Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3454
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām / (1.2) Par.?
vaivasvatasya yām arthe viśvakarmā cakāra ha // (1.3) Par.?
taijasī sā sabhā rājan babhūva śatayojanā / (2.1) Par.?
vistārāyāmasampannā bhūyasī cāpi pāṇḍava // (2.2) Par.?
arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī / (3.1) Par.?
naivātiśītā nātyuṣṇā manasaśca praharṣiṇī // (3.2) Par.?
na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam / (4.1) Par.?
na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpyuta // (4.2) Par.?
sarve kāmāḥ sthitāstasyāṃ ye divyā ye ca mānuṣāḥ / (5.1) Par.?
rasavacca prabhūtaṃ ca bhakṣyabhojyam ariṃdama / (5.2) Par.?
*lehyaṃ coṣyaṃ ca peyaṃ ca hṛdyaṃ svādu manoharam // (5.3) Par.?
puṇyagandhāḥ srajastatra nityapuṣpaphaladrumāḥ / (6.1) Par.?
rasavanti ca toyāni śītānyuṣṇāni caiva ha / (6.2) Par.?
*vṛkṣāśca vividhāstatra nityapuṣpā manoramāḥ / (6.3) Par.?
*śītalāni ca ramyāṇi sukhoṣṇāni ca bhārata // (6.4) Par.?
tasyāṃ rājarṣayaḥ puṇyāstathā brahmarṣayo 'malāḥ / (7.1) Par.?
yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate // (7.2) Par.?
yayātir nahuṣaḥ pūrur māndhātā somako nṛgaḥ / (8.1) Par.?
trasadasyuśca turayaḥ kṛtavīryaḥ śrutaśravāḥ // (8.2) Par.?
aripraṇut susiṃhaśca kṛtavegaḥ kṛtir nimiḥ / (9.1) Par.?
pratardanaḥ śibir matsyaḥ pṛthvakṣo 'tha bṛhadrathaḥ // (9.2) Par.?
aiḍo maruttaḥ kuśikaḥ sāṃkāśyaḥ sāṃkṛtir bhavaḥ / (10.1) Par.?
caturaśvaḥ sadaśvormiḥ kārtavīryaśca pārthivaḥ // (10.2) Par.?
bharatastathā surathaḥ sunītho naiṣadho nalaḥ / (11.1) Par.?
*bharataḥ surathaścaiva tathā rājā taporathaḥ / (11.2) Par.?
*sunītho niśaṭho rājā nalo vai niṣadhādhipaḥ / (11.3) Par.?
divodāso 'tha sumanā ambarīṣo bhagīrathaḥ / (11.4) Par.?
*lomapādo 'naraṇyaśca lohitaḥ pūrur udvahaḥ // (11.5) Par.?
vyaśvaḥ sadaśvo vadhryaśvaḥ pañcahastaḥ pṛthuśravāḥ / (12.1) Par.?
ruṣadgur vṛṣasenaśca kṣupaśca sumahābalaḥ // (12.2) Par.?
ruṣadaśvo vasumanāḥ purukutso dhvajī rathī / (13.1) Par.?
ārṣṭiṣeṇo dilīpaśca mahātmā cāpyuśīnaraḥ // (13.2) Par.?
auśīnaraḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ / (14.1) Par.?
aṅgo 'riṣṭaśca venaśca duḥṣantaḥ saṃjayo jayaḥ // (14.2) Par.?
bhāṅgāsvariḥ sunīthaśca niṣadho 'tha tviṣīrathaḥ / (15.1) Par.?
karaṃdhamo bāhlikaśca sudyumno balavānmadhuḥ / (15.2) Par.?
*ailo maruttaśca tathā balavān pṛthivīpatiḥ // (15.3) Par.?
kapotaromā tṛṇakaḥ sahadevārjunau tathā / (16.1) Par.?
*vyaśvaḥ sāśvaḥ kṛśāśvaśca śaśabinduśca pārthivaḥ / (16.2) Par.?
*rājā daśarathaścaiva kakutstho 'tha pravardhanaḥ / (16.3) Par.?
rāmo dāśarathiścaiva lakṣmaṇo 'tha pratardanaḥ // (16.4) Par.?
alarkaḥ kakṣasenaśca gayo gaurāśva eva ca / (17.1) Par.?
jāmadagnyo 'tha rāmo 'tra nābhāgasagarau tathā // (17.2) Par.?
bhūridyumno mahāśvaśca pṛthvaśvo janakastathā / (18.1) Par.?
vainyo rājā vāriṣeṇaḥ purujo janamejayaḥ // (18.2) Par.?
brahmadattastrigartaśca rājoparicarastathā / (19.1) Par.?
indradyumno bhīmajānur gayaḥ pṛṣṭho nayo 'naghaḥ // (19.2) Par.?
padmo 'tha mucukundaśca bhūridyumnaḥ prasenajit / (20.1) Par.?
ariṣṭanemiḥ pradyumnaḥ pṛthagaśvo 'jakastathā // (20.2) Par.?
śataṃ matsyā nṛpatayaḥ śataṃ nīpāḥ śataṃ hayāḥ / (21.1) Par.?
dhṛtarāṣṭrāścaikaśatam aśītir janamejayāḥ // (21.2) Par.?
śataṃ ca brahmadattānām īriṇāṃ vairiṇāṃ śatam / (22.1) Par.?
*bhīṣmāṇāṃ dve śate 'pyatra bhīmānāṃ tu tathā śatam / (22.2) Par.?
*śataṃ ca prativindhyānāṃ śataṃ nāgāḥ śataṃ hayāḥ / (22.3) Par.?
*palāśānāṃ śataṃ jñeyaṃ śataṃ kāśakuśādayaḥ / (22.4) Par.?
śaṃtanuścaiva rājarṣiḥ pāṇḍuścaiva pitā tava // (22.5) Par.?
uśadgavaḥ śataratho devarājo jayadrathaḥ / (23.1) Par.?
vṛṣādarbhiśca rājarṣir dhāmnā saha samantriṇā // (23.2) Par.?
athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ / (24.1) Par.?
iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ // (24.2) Par.?
ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ / (25.1) Par.?
tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate // (25.2) Par.?
agastyo 'tha mataṅgaśca kālo mṛtyustathaiva ca / (26.1) Par.?
yajvānaścaiva siddhāśca ye ca yogaśarīriṇaḥ // (26.2) Par.?
agniṣvāttāśca pitaraḥ phenapāścoṣmapāśca ye / (27.1) Par.?
svadhāvanto barhiṣado mūrtimantastathāpare // (27.2) Par.?
kālacakraṃ ca sākṣācca bhagavān havyavāhanaḥ / (28.1) Par.?
narā duṣkṛtakarmāṇo dakṣiṇāyanamṛtyavaḥ // (28.2) Par.?
kālasya nayane yuktā yamasya puruṣāśca ye / (29.1) Par.?
tasyāṃ śiṃśapapālāśāstathā kāśakuśādayaḥ / (29.2) Par.?
upāsate dharmarājaṃ mūrtimanto nirāmayāḥ // (29.3) Par.?
ete cānye ca bahavaḥ pitṛrājasabhāsadaḥ / (30.1) Par.?
aśakyāḥ parisaṃkhyātuṃ nāmabhiḥ karmabhistathā // (30.2) Par.?
asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā / (31.1) Par.?
dīrghakālaṃ tapastaptvā nirmitā viśvakarmaṇā // (31.2) Par.?
prabhāsantī jvalantīva tejasā svena bhārata / (32.1) Par.?
tām ugratapaso yānti suvratāḥ satyavādinaḥ // (32.2) Par.?
śāntāḥ saṃnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā / (33.1) Par.?
sarve bhāsvaradehāśca sarve ca virajo'mbarāḥ // (33.2) Par.?
citrāṅgadāścitramālyāḥ sarve jvalitakuṇḍalāḥ / (34.1) Par.?
sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ // (34.2) Par.?
gandharvāśca mahātmānaḥ śataśaścāpsarogaṇāḥ / (35.1) Par.?
vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaśaḥ // (35.2) Par.?
puṇyāśca gandhāḥ śabdāśca tasyāṃ pārtha samantataḥ / (36.1) Par.?
divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ // (36.2) Par.?
śataṃ śatasahasrāṇi dharmiṇāṃ taṃ prajeśvaram / (37.1) Par.?
upāsate mahātmānaṃ rūpayuktā manasvinaḥ // (37.2) Par.?
īdṛśī sā sabhā rājan pitṛrājño mahātmanaḥ / (38.1) Par.?
varuṇasyāpi vakṣyāmi sabhāṃ puṣkaramālinīm / (38.2) Par.?
*tvam ekāgramanā rājann avadhāraya pārthiva // (38.3) Par.?
Duration=0.18871188163757 secs.