Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3400
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
*tāṃ tu kṛtvā sabhāṃ śreṣṭhāṃ mayaścārjunam abravīt / (1.1) Par.?
*bhūtānāṃ ca mahāvīryo dhvajāgre kiṃkaro gaṇaḥ / (1.2) Par.?
*tava viṣphāraghoṣeṇa meghavanninadiṣyati / (1.3) Par.?
*ayaṃ hi sūryasaṃkāśo jvalanasya rathottamaḥ / (1.4) Par.?
*ime ca divijāḥ śvetā vīryavanto hayottamāḥ / (1.5) Par.?
*māyāmayaḥ kṛto hyeṣa dhvajo vānaralakṣaṇaḥ / (1.6) Par.?
*asajyamāno vṛkṣeṣu dhūmaketur ivocchritaḥ / (1.7) Par.?
*bahuvarṇaṃ hi lakṣyeta dhvajaṃ vānaralakṣaṇam / (1.8) Par.?
*dhvajotkaṭaṃ hyanavamaṃ yuddhe drakṣyasi viṣṭhitam / (1.9) Par.?
*ityuktvāliṅgya bībhatsuṃ visṛṣṭaḥ prayayau mayaḥ / (1.10) Par.?
*eṣā sabhā savyasācin dhvajo 'gryaste bhaviṣyati // (1.11) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ / (2.2) Par.?
ayutaṃ bhojayāmāsa brāhmaṇānāṃ narādhipaḥ // (2.3) Par.?
ghṛtapāyasena madhunā bhakṣyair mūlaphalaistathā / (3.1) Par.?
ahataiścaiva vāsobhir mālyair uccāvacair api // (3.2) Par.?
dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ / (4.1) Par.?
puṇyāhaghoṣastatrāsīd divaspṛg iva bhārata // (4.2) Par.?
vāditrair vividhair gītair gandhair uccāvacair api / (5.1) Par.?
*bhakṣyair mūlaiḥ phalaiścaiva māṃsair vārāhahāriṇaiḥ / (5.2) Par.?
*kṛsareṇātha jīvantyā haviṣyeṇa ca sarvaśaḥ / (5.3) Par.?
*māṃsaprakārair vividhaiḥ khādyaiścāpi tathā nṛpa / (5.4) Par.?
*coṣyaiśca vividhai rājan peyaiśca bahuvistaraiḥ / (5.5) Par.?
pūjayitvā kuruśreṣṭho daivatāni niveśya ca / (5.6) Par.?
*tarpayāmāsa viprendrānnānādigbhyaḥ samāgatān // (5.7) Par.?
tatra mallā naṭā jhallāḥ sūtā vaitālikāstathā / (6.1) Par.?
upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram // (6.2) Par.?
tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ / (7.1) Par.?
tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi // (7.2) Par.?
sabhāyām ṛṣayastasyāṃ pāṇḍavaiḥ saha āsate / (8.1) Par.?
āsāṃcakrur narendrāśca nānādeśasamāgatāḥ // (8.2) Par.?
asito devalaḥ satyaḥ sarpamālī mahāśirāḥ / (9.1) Par.?
arvāvasuḥ sumitraśca maitreyaḥ śunako baliḥ / (9.2) Par.?
*ātreyaḥ kaṇvajaṭharau maudgalyo hastikāśyapau // (9.3) Par.?
bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ / (10.1) Par.?
sumantur jaiminiḥ pailo vyāsaśiṣyāstathā vayam // (10.2) Par.?
tittirir yājñavalkyaśca sasuto lomaharṣaṇaḥ / (11.1) Par.?
*satyāṣāḍhaśca durvāsā bhāradvājastathaiva ca / (11.2) Par.?
*śunaḥśepho vasiṣṭhaśca kaṇḍur uddālakastathā / (11.3) Par.?
*śvetaketuḥ sahaścaiva kapardī cāśvalāyanaḥ / (11.4) Par.?
*bodhāyano bharadvāja āpastambastathaiva ca / (11.5) Par.?
apsuhomyaśca dhaumyaśca āṇīmāṇḍavyakauśikau // (11.6) Par.?
dāmoṣṇīṣastraivaṇiśca parṇādo ghaṭajānukaḥ / (12.1) Par.?
mauñjāyano vāyubhakṣaḥ pārāśaryaśca sārikau // (12.2) Par.?
balavākaḥ śinīvākaḥ sutyapālaḥ kṛtaśramaḥ / (13.1) Par.?
jātūkarṇaḥ śikhāvāṃśca subalaḥ pārijātakaḥ // (13.2) Par.?
parvataśca mahābhāgo mārkaṇḍeyastathā muniḥ / (14.1) Par.?
pavitrapāṇiḥ sāvarṇir bhālukir gālavastathā // (14.2) Par.?
jaṅghābandhuśca raibhyaśca kopavegaśravā bhṛguḥ / (15.1) Par.?
haribabhruśca kauṇḍinyo babhrumālī sanātanaḥ // (15.2) Par.?
kakṣīvān auśijaścaiva nāciketo 'tha gautamaḥ / (16.1) Par.?
paiṅgo varāhaḥ śunakaḥ śāṇḍilyaśca mahātapāḥ / (16.2) Par.?
karkaro veṇujaṅghaśca kalāpaḥ kaṭha eva ca / (16.3) Par.?
*śārṅgarastailakupyaśca parṇavalkastathaiva ca // (16.4) Par.?
munayo dharmasahitā dhṛtātmāno jitendriyāḥ / (17.1) Par.?
ete cānye ca bahavo vedavedāṅgapāragāḥ // (17.2) Par.?
upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ / (18.1) Par.?
kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ // (18.2) Par.?
tathaiva kṣatriyaśreṣṭhā dharmarājam upāsate / (19.1) Par.?
śrīmānmahātmā dharmātmā muñjaketur vivardhanaḥ // (19.2) Par.?
saṃgrāmajid durmukhaśca ugrasenaśca vīryavān / (20.1) Par.?
kakṣasenaḥ kṣitipatiḥ kṣemakaścāparājitaḥ / (20.2) Par.?
kāmbojarājaḥ kamalaḥ kampanaśca mahābalaḥ // (20.3) Par.?
satataṃ kampayāmāsa yavanān eka eva yaḥ / (21.1) Par.?
*balapauruṣasampannān kṛtāstrān amitaujasaḥ / (21.2) Par.?
yathāsurān kālakeyān devo vajradharastathā // (21.3) Par.?
jaṭāsuro madrakāntaśca rājā kuntiḥ kuṇindaśca kirātarājaḥ / (22.1) Par.?
tathāṅgavaṅgau saha puṇḍrakeṇa pāṇḍyoḍrarājau saha cāndhrakeṇa / (22.2) Par.?
*jaṭāsuro madrakaśca rājā kuntiḥ pulindakaḥ / (22.3) Par.?
*kirātarājaśca tathā vaṅgeśaḥ sahapuṇḍrakaḥ / (22.4) Par.?
*pāṇḍyaśca rājā sumahān andhrakeṇa mahātmanā / (22.5) Par.?
*aṅgo vaṅgaḥ sumitraśca śaibyaścāmitrakarśanaḥ // (22.6) Par.?
kirātarājaḥ sumanā yavanādhipatistathā / (23.1) Par.?
*pāñcālaśca virāṭaśca drumaśalyaḥ pṛthuśravāḥ / (23.2) Par.?
cāṇūro devarātaśca bhojo bhīmarathaśca yaḥ // (23.3) Par.?
śrutāyudhaśca kāliṅgo jayatsenaśca māgadhaḥ / (24.1) Par.?
suśarmā cekitānaśca suratho 'mitrakarṣaṇaḥ // (24.2) Par.?
ketumān vasudānaśca vaideho 'tha kṛtakṣaṇaḥ / (25.1) Par.?
sudharmā cāniruddhaśca śrutāyuśca mahābalaḥ // (25.2) Par.?
anūparājo durdharṣaḥ kṣemajicca sudakṣiṇaḥ / (26.1) Par.?
śiśupālaḥ sahasutaḥ karūṣādhipatistathā / (26.2) Par.?
*pāntyāndhrarājau sahitādaṃ [... au2 Zeichenjh] na mahātmanām // (26.3) Par.?
vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ / (27.1) Par.?
āhuko vipṛthuścaiva gadaḥ sāraṇa eva ca // (27.2) Par.?
akrūraḥ kṛtavarmā ca sātyakiśca śineḥ sutaḥ / (28.1) Par.?
bhīṣmako 'thāhṛtiścaiva dyumatsenaśca vīryavān / (28.2) Par.?
kekayāśca maheṣvāsā yajñasenaśca saumakiḥ / (28.3) Par.?
*ketumān vasumāṃścaiva kṛtāstraśca mahābalaḥ / (28.4) Par.?
*ete cānye ca bahavaḥ kṣatriyā mukhyasaṃmatāḥ / (28.5) Par.?
*upāsate sabhāyāṃ sma kuntīputraṃ yudhiṣṭhiram // (28.6) Par.?
arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ / (29.1) Par.?
aśikṣanta dhanurvedaṃ rauravājinavāsasaḥ // (29.2) Par.?
tatraiva śikṣitā rājan kumārā vṛṣṇinandanāḥ / (30.1) Par.?
raukmiṇeyaśca sāmbaśca yuyudhānaśca sātyakiḥ / (30.2) Par.?
*sudharmā cāniruddhaśca śaibyaśca narapuṃgavaḥ // (30.3) Par.?
ete cānye ca bahavo rājānaḥ pṛthivīpate / (31.1) Par.?
*dhanaṃjayam upātiṣṭhan dhanurvedacikīrṣavaḥ / (31.2) Par.?
dhanaṃjayasakhā cātra nityam āste sma tumburuḥ / (31.3) Par.?
*upāsate mahātmānam āsīnaṃ saptaviṃśatiḥ // (31.4) Par.?
citrasenaḥ sahāmātyo gandharvāpsarasastathā / (32.1) Par.?
*tasyāṃ sabhāyām āste sma bahubhiḥ parivāritaḥ / (32.2) Par.?
gītavāditrakuśalāḥ śamyātālaviśāradāḥ // (32.3) Par.?
pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ / (33.1) Par.?
saṃcoditāstumburuṇā gandharvāḥ sahitā jaguḥ // (33.2) Par.?
gāyanti divyatānaiste yathānyāyaṃ manasvinaḥ / (34.1) Par.?
*devatāṃśca munīṃścaiva pārthivāṃścaiva toṣayan / (34.2) Par.?
*śamyātāleṣu kuśalāḥ kuśalā gītavādane / (34.3) Par.?
pāṇḍuputrān ṛṣīṃścaiva ramayanta upāsate / (34.4) Par.?
*hāhāhūhūḥ parvataśca nāradaśca pṛthuśravāḥ / (34.5) Par.?
*gāyanti ca pranṛtyanti urvaśyādyapsarogaṇaiḥ // (34.6) Par.?
tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ / (35.1) Par.?
divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate // (35.2) Par.?
Duration=0.16775608062744 secs.