dadau śaṅkham anuttamam / (18.2)
Par.?
*
yasya śaṅkhasya nādena bhūtāni pracakampire // (18.3)
Par.?
sabhā tu sā mahārāja śātakumbhamayadrumā / (19.1)
Par.?
daśa kiṣkusahasrāṇi samantād āyatābhavat // (19.2)
Par.?
yathā vahner yathārkasya somasya ca yathaiva sā / (20.1)
Par.?
bhrājamānā tathā divyā babhāra paramaṃ vapuḥ // (20.2)
Par.?
pratighnatīva prabhayā prabhām arkasya bhāsvarām / (21.1)
Par.?
prababhau jvalamāneva divyā divyena varcasā // (21.2)
Par.?
nagameghapratīkāśā divam āvṛtya viṣṭhitā / (22.1)
Par.?
āyatā vipulā ślakṣṇā vipāpmā vigataklamā // (22.2)
Par.?
uttamadravyasampannā maṇiprākāramālinī / (23.1)
Par.?
bahuratnā bahudhanā sukṛtā viśvakarmaṇā // (23.2)
Par.?
na dāśārhī sudharmā vā brahmaṇo vāpi tādṛśī / (24.1)
Par.?
āsīd rūpeṇa sampannā yāṃ cakre 'pratimāṃ mayaḥ / (24.2)
Par.?
*
śaṃbhor vātha mahātmanaḥ / (24.3)
Par.?
*
atīva rūpasampannām // (24.4)
Par.?
tāṃ sma tatra mayenoktā rakṣanti ca vahanti ca / (25.1)
Par.?
sabhām aṣṭau sahasrāṇi kiṃkarā nāma rākṣasāḥ // (25.2)
Par.?
antarikṣacarā ghorā mahākāyā mahābalāḥ / (26.1)
Par.?
raktākṣāḥ piṅgalākṣāśca śuktikarṇāḥ prahāriṇaḥ // (26.2)
Par.?
tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ / (27.1)
Par.?
vaiḍūryapatravitatāṃ maṇinālamayāmbujām // (27.2)
Par.?
padmasaugandhikavatīṃ nānādvijagaṇāyutām / (28.1)
Par.?
puṣpitaiḥ paṅkajaiścitrāṃ kūrmamatsyaiśca śobhitām // (28.2)
Par.?
sūpatīrthām akaluṣāṃ sarvartusalilāṃ śubhām / (29.1)
Par.?
mārutenaiva coddhūtair muktābindubhir ācitām / (29.2)
Par.?
*
mahāmaṇiśilāpaṭṭabaddhaparyantavedikām // (29.3)
Par.?
maṇiratnacitāṃ tāṃ tu kecid abhyetya pārthivāḥ / (30.1)
Par.?
dṛṣṭvāpi nābhyajānanta te 'jñānāt prapatantyuta // (30.2)
Par.?
tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ / (31.1)
Par.?
āsannānāvidhā nīlāḥ śītacchāyā manoramāḥ // (31.2)
Par.?
kānanāni sugandhīni puṣkariṇyaśca sarvaśaḥ / (32.1)
Par.?
haṃsakāraṇḍavayutāścakravākopaśobhitāḥ // (32.2)
Par.?
jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ / (33.1)
Par.?
māruto gandham ādāya pāṇḍavān sma niṣevate / (33.2)
Par.?
*
aṣṭau tāni sahasrāṇi kiṃkarā nāma rākṣasāḥ / (33.3)
Par.?
*
ayasmayapraharaṇāḥ śūlamudgarapāṇayaḥ / (33.4)
Par.?
*
upagūḍhāḥ pranṛtyanti ramayanti sma pāṇḍavān / (33.5)
Par.?
*
prākāreṇa parikṣiptāṃ ratnajālavibhūṣitām // (33.6)
Par.?
īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ paricaturdaśaiḥ / (34.1)
Par.?
niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat // (34.2)
Par.?
Duration=0.19915080070496 secs.