UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9282
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
bhīmasenastataḥ kṛṣṇam uvāca yadunandanam / (1.2)
Par.?
buddhim āsthāya vipulāṃ jarāsaṃdhajighāṃsayā // (1.3)
Par.?
nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum / (2.1)
Par.?
prāṇena yaduśārdūla baddhavaṅkṣaṇavāsasā // (2.2)
Par.?
evam uktastataḥ kṛṣṇaḥ pratyuvāca vṛkodaram / (3.1)
Par.?
tvarayan puruṣavyāghro jarāsaṃdhavadhepsayā // (3.2)
Par.?
yat te daivaṃ paraṃ sattvaṃ yacca te mātariśvanaḥ / (4.1)
Par.?
balaṃ bhīma jarāsaṃdhe darśayāśu tad adya naḥ // (4.2)
Par.?
evam uktastadā bhīmo jarāsaṃdham ariṃdamaḥ / (5.1)
Par.?
utkṣipya bhrāmayad rājan balavantaṃ mahābalaḥ // (5.2)
Par.?
bhrāmayitvā śataguṇaṃ bhujābhyāṃ bharatarṣabha / (6.1)
Par.?
babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca // (6.2)
Par.?
tasya niṣpiṣyamāṇasya pāṇḍavasya ca garjataḥ / (7.1)
Par.?
abhavat tumulo nādaḥ sarvaprāṇibhayaṃkaraḥ // (7.2)
Par.?
vitresur māgadhāḥ sarve strīṇāṃ garbhāśca susruvuḥ / (8.1)
Par.?
bhīmasenasya nādena jarāsaṃdhasya caiva ha // (8.2)
Par.?
kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī / (9.1)
Par.?
iti sma māgadhā jajñur bhīmasenasya nisvanāt // (9.2)
Par.?
tato rājakuladvāri prasuptam iva taṃ nṛpam / (10.1)
Par.?
rātrau parāsum utsṛjya niścakramur ariṃdamāḥ // (10.2)
Par.?
jarāsaṃdharathaṃ kṛṣṇo yojayitvā patākinam / (11.1)
Par.?
āropya bhrātarau caiva mokṣayāmāsa bāndhavān // (11.2)
Par.?
te vai ratnabhujaṃ kṛṣṇaṃ ratnārhaṃ pṛthivīśvarāḥ / (12.1)
Par.?
rājānaścakrur āsādya mokṣitā mahato bhayāt // (12.2)
Par.?
akṣataḥ śastrasampanno jitāriḥ saha rājabhiḥ / (13.1)
Par.?
ratham āsthāya taṃ divyaṃ nirjagāma girivrajāt // (13.2)
Par.?
yaḥ sa sodaryavānnāma dviyodhaḥ kṛṣṇasārathiḥ / (14.1)
Par.?
abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ // (14.2)
Par.?
bhīmārjunābhyāṃ yodhābhyām āsthitaḥ kṛṣṇasārathiḥ / (15.1)
Par.?
śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ // (15.2) Par.?
śakraviṣṇū hi saṃgrāme ceratustārakāmaye / (16.1)
Par.?
rathena tena taṃ kṛṣṇa upāruhya yayau tadā // (16.2)
Par.?
taptacāmīkarābheṇa kiṅkiṇījālamālinā / (17.1)
Par.?
meghanirghoṣanādena jaitreṇāmitraghātinā // (17.2)
Par.?
yena śakro dānavānāṃ jaghāna navatīr nava / (18.1)
Par.?
taṃ prāpya samahṛṣyanta rathaṃ te puruṣarṣabhāḥ // (18.2)
Par.?
tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā / (19.1)
Par.?
rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ // (19.2)
Par.?
hayair divyaiḥ samāyukto ratho vāyusamo jave / (20.1)
Par.?
adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata // (20.2)
Par.?
asaṅgī devavihitastasmin rathavare dhvajaḥ / (21.1)
Par.?
yojanād dadṛśe śrīmān indrāyudhasamaprabhaḥ // (21.2)
Par.?
cintayāmāsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt / (22.1)
Par.?
kṣaṇe tasmin sa tenāsīccaityayūpa ivocchritaḥ // (22.2)
Par.?
vyāditāsyair mahānādaiḥ saha bhūtair dhvajālayaiḥ / (23.1)
Par.?
tasthau rathavare tasmin garutmān pannagāśanaḥ // (23.2)
Par.?
durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau / (24.1)
Par.?
āditya iva madhyāhne sahasrakiraṇāvṛtaḥ // (24.2)
Par.?
na sa sajati vṛkṣeṣu śastraiścāpi na riṣyate / (25.1)
Par.?
divyo dhvajavaro rājan dṛśyate devamānuṣaiḥ // (25.2)
Par.?
tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam / (26.1)
Par.?
niryayau puruṣavyāghraḥ pāṇḍavābhyāṃ sahācyutaḥ // (26.2)
Par.?
yaṃ lebhe vāsavād rājā vasustasmād bṛhadrathaḥ / (27.1)
Par.?
bṛhadrathāt krameṇaiva prāpto bārhadrathaṃ nṛpam // (27.2)
Par.?
sa niryayau mahābāhuḥ puṇḍarīkekṣaṇastataḥ / (28.1)
Par.?
girivrajād bahistasthau same deśe mahāyaśāḥ // (28.2)
Par.?
tatrainaṃ nāgarāḥ sarve satkāreṇābhyayustadā / (29.1)
Par.?
brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā // (29.2)
Par.?
bandhanād vipramuktāśca rājāno madhusūdanam / (30.1)
Par.?
pūjayāmāsurūcuśca sāntvapūrvam idaṃ vacaḥ // (30.2)
Par.?
naitaccitraṃ mahābāho tvayi devakinandana / (31.1)
Par.?
bhīmārjunabalopete dharmasya paripālanam // (31.2)
Par.?
jarāsaṃdhahrade ghore duḥkhapaṅke nimajjatām / (32.1)
Par.?
rājñāṃ samabhyuddharaṇaṃ yad idaṃ kṛtam adya te // (32.2)
Par.?
viṣṇo samavasannānāṃ giridurge sudāruṇe / (33.1)
Par.?
diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama // (33.2)
Par.?
kiṃ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha / (34.1)
Par.?
kṛtam ityeva tajjñeyaṃ nṛpair yadyapi duṣkaram // (34.2)
Par.?
tān uvāca hṛṣīkeśaḥ samāśvāsya mahāmanāḥ / (35.1)
Par.?
yudhiṣṭhiro rājasūyaṃ kratum āhartum icchati // (35.2)
Par.?
tasya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ / (36.1)
Par.?
sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti // (36.2)
Par.?
tataḥ pratītamanasaste nṛpā bharatarṣabha / (37.1)
Par.?
tathetyevābruvan sarve pratijajñuśca tāṃ giram // (37.2)
Par.?
ratnabhājaṃ ca dāśārhaṃ cakruste pṛthivīśvarāḥ / (38.1)
Par.?
kṛcchrājjagrāha govindasteṣāṃ tadanukampayā // (38.2)
Par.?
jarāsaṃdhātmajaścaiva sahadevo mahārathaḥ / (39.1)
Par.?
niryayau sajanāmātyaḥ puraskṛtya purohitam // (39.2)
Par.?
sa nīcaiḥ praśrito bhūtvā bahuratnapurogamaḥ / (40.1)
Par.?
sahadevo nṛṇāṃ devaṃ vāsudevam upasthitaḥ // (40.2)
Par.?
bhayārtāya tatastasmai kṛṣṇo dattvābhayaṃ tadā / (41.1)
Par.?
abhyaṣiñcata tatraiva jarāsaṃdhātmajaṃ tadā // (41.2)
Par.?
gatvaikatvaṃ ca kṛṣṇena pārthābhyāṃ caiva satkṛtaḥ / (42.1)
Par.?
viveśa rājā matimān punar bārhadrathaṃ puram // (42.2)
Par.?
kṛṣṇastu saha pārthābhyāṃ śriyā paramayā jvalan / (43.1)
Par.?
ratnānyādāya bhūrīṇi prayayau puṣkarekṣaṇaḥ // (43.2)
Par.?
indraprastham upāgamya pāṇḍavābhyāṃ sahācyutaḥ / (44.1)
Par.?
sametya dharmarājānaṃ prīyamāṇo 'bhyabhāṣata // (44.2)
Par.?
diṣṭyā bhīmena balavāñ jarāsaṃdho nipātitaḥ / (45.1)
Par.?
rājāno mokṣitāśceme bandhanānnṛpasattama // (45.2)
Par.?
diṣṭyā kuśalinau cemau bhīmasenadhanaṃjayau / (46.1)
Par.?
punaḥ svanagaraṃ prāptāvakṣatāviti bhārata // (46.2)
Par.?
tato yudhiṣṭhiraḥ kṛṣṇaṃ pūjayitvā yathārhataḥ / (47.1)
Par.?
bhīmasenārjunau caiva prahṛṣṭaḥ pariṣasvaje // (47.2)
Par.?
tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam / (48.1)
Par.?
ajātaśatrur āsādya mumude bhrātṛbhiḥ saha // (48.2)
Par.?
yathāvayaḥ samāgamya rājabhistaiśca pāṇḍavaḥ / (49.1)
Par.?
satkṛtya pūjayitvā ca visasarja narādhipān // (49.2)
Par.?
yudhiṣṭhirābhyanujñātāste nṛpā hṛṣṭamānasāḥ / (50.1)
Par.?
jagmuḥ svadeśāṃstvaritā yānair uccāvacaistataḥ // (50.2)
Par.?
evaṃ puruṣaśārdūlo mahābuddhir janārdanaḥ / (51.1)
Par.?
pāṇḍavair ghātayāmāsa jarāsaṃdham ariṃ tadā // (51.2)
Par.?
ghātayitvā jarāsaṃdhaṃ buddhipūrvam ariṃdamaḥ / (52.1)
Par.?
dharmarājam anujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata // (52.2)
Par.?
subhadrāṃ bhīmasenaṃ ca phalgunaṃ yamajau tathā / (53.1)
Par.?
dhaumyam āmantrayitvā ca prayayau svāṃ purīṃ prati // (53.2)
Par.?
tenaiva rathamukhyena taruṇādityavarcasā / (54.1)
Par.?
dharmarājavisṛṣṭena divyenānādayan diśaḥ // (54.2)
Par.?
tato yudhiṣṭhiramukhāḥ pāṇḍavā bharatarṣabha / (55.1)
Par.?
pradakṣiṇam akurvanta kṛṣṇam akliṣṭakāriṇam // (55.2)
Par.?
tato gate bhagavati kṛṣṇe devakinandane / (56.1)
Par.?
jayaṃ labdhvā suvipulaṃ rājñām abhayadāstadā // (56.2)
Par.?
saṃvardhitaujaso bhūyaḥ karmaṇā tena bhārata / (57.1)
Par.?
draupadyāḥ pāṇḍavā rājan parāṃ prītim avardhayan // (57.2)
Par.?
tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam / (58.1)
Par.?
tad rājā dharmataścakre rājyapālanakīrtimān // (58.2)
Par.?
Duration=0.20347499847412 secs.