UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3400
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
*
tāṃ tu kṛtvā sabhāṃ śreṣṭhāṃ mayaścārjunam abravīt / (1.1)
Par.?
*
bhūtānāṃ ca mahāvīryo dhvajāgre kiṃkaro gaṇaḥ / (1.2)
Par.?
*
tava viṣphāraghoṣeṇa meghavanninadiṣyati / (1.3)
Par.?
*
ayaṃ hi sūryasaṃkāśo jvalanasya rathottamaḥ / (1.4)
Par.?
*
ime ca divijāḥ śvetā vīryavanto hayottamāḥ / (1.5)
Par.?
*
māyāmayaḥ kṛto hyeṣa dhvajo vānaralakṣaṇaḥ / (1.6)
Par.?
*
asajyamāno vṛkṣeṣu dhūmaketur ivocchritaḥ / (1.7)
Par.?
*
bahuvarṇaṃ hi lakṣyeta dhvajaṃ vānaralakṣaṇam / (1.8)
Par.?
*
dhvajotkaṭaṃ hyanavamaṃ yuddhe drakṣyasi viṣṭhitam / (1.9)
Par.?
*
ityuktvāliṅgya bībhatsuṃ visṛṣṭaḥ prayayau mayaḥ / (1.10)
Par.?
*
eṣā sabhā savyasācin dhvajo 'gryaste bhaviṣyati // (1.11)
Par.?
vaiśaṃpāyana uvāca / (2.1)
Par.?
tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ / (2.2)
Par.?
ayutaṃ bhojayāmāsa brāhmaṇānāṃ narādhipaḥ // (2.3)
Par.?
ghṛtapāyasena madhunā bhakṣyair mūlaphalaistathā / (3.1)
Par.?
ahataiścaiva vāsobhir mālyair uccāvacair api // (3.2)
Par.?
dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ / (4.1)
Par.?
puṇyāhaghoṣastatrāsīd divaspṛg iva bhārata // (4.2)
Par.?
vāditrair vividhair gītair gandhair uccāvacair api / (5.1)
Par.?
*
bhakṣyair mūlaiḥ phalaiścaiva māṃsair vārāhahāriṇaiḥ / (5.2)
Par.?
*
kṛsareṇātha jīvantyā haviṣyeṇa ca sarvaśaḥ / (5.3)
Par.?
*
māṃsaprakārair vividhaiḥ khādyaiścāpi tathā nṛpa / (5.4)
Par.?
*
coṣyaiśca vividhai rājan peyaiśca bahuvistaraiḥ / (5.5)
Par.?
pūjayitvā kuruśreṣṭho daivatāni niveśya ca / (5.6)
Par.?
*
tarpayāmāsa viprendrānnānādigbhyaḥ samāgatān // (5.7)
Par.?
tatra mallā naṭā jhallāḥ sūtā vaitālikāstathā / (6.1)
Par.?
upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram // (6.2)
Par.?
tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ / (7.1)
Par.?
tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi // (7.2)
Par.?
sabhāyām ṛṣayastasyāṃ pāṇḍavaiḥ saha āsate / (8.1)
Par.?
āsāṃcakrur narendrāśca nānādeśasamāgatāḥ // (8.2)
Par.?
asito devalaḥ satyaḥ sarpamālī mahāśirāḥ / (9.1)
Par.?
arvāvasuḥ sumitraśca maitreyaḥ śunako baliḥ / (9.2)
Par.?
*
ātreyaḥ kaṇvajaṭharau maudgalyo hastikāśyapau // (9.3)
Par.?
bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ / (10.1)
Par.?
sumantur jaiminiḥ pailo vyāsaśiṣyāstathā vayam // (10.2)
Par.?
tittirir yājñavalkyaśca sasuto lomaharṣaṇaḥ / (11.1)
Par.?
*
satyāṣāḍhaśca durvāsā bhāradvājastathaiva ca / (11.2)
Par.?
*
śunaḥśepho vasiṣṭhaśca kaṇḍur uddālakastathā / (11.3)
Par.?
*
śvetaketuḥ sahaścaiva kapardī cāśvalāyanaḥ / (11.4)
Par.?
*
bodhāyano bharadvāja āpastambastathaiva ca / (11.5)
Par.?
apsuhomyaśca dhaumyaśca āṇīmāṇḍavyakauśikau // (11.6)
Par.?
dāmoṣṇīṣastraivaṇiśca parṇādo ghaṭajānukaḥ / (12.1)
Par.?
mauñjāyano vāyubhakṣaḥ pārāśaryaśca sārikau // (12.2)
Par.?
balavākaḥ śinīvākaḥ sutyapālaḥ kṛtaśramaḥ / (13.1)
Par.?
jātūkarṇaḥ śikhāvāṃśca subalaḥ pārijātakaḥ // (13.2)
Par.?
parvataśca mahābhāgo mārkaṇḍeyastathā muniḥ / (14.1)
Par.?
pavitrapāṇiḥ sāvarṇir bhālukir gālavastathā // (14.2)
Par.?
jaṅghābandhuśca raibhyaśca kopavegaśravā bhṛguḥ / (15.1)
Par.?
haribabhruśca kauṇḍinyo babhrumālī sanātanaḥ // (15.2)
Par.?
kakṣīvān auśijaścaiva nāciketo 'tha gautamaḥ / (16.1)
Par.?
paiṅgo varāhaḥ śunakaḥ śāṇḍilyaśca mahātapāḥ / (16.2)
Par.?
karkaro veṇujaṅghaśca kalāpaḥ kaṭha eva ca / (16.3)
Par.?
*
śārṅgarastailakupyaśca parṇavalkastathaiva ca // (16.4)
Par.?
munayo dharmasahitā dhṛtātmāno jitendriyāḥ / (17.1)
Par.?
ete cānye ca bahavo vedavedāṅgapāragāḥ // (17.2)
Par.?
upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ / (18.1)
Par.?
kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ // (18.2)
Par.?
tathaiva kṣatriyaśreṣṭhā dharmarājam upāsate / (19.1)
Par.?
śrīmānmahātmā dharmātmā muñjaketur vivardhanaḥ // (19.2)
Par.?
saṃgrāmajid durmukhaśca ugrasenaśca vīryavān / (20.1)
Par.?
kakṣasenaḥ kṣitipatiḥ kṣemakaścāparājitaḥ / (20.2)
Par.?
kāmbojarājaḥ kamalaḥ kampanaśca mahābalaḥ // (20.3)
Par.?
satataṃ kampayāmāsa yavanān eka eva yaḥ / (21.1)
Par.?
*
balapauruṣasampannān kṛtāstrān amitaujasaḥ / (21.2)
Par.?
yathāsurān kālakeyān devo vajradharastathā // (21.3)
Par.?
jaṭāsuro madrakāntaśca rājā kuntiḥ kuṇindaśca kirātarājaḥ / (22.1)
Par.?
tathāṅgavaṅgau saha puṇḍrakeṇa pāṇḍyoḍrarājau saha cāndhrakeṇa / (22.2)
Par.?
*
jaṭāsuro madrakaśca rājā kuntiḥ pulindakaḥ / (22.3)
Par.?
*
kirātarājaśca tathā vaṅgeśaḥ sahapuṇḍrakaḥ / (22.4)
Par.?
*
pāṇḍyaśca rājā sumahān andhrakeṇa mahātmanā / (22.5)
Par.?
*
aṅgo vaṅgaḥ sumitraśca śaibyaścāmitrakarśanaḥ // (22.6)
Par.?
kirātarājaḥ sumanā yavanādhipatistathā / (23.1)
Par.?
*pāñcālaśca virāṭaśca drumaśalyaḥ pṛthuśravāḥ / (23.2) Par.?
cāṇūro devarātaśca bhojo bhīmarathaśca yaḥ // (23.3)
Par.?
śrutāyudhaśca kāliṅgo jayatsenaśca māgadhaḥ / (24.1)
Par.?
suśarmā cekitānaśca suratho 'mitrakarṣaṇaḥ // (24.2)
Par.?
ketumān vasudānaśca vaideho 'tha kṛtakṣaṇaḥ / (25.1)
Par.?
sudharmā cāniruddhaśca śrutāyuśca mahābalaḥ // (25.2)
Par.?
anūparājo durdharṣaḥ kṣemajicca sudakṣiṇaḥ / (26.1)
Par.?
śiśupālaḥ sahasutaḥ karūṣādhipatistathā / (26.2)
Par.?
*
pāntyāndhrarājau sahitādaṃ [... au2 Zeichenjh] na mahātmanām // (26.3)
Par.?
vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ / (27.1)
Par.?
āhuko vipṛthuścaiva gadaḥ sāraṇa eva ca // (27.2)
Par.?
akrūraḥ kṛtavarmā ca sātyakiśca śineḥ sutaḥ / (28.1)
Par.?
bhīṣmako 'thāhṛtiścaiva dyumatsenaśca vīryavān / (28.2)
Par.?
kekayāśca maheṣvāsā yajñasenaśca saumakiḥ / (28.3)
Par.?
*
ketumān vasumāṃścaiva kṛtāstraśca mahābalaḥ / (28.4)
Par.?
*
ete cānye ca bahavaḥ kṣatriyā mukhyasaṃmatāḥ / (28.5)
Par.?
*
upāsate sabhāyāṃ sma kuntīputraṃ yudhiṣṭhiram // (28.6)
Par.?
arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ / (29.1)
Par.?
aśikṣanta dhanurvedaṃ rauravājinavāsasaḥ // (29.2)
Par.?
tatraiva śikṣitā rājan kumārā vṛṣṇinandanāḥ / (30.1)
Par.?
raukmiṇeyaśca sāmbaśca yuyudhānaśca sātyakiḥ / (30.2)
Par.?
*
sudharmā cāniruddhaśca śaibyaśca narapuṃgavaḥ // (30.3)
Par.?
ete cānye ca bahavo rājānaḥ pṛthivīpate / (31.1)
Par.?
*
dhanaṃjayam upātiṣṭhan dhanurvedacikīrṣavaḥ / (31.2)
Par.?
dhanaṃjayasakhā cātra nityam āste sma tumburuḥ / (31.3)
Par.?
*
upāsate mahātmānam āsīnaṃ saptaviṃśatiḥ // (31.4)
Par.?
citrasenaḥ sahāmātyo gandharvāpsarasastathā / (32.1)
Par.?
*
tasyāṃ sabhāyām āste sma bahubhiḥ parivāritaḥ / (32.2)
Par.?
gītavāditrakuśalāḥ śamyātālaviśāradāḥ // (32.3)
Par.?
pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ / (33.1)
Par.?
saṃcoditāstumburuṇā gandharvāḥ sahitā jaguḥ // (33.2)
Par.?
gāyanti divyatānaiste yathānyāyaṃ manasvinaḥ / (34.1)
Par.?
*
devatāṃśca munīṃścaiva pārthivāṃścaiva toṣayan / (34.2)
Par.?
*
śamyātāleṣu kuśalāḥ kuśalā gītavādane / (34.3)
Par.?
pāṇḍuputrān ṛṣīṃścaiva ramayanta upāsate / (34.4)
Par.?
*
hāhāhūhūḥ parvataśca nāradaśca pṛthuśravāḥ / (34.5)
Par.?
*
gāyanti ca pranṛtyanti urvaśyādyapsarogaṇaiḥ // (34.6)
Par.?
tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ / (35.1)
Par.?
divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate // (35.2)
Par.?
Duration=0.24326395988464 secs.