Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3417
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tathā tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu / (1.2) Par.?
mahatsu copaviṣṭeṣu gandharveṣu ca bhārata / (1.3) Par.?
*vedopaniṣadāṃ vettā ṛṣiḥ suragaṇārcitaḥ / (1.4) Par.?
*itihāsapurāṇajñaḥ purākalpaviśeṣavit / (1.5) Par.?
*nyāyavid dharmatattvajñaḥ ṣaḍaṅgavid anuttamaḥ / (1.6) Par.?
*aikyasaṃyoganānātvasamavāyaviśāradaḥ / (1.7) Par.?
*vaktā pragalbho medhāvī smṛtimānnayavit kaviḥ / (1.8) Par.?
*parāparavibhāgajñaḥ pramāṇakṛtaniścayaḥ / (1.9) Par.?
*pañcāvayavayuktasya vākyasya guṇadoṣavit / (1.10) Par.?
*uttarottaravaktā ca vadato 'pi bṛhaspateḥ / (1.11) Par.?
*dharmakāmārthamokṣeṣu yathāvat kṛtaniścayaḥ / (1.12) Par.?
*tathā bhuvanakośasya sarvasyāsya mahāmatiḥ / (1.13) Par.?
*pratyakṣadarśī lokasya tiryag ūrdhvam adhastathā / (1.14) Par.?
*sāṃkhyayogavibhāgajño nirvivitsuḥ surāsurān / (1.15) Par.?
*saṃdhivigrahatattvajñastvanumānavibhāgavit / (1.16) Par.?
*ṣāḍguṇyavidhiyuktaśca sarvaśāstraviśāradaḥ / (1.17) Par.?
*yuddhagāndharvasevī ca sarvatrāpratighastathā / (1.18) Par.?
*etaiścānyaiśca bahubhir yukto guṇagaṇair muniḥ // (1.19) Par.?
lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ / (2.1) Par.?
nāradaḥ sumahātejā ṛṣibhiḥ sahitastadā // (2.2) Par.?
pārijātena rājendra raivatena ca dhīmatā / (3.1) Par.?
sumukhena ca saumyena devarṣir amitadyutiḥ / (3.2) Par.?
sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ / (3.3) Par.?
*jayāśīrbhiḥ stutaṃ vipro dharmarājānam ārcayat // (3.4) Par.?
tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit / (4.1) Par.?
sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha / (4.2) Par.?
abhyavādayata prītyā vinayāvanatastadā // (4.3) Par.?
tadarham āsanaṃ tasmai sampradāya yathāvidhi / (5.1) Par.?
*gāṃ caiva madhuparkaṃ ca sampradāyārdhyam eva ca / (5.2) Par.?
arcayāmāsa ratnaiśca sarvakāmaiśca dharmavit / (5.3) Par.?
*tutoṣa ca yathāvacca pūjāṃ prāpya yudhiṣṭhirāt // (5.4) Par.?
so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ / (6.1) Par.?
dharmakāmārthasaṃyuktaṃ papracchedaṃ yudhiṣṭhiram // (6.2) Par.?
nārada uvāca / (7.1) Par.?
kaccid arthāśca kalpante dharme ca ramate manaḥ / (7.2) Par.?
sukhāni cānubhūyante manaśca na vihanyate // (7.3) Par.?
kaccid ācaritāṃ pūrvair naradeva pitāmahaiḥ / (8.1) Par.?
vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu // (8.2) Par.?
kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā / (9.1) Par.?
ubhau vā prītisāreṇa na kāmena prabādhase // (9.2) Par.?
kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara / (10.1) Par.?
vibhajya kāle kālajña sadā varada sevase // (10.2) Par.?
kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃstathānagha / (11.1) Par.?
balābalaṃ tathā samyak caturdaśa parīkṣase // (11.2) Par.?
kaccid ātmānam anvīkṣya parāṃśca jayatāṃ vara / (12.1) Par.?
tathā saṃdhāya karmāṇi aṣṭau bhārata sevase // (12.2) Par.?
kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha / (13.1) Par.?
āḍhyāstathāvyasaninaḥ svanuraktāśca sarvaśaḥ // (13.2) Par.?
kaccinna tarkair dūtair vā ye cāpyapariśaṅkitāḥ / (14.1) Par.?
tvatto vā tava vāmātyair bhidyate jātu mantritam / (14.2) Par.?
*mitrodāsīnaśatrūṇāṃ kaccid vetsi cikīrṣitam // (14.3) Par.?
kaccit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase / (15.1) Par.?
kaccid vṛttim udāsīne madhyame cānuvartase // (15.2) Par.?
kaccid ātmasamā buddhyā śucayo jīvitakṣamāḥ / (16.1) Par.?
kulīnāścānuraktāśca kṛtāste vīra mantriṇaḥ // (16.2) Par.?
vijayo mantramūlo hi rājñāṃ bhavati bhārata / (17.1) Par.?
susaṃvṛto mantradhanair amātyaiḥ śāstrakovidaiḥ / (17.2) Par.?
*rāṣṭraṃ surakṣitaṃ tāta śatrubhir na vilupyate // (17.3) Par.?
kaccinnidrāvaśaṃ naiṣi kaccit kāle vibudhyase / (18.1) Par.?
kacciccāpararātreṣu cintayasyartham arthavit // (18.2) Par.?
kaccinmantrayase naikaḥ kaccinna bahubhiḥ saha / (19.1) Par.?
kaccit te mantrito mantro na rāṣṭram anudhāvati // (19.2) Par.?
kaccid arthān viniścitya laghumūlān mahodayān / (20.1) Par.?
kṣipram ārabhase kartuṃ na vighnayasi tādṛśān // (20.2) Par.?
kaccinna sarve karmāntāḥ parokṣāste viśaṅkitāḥ / (21.1) Par.?
*parokṣā vā mahārāja madhyaṃ hyatra praśasyate / (21.2) Par.?
*āptair alubdhaiḥ kramikaiste ca kaccid anuṣṭhitāḥ / (21.3) Par.?
sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hyatra kāraṇam // (21.4) Par.?
kaccid rājan kṛtānyeva kṛtaprāyāṇi vā punaḥ / (22.1) Par.?
viduste vīra karmāṇi nānavāptāni kānicit // (22.2) Par.?
kaccit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ / (23.1) Par.?
kārayanti kumārāṃśca yodhamukhyāṃśca sarvaśaḥ // (23.2) Par.?
kaccit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam / (24.1) Par.?
paṇḍito hyarthakṛcchreṣu kuryānniḥśreyasaṃ param // (24.2) Par.?
kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ / (25.1) Par.?
yantraiśca paripūrṇāni tathā śilpidhanurdharaiḥ // (25.2) Par.?
eko 'pyamātyo medhāvī śūro dānto vicakṣaṇaḥ / (26.1) Par.?
rājānaṃ rājaputraṃ vā prāpayenmahatīṃ śriyam // (26.2) Par.?
kaccid aṣṭādaśānyeṣu svapakṣe daśa pañca ca / (27.1) Par.?
tribhistribhir avijñātair vetsi tīrthāni cārakaiḥ // (27.2) Par.?
kaccid dviṣām aviditaḥ pratiyattaśca sarvadā / (28.1) Par.?
nityayukto ripūn sarvān vīkṣase ripusūdana // (28.2) Par.?
kaccid vinayasampannaḥ kulaputro bahuśrutaḥ / (29.1) Par.?
anasūyur anupraṣṭā satkṛtaste purohitaḥ // (29.2) Par.?
kaccid agniṣu te yukto vidhijño matimān ṛjuḥ / (30.1) Par.?
hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā // (30.2) Par.?
kaccid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ / (31.1) Par.?
utpāteṣu ca sarveṣu daivajñaḥ kuśalastava // (31.2) Par.?
kaccinmukhyā mahatsveva madhyameṣu ca madhyamāḥ / (32.1) Par.?
jaghanyāśca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ // (32.2) Par.?
amātyān upadhātītān pitṛpaitāmahāñ śucīn / (33.1) Par.?
śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu // (33.2) Par.?
kaccinnogreṇa daṇḍena bhṛśam udvejitaprajāḥ / (34.1) Par.?
rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha // (34.2) Par.?
kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā / (35.1) Par.?
ugrapratigrahītāraṃ kāmayānam iva striyaḥ / (35.2) Par.?
*kaccinna vidyate rāṣṭre tava kīrtivināśakāḥ // (35.3) Par.?
kaccid dhṛṣṭaśca śūraśca matimān dhṛtimāñ śuciḥ / (36.1) Par.?
kulīnaścānuraktaśca dakṣaḥ senāpatistava // (36.2) Par.?
kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ / (37.1) Par.?
dṛṣṭāpadānā vikrāntāstvayā satkṛtya mānitāḥ // (37.2) Par.?
kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam / (38.1) Par.?
samprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi // (38.2) Par.?
kālātikramaṇāddhyete bhaktavetanayor bhṛtāḥ / (39.1) Par.?
bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ / (39.2) Par.?
*kaccit sarve mahīpālāstvadājñā mūrdhni dhāritāḥ / (39.3) Par.?
*kaccit suhṛhayāḥ sarve hyarcayanti bhavatkṛte / (39.4) Par.?
*kaccid antapurā devā kāle saṃsevitāstvayā / (39.5) Par.?
*kaccid rājapurandhrībhiḥ prasūyante kulocitāḥ / (39.6) Par.?
*kumārā dhārmikāḥ śūrā rājadharmaviśāradāḥ / (39.7) Par.?
*kaccit teṣāṃ ca putrāṇāṃ vivāhaḥ kriyate tvayā / (39.8) Par.?
*saṃtānārthaṃ tu vaṃśasya doṣaṃ tasya mahīyasaḥ / (39.9) Par.?
*kaccid āśvāsi*rājaṃstvayā śaraṇam āgatān / (39.10) Par.?
*devādīn bhayasaṃtrastān akārpaṇyadhiyā bhṛśam // (39.11) Par.?
kaccit sarve 'nuraktāstvāṃ kulaputrāḥ pradhānataḥ / (40.1) Par.?
kaccit prāṇāṃstavārtheṣu saṃtyajanti sadā yudhi // (40.2) Par.?
kaccinnaiko bahūn arthān sarvaśaḥ sāṃparāyikān / (41.1) Par.?
anuśāssi yathākāmaṃ kāmātmā śāsanātigaḥ // (41.2) Par.?
kaccit puruṣakāreṇa puruṣaḥ karma śobhayan / (42.1) Par.?
labhate mānam adhikaṃ bhūyo vā bhaktavetanam // (42.2) Par.?
kaccid vidyāvinītāṃśca narāñ jñānaviśāradān / (43.1) Par.?
yathārhaṃ guṇataścaiva dānenābhyavapadyase // (43.2) Par.?
kaccid dārānmanuṣyāṇāṃ tavārthe mṛtyum eyuṣām / (44.1) Par.?
vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha // (44.2) Par.?
kaccid bhayād upanataṃ klībaṃ vā ripum āgatam / (45.1) Par.?
yuddhe vā vijitaṃ pārtha putravat parirakṣasi // (45.2) Par.?
kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate / (46.1) Par.?
samaśca nābhiśaṅkyaśca yathā mātā yathā pitā // (46.2) Par.?
kaccid vyasaninaṃ śatruṃ niśamya bharatarṣabha / (47.1) Par.?
abhiyāsi javenaiva samīkṣya trividhaṃ balam / (47.2) Par.?
*yātrām ārabhase diṣṭyā prāptakālam ariṃdama // (47.3) Par.?
pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam / (48.1) Par.?
balasya ca mahārāja dattvā vetanam agrataḥ // (48.2) Par.?
kaccicca balamukhyebhyaḥ pararāṣṭre paraṃtapa / (49.1) Par.?
upacchannāni ratnāni prayacchasi yathārhataḥ // (49.2) Par.?
kaccid ātmānam evāgre vijitya vijitendriyaḥ / (50.1) Par.?
parāñ jigīṣase pārtha pramattān ajitendriyān // (50.2) Par.?
kaccit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ / (51.1) Par.?
sāma dānaṃ ca bhedaśca daṇḍaśca vidhivad guṇāḥ // (51.2) Par.?
kaccinmūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate / (52.1) Par.?
tāṃśca vikramase jetuṃ jitvā ca parirakṣasi // (52.2) Par.?
kaccid aṣṭāṅgasaṃyuktā caturvidhabalā camūḥ / (53.1) Par.?
balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī // (53.2) Par.?
kaccil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa / (54.1) Par.?
avihāya mahārāja vihaṃsi samare ripūn // (54.2) Par.?
kaccit svapararāṣṭreṣu bahavo 'dhikṛtāstava / (55.1) Par.?
arthān samanutiṣṭhanti rakṣanti ca parasparam // (55.2) Par.?
kaccid abhyavahāryāṇi gātrasaṃsparśakāni ca / (56.1) Par.?
ghreyāṇi ca mahārāja rakṣantyanumatāstava // (56.2) Par.?
kaccit kośaṃ ca koṣṭhaṃ ca vāhanaṃ dvāram āyudham / (57.1) Par.?
āyaśca kṛtakalyāṇaistava bhaktair anuṣṭhitaḥ // (57.2) Par.?
kaccid ābhyantarebhyaśca bāhyebhyaśca viśāṃ pate / (58.1) Par.?
rakṣasyātmānam evāgre tāṃśca svebhyo mithaśca tān // (58.2) Par.?
kaccinna pāne dyūte vā krīḍāsu pramadāsu ca / (59.1) Par.?
pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava // (59.2) Par.?
kaccid āyasya cārdhena caturbhāgena vā punaḥ / (60.1) Par.?
pādabhāgaistribhir vāpi vyayaḥ saṃśodhyate tava // (60.2) Par.?
kaccijjñātīn gurūn vṛddhān vaṇijaḥ śilpinaḥ śritān / (61.1) Par.?
abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān // (61.2) Par.?
kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ / (62.1) Par.?
anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava // (62.2) Par.?
kaccid artheṣu saṃprauḍhān hitakāmān anupriyān / (63.1) Par.?
nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam // (63.2) Par.?
kaccid viditvā puruṣān uttamādhamamadhyamān / (64.1) Par.?
tvaṃ karmasvanurūpeṣu niyojayasi bhārata // (64.2) Par.?
kaccinna lubdhāścaurā vā vairiṇo vā viśāṃ pate / (65.1) Par.?
aprāptavyavahārā vā tava karmasvanuṣṭhitāḥ // (65.2) Par.?
kaccinna lubdhaiścaurair vā kumāraiḥ strībalena vā / (66.1) Par.?
tvayā vā pīḍyate rāṣṭraṃ kaccit puṣṭāḥ kṛṣīvalāḥ // (66.2) Par.?
kaccid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca / (67.1) Par.?
bhāgaśo viniviṣṭāni na kṛṣir devamātṛkā // (67.2) Par.?
kaccid bījaṃ ca bhaktaṃ ca karṣakāyāvasīdate / (68.1) Par.?
pratikaṃ ca śataṃ vṛddhyā dadāsy ṛṇam anugraham / (68.2) Par.?
*kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ // (68.3) Par.?
kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ / (69.1) Par.?
vārttāyāṃ saṃśritastāta loko 'yaṃ sukham edhate // (69.2) Par.?
kaccicchucikṛtaḥ prājñāḥ pañca pañca svanuṣṭhitāḥ / (70.1) Par.?
kṣemaṃ kurvanti saṃhatya rājañ janapade tava // (70.2) Par.?
kaccinnagaraguptyarthaṃ grāmā nagaravat kṛtāḥ / (71.1) Par.?
grāmavacca kṛtā rakṣā te ca sarve tadarpaṇāḥ // (71.2) Par.?
kaccid balenānugatāḥ samāni viṣamāṇi ca / (72.1) Par.?
purāṇacaurāḥ sādhyakṣāścaranti viṣaye tava // (72.2) Par.?
kaccit striyaḥ sāntvayasi kaccit tāśca surakṣitāḥ / (73.1) Par.?
kaccinna śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase // (73.2) Par.?
kacciccārānniśi śrutvā tat kāryam anucintya ca / (74.1) Par.?
priyāṇyanubhavañ śeṣe viditvābhyantaraṃ janam // (74.2) Par.?
kaccid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate / (75.1) Par.?
saṃcintayasi dharmārthau yāma utthāya paścime // (75.2) Par.?
kaccid darśayase nityaṃ manuṣyān samalaṃkṛtān / (76.1) Par.?
utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ // (76.2) Par.?
kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ / (77.1) Par.?
abhitastvām upāsante rakṣaṇārtham ariṃdama // (77.2) Par.?
kaccid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate / (78.1) Par.?
parīkṣya vartase samyag apriyeṣu priyeṣu ca // (78.2) Par.?
kaccicchārīram ābādham auṣadhair niyamena vā / (79.1) Par.?
mānasaṃ vṛddhasevābhiḥ sadā pārthāpakarṣasi // (79.2) Par.?
kaccid vaidyāścikitsāyām aṣṭāṅgāyāṃ viśāradāḥ / (80.1) Par.?
suhṛdaścānuraktāśca śarīre te hitāḥ sadā // (80.2) Par.?
kaccinna mānānmohād vā kāmād vāpi viśāṃ pate / (81.1) Par.?
arthipratyarthinaḥ prāptān apāsyasi kathaṃcana // (81.2) Par.?
kaccinna lobhānmohād vā viśrambhāt praṇayena vā / (82.1) Par.?
āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca / (82.2) Par.?
*kaccid artheṣu saṃprauḍhān arthakarmavicakṣaṇān / (82.3) Par.?
*nāpakarṣasi karmabhyo hyarthayuktā itīva hi // (82.4) Par.?
kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ / (83.1) Par.?
tvayā saha virudhyante paraiḥ krītāḥ kathaṃcana // (83.2) Par.?
kaccit te durbalaḥ śatrur balenopanipīḍitaḥ / (84.1) Par.?
mantreṇa balavān kaścid ubhābhyāṃ vā yudhiṣṭhira // (84.2) Par.?
kaccit sarve 'nuraktāstvāṃ bhūmipālāḥ pradhānataḥ / (85.1) Par.?
kaccit prāṇāṃstvadartheṣu saṃtyajanti tvayā hṛtāḥ // (85.2) Par.?
kaccit te sarvavidyāsu guṇato 'rcā pravartate / (86.1) Par.?
brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā / (86.2) Par.?
*dakṣiṇāstvaṃ dadāsyeṣāṃ nityaṃ svargāpavargadāḥ // (86.3) Par.?
kaccid dharme trayīmūle pūrvair ācarite janaiḥ / (87.1) Par.?
vartamānastathā kartuṃ tasmin karmaṇi vartase // (87.2) Par.?
kaccit tava gṛhe 'nnāni svādūnyaśnanti vai dvijāḥ / (88.1) Par.?
guṇavanti guṇopetāstavādhyakṣaṃ sadakṣiṇam // (88.2) Par.?
kaccit kratūn ekacitto vājapeyāṃśca sarvaśaḥ / (89.1) Par.?
puṇḍarīkāṃśca kārtsnyena yatase kartum ātmavān // (89.2) Par.?
kaccijjñātīn gurūn vṛddhān daivatāṃstāpasān api / (90.1) Par.?
caityāṃśca vṛkṣān kalyāṇān brāhmaṇāṃśca namasyasi / (90.2) Par.?
*kaccicchoko na manyur vā tvayā protpādyate 'nagha / (90.3) Par.?
*api maṅgalahastaśca janaḥ pārśve 'nutiṣṭhati // (90.4) Par.?
kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha / (91.1) Par.?
āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī // (91.2) Par.?
etayā vartamānasya buddhyā rāṣṭraṃ na sīdati / (92.1) Par.?
vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate // (92.2) Par.?
kaccid āryo viśuddhātmā kṣāritaścaurakarmaṇi / (93.1) Par.?
adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ // (93.2) Par.?
pṛṣṭo gṛhītastatkārī tajjñair dṛṣṭaḥ sakāraṇaḥ / (94.1) Par.?
kaccinna mucyate steno dravyalobhānnararṣabha // (94.2) Par.?
vyutpanne kaccid āḍhyasya daridrasya ca bhārata / (95.1) Par.?
arthānna mithyā paśyanti tavāmātyā hṛtā dhanaiḥ // (95.2) Par.?
nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām / (96.1) Par.?
adarśanaṃ jñānavatām ālasyaṃ kṣiptacittatām // (96.2) Par.?
ekacintanam arthānām anarthajñaiśca cintanam / (97.1) Par.?
niścitānām anārambhaṃ mantrasyāparirakṣaṇam // (97.2) Par.?
maṅgalyasyāprayogaṃ ca prasaṅgaṃ viṣayeṣu ca / (98.1) Par.?
kaccit tvaṃ varjayasyetān rājadoṣāṃścaturdaśa / (98.2) Par.?
*prāyaśo yair vinaśyanti kṛtamūlāpi pārthivāḥ // (98.3) Par.?
kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam / (99.1) Par.?
kaccit te saphalā dārāḥ kaccit te saphalaṃ śrutam // (99.2) Par.?
yudhiṣṭhira uvāca / (100.1) Par.?
kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam / (100.2) Par.?
kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam / (100.3) Par.?
*ityevaṃ bhāṣito rājñā sarvaśāstrārthatattvavit / (100.4) Par.?
*dharmarājaṃ mahātmānaṃ punar āha ca tattvataḥ // (100.5) Par.?
nārada uvāca / (101.1) Par.?
agnihotraphalā vedā dattabhuktaphalaṃ dhanam / (101.2) Par.?
ratiputraphalā dārāḥ śīlavṛttaphalaṃ śrutam // (101.3) Par.?
vaiśaṃpāyana uvāca / (102.1) Par.?
etad ākhyāya sa munir nāradaḥ sumahātapāḥ / (102.2) Par.?
papracchānantaram idaṃ dharmātmānaṃ yudhiṣṭhiram // (102.3) Par.?
nārada uvāca / (103.1) Par.?
kaccid abhyāgatā dūrād vaṇijo lābhakāraṇāt / (103.2) Par.?
yathoktam avahāryante śulkaṃ śulkopajīvibhiḥ // (103.3) Par.?
kaccit te puruṣā rājan pure rāṣṭre ca mānitāḥ / (104.1) Par.?
upānayanti paṇyāni upadhābhir avañcitāḥ // (104.2) Par.?
kaccicchṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ / (105.1) Par.?
nityam arthavidāṃ tāta tathā dharmānudarśinām // (105.2) Par.?
kaccit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca / (106.1) Par.?
*niyuktāḥ kuśalāsteṣu vibhāgajñāḥ kulocitāḥ / (106.2) Par.?
dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī // (106.3) Par.?
dravyopakaraṇaṃ kaccit sarvadā sarvaśilpinām / (107.1) Par.?
cāturmāsyāvaraṃ samyaṅ niyataṃ samprayacchasi // (107.2) Par.?
kaccit kṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi / (108.1) Par.?
satāṃ madhye mahārāja satkaroṣi ca pūjayan // (108.2) Par.?
kaccit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha / (109.1) Par.?
hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho // (109.2) Par.?
kaccid abhyasyate śaśvad gṛhe te bharatarṣabha / (110.1) Par.?
dhanurvedasya sūtraṃ ca yantrasūtraṃ ca nāgaram // (110.2) Par.?
kaccid astrāṇi sarvāṇi brahmadaṇḍaśca te 'nagha / (111.1) Par.?
viṣayogāśca te sarve viditāḥ śatrunāśanāḥ // (111.2) Par.?
kaccid agnibhayāccaiva sarpavyālabhayāt tathā / (112.1) Par.?
rogarakṣobhayāccaiva rāṣṭraṃ svaṃ parirakṣasi // (112.2) Par.?
kaccid andhāṃśca mūkāṃśca paṅgūn vyaṅgān abāndhavān / (113.1) Par.?
piteva pāsi dharmajña tathā pravrajitān api / (113.2) Par.?
*ṣaḍanarthā mahārāja kaccit te pṛṣṭhataḥ kṛtāḥ / (113.3) Par.?
*nidrālasyaṃ bhayaṃ krodho mārdavaṃ dīrghasūtratā // (113.4) Par.?
vaiśaṃpāyana uvāca / (114.1) Par.?
etāḥ kurūṇām ṛṣabho mahātmā śrutvā giro brāhmaṇasattamasya / (114.2) Par.?
praṇamya pādāvabhivādya hṛṣṭo rājābravīnnāradaṃ devarūpam // (114.3) Par.?
evaṃ kariṣyāmi yathā tvayoktaṃ prajñā hi me bhūya evābhivṛddhā / (115.1) Par.?
uktvā tathā caiva cakāra rājā lebhe mahīṃ sāgaramekhalāṃ ca // (115.2) Par.?
nārada uvāca / (116.1) Par.?
evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe / (116.2) Par.?
sa vihṛtyeha susukhī śakrasyaiti salokatām // (116.3) Par.?
Duration=0.66294097900391 secs.