Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3453
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
śakrasya tu sabhā divyā bhāsvarā karmabhir jitā / (1.2) Par.?
svayaṃ śakreṇa kauravya nirmitārkasamaprabhā // (1.3) Par.?
vistīrṇā yojanaśataṃ śatam adhyardham āyatā / (2.1) Par.?
vaihāyasī kāmagamā pañcayojanam ucchritā // (2.2) Par.?
jarāśokaklamāpetā nirātaṅkā śivā śubhā / (3.1) Par.?
veśmāsanavatī ramyā divyapādapaśobhitā // (3.2) Par.?
tasyāṃ deveśvaraḥ pārtha sabhāyāṃ paramāsane / (4.1) Par.?
āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata // (4.2) Par.?
bibhrad vapur anirdeśyaṃ kirīṭī lohitāṅgadaḥ / (5.1) Par.?
virajombaraś citramālyo hrīkīrtidyutibhiḥ saha // (5.2) Par.?
tasyām upāsate nityaṃ mahātmānaṃ śatakratum / (6.1) Par.?
marutaḥ sarvato rājan sarve ca gṛhamedhinaḥ / (6.2) Par.?
siddhā devarṣayaścaiva sādhyā devagaṇāstathā / (6.3) Par.?
*marutvantaśca sahitā bhāsvanto hemamālinaḥ // (6.4) Par.?
ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ / (7.1) Par.?
upāsate mahātmānaṃ devarājam ariṃdamam // (7.2) Par.?
tathā devarṣayaḥ sarve pārtha śakram upāsate / (8.1) Par.?
amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ / (8.2) Par.?
tejasvinaḥ somayujo vipāpā vigataklamāḥ // (8.3) Par.?
parāśaraḥ parvataśca tathā sāvarṇigālavau / (9.1) Par.?
*ekataśca dvitaścaiva tritaścaiva mahāmuniḥ / (9.2) Par.?
śaṅkhaśca likhitaścaiva tathā gauraśirā muniḥ // (9.3) Par.?
durvāsāśca dīrghatapā yājñavalkyo 'tha bhālukiḥ / (10.1) Par.?
*tathā dīrghatamā muniḥ / (10.2) Par.?
*pavitrapāṇiḥ sāvarṇiḥ / (10.3) Par.?
uddālakaḥ śvetaketustathā śāṭyāyanaḥ prabhuḥ // (10.4) Par.?
haviṣmāṃśca gaviṣṭhaśca hariścandraśca pārthivaḥ / (11.1) Par.?
hṛdyaścodaraśāṇḍilyaḥ pārāśaryaḥ kṛṣīvalaḥ / (11.2) Par.?
*jābālir vāmadevaśca śaktir gārgyasuvāmanau // (11.3) Par.?
vātaskandho viśākhaśca vidhātā kāla eva ca / (12.1) Par.?
anantadantastvaṣṭā ca viśvakarmā ca tumburuḥ // (12.2) Par.?
ayonijā yonijāśca vāyubhakṣā hutāśinaḥ / (13.1) Par.?
īśānaṃ sarvalokasya vajriṇaṃ samupāsate // (13.2) Par.?
sahadevaḥ sunīthaśca vālmīkiśca mahātapāḥ / (14.1) Par.?
samīkaḥ satyavāṃścaiva pracetāḥ satyasaṃgaraḥ // (14.2) Par.?
medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ / (15.1) Par.?
maruttaśca marīciśca sthāṇuścātrir mahātapāḥ // (15.2) Par.?
kakṣīvān gautamastārkṣyastathā vaiśvānaro muniḥ / (16.1) Par.?
*ṣaḍartuḥ kavaṣo dhūmro raibhyo nalaparāvasū / (16.2) Par.?
*svastyātreyo jaratkāruḥ kahoᄆaḥ kāśyapastathā / (16.3) Par.?
*vibhaṇḍako ṛṣyaśṛṅga unmukho vimukhastathā / (16.4) Par.?
muniḥ kālakavṛkṣīya āśrāvyo 'tha hiraṇyadaḥ / (16.5) Par.?
saṃvarto devahavyaśca viṣvaksenaśca vīryavān / (16.6) Par.?
*kaṇvaḥ kātyāyano rājan gārgyaḥ kauśika eva tu // (16.7) Par.?
divyā āpastathauṣadhyaḥ śraddhā medhā sarasvatī / (17.1) Par.?
artho dharmaśca kāmaśca vidyutaścāpi pāṇḍava // (17.2) Par.?
jalavāhāstathā meghā vāyavaḥ stanayitnavaḥ / (18.1) Par.?
prācī dig yajñavāhāśca pāvakāḥ saptaviṃśatiḥ // (18.2) Par.?
agnīṣomau tathendrāgnī mitro 'tha savitāryamā / (19.1) Par.?
bhago viśve ca sādhyāśca śukro manthī ca bhārata / (19.2) Par.?
*sarveṣāṃ marutāṃ mānyā guruḥ śukrastathaiva ca / (19.3) Par.?
*viśvāvasuścitrasenaḥ sumanastaruṇastathā // (19.4) Par.?
yajñāśca dakṣiṇāścaiva grahāḥ stobhāśca sarvaśaḥ / (20.1) Par.?
yajñavāhāśca ye mantrāḥ sarve tatra samāsate // (20.2) Par.?
tathaivāpsaraso rājan gandharvāśca manoramāḥ / (21.1) Par.?
*rambhorvaśyatha menakā / (21.2) Par.?
*ghṛtācī pañcacūḍā ca vipracittipurogamāḥ / (21.3) Par.?
*viśvāvasuścitrasenaḥ parvatastumburustathā / (21.4) Par.?
*vidyādharāstu rājendra / (21.5) Par.?
nṛtyavāditragītaiśca hāsyaiśca vividhair api / (21.6) Par.?
ramayanti sma nṛpate devarājaṃ śatakratum // (21.7) Par.?
stutibhir maṅgalaiścaiva stuvantaḥ karmabhistathā / (22.1) Par.?
vikramaiśca mahātmānaṃ balavṛtraniṣūdanam // (22.2) Par.?
brahmarājarṣayaḥ sarve sarve devarṣayastathā / (23.1) Par.?
vimānair vividhair divyair bhrājamānair ivāgnibhiḥ // (23.2) Par.?
sragviṇo bhūṣitāścānye yānti cāyānti cāpare / (24.1) Par.?
bṛhaspatiśca śukraśca tasyām āyayatuḥ saha // (24.2) Par.?
ete cānye ca bahavo yatātmāno yatavratāḥ / (25.1) Par.?
vimānaiścandrasaṃkāśaiḥ somavat priyadarśanāḥ / (25.2) Par.?
brahmaṇo vacanād rājan bhṛguḥ saptarṣayastathā // (25.3) Par.?
eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī / (26.1) Par.?
śatakrator mahārāja yāmyāṃ śṛṇu mamānagha // (26.2) Par.?
Duration=0.17845392227173 secs.