Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3456
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā / (1.2) Par.?
pramāṇena yathā yāmyā śubhaprākāratoraṇā // (1.3) Par.?
antaḥsalilam āsthāya vihitā viśvakarmaṇā / (2.1) Par.?
divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā // (2.2) Par.?
nīlapītāsitaśyāmaiḥ sitair lohitakair api / (3.1) Par.?
avatānaistathā gulmaiḥ puṣpamañjaridhāribhiḥ // (3.2) Par.?
tathā śakunayastasyāṃ nānārūpā mṛdusvarāḥ / (4.1) Par.?
anirdeśyā vapuṣmantaḥ śataśo 'tha sahasraśaḥ // (4.2) Par.?
sā sabhā sukhasaṃsparśā na śītā na ca gharmadā / (5.1) Par.?
veśmāsanavatī ramyā sitā varuṇapālitā // (5.2) Par.?
yasyām āste sa varuṇo vāruṇyā saha bhārata / (6.1) Par.?
divyaratnāmbaradharo bhūṣaṇair upaśobhitaḥ / (6.2) Par.?
*dvitīyena tu nāmnā yā gaurīti bhuvi viśrutā / (6.3) Par.?
*patnyā sa varuṇo devaḥ pramodati sukhī sukham / (6.4) Par.?
*divyamālyāmbaradharā divyālaṃkārabhūṣitā // (6.5) Par.?
sragviṇo bhūṣitāścāpi divyamālyānukarṣiṇaḥ / (7.1) Par.?
ādityāstatra varuṇaṃ jaleśvaram upāsate // (7.2) Par.?
vāsukistakṣakaścaiva nāgaścairāvatastathā / (8.1) Par.?
kṛṣṇaśca lohitaścaiva padmaścitraśca vīryavān // (8.2) Par.?
kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau / (9.1) Par.?
*maṇiśca maṇināgaśca nāgaḥ śaṅkhanakhastathā / (9.2) Par.?
*kauravyaḥ svastikaścaiva elāputraḥ suvāmanaḥ / (9.3) Par.?
*aparājitaśca doṣaśca nandakaḥ pūraṇastathā / (9.4) Par.?
*abhīkaḥ śibhikaḥ śveto bhadro bhadreśvarastathā / (9.5) Par.?
maṇimān kuṇḍaladharaḥ karkoṭakadhanaṃjayau / (9.6) Par.?
*pāṇimān kuṇḍadhāraśca balavān pṛthivīpate // (9.7) Par.?
prahlādo mūṣikādaśca tathaiva janamejayaḥ / (10.1) Par.?
patākino maṇḍalinaḥ phaṇavantaśca sarvaśaḥ / (10.2) Par.?
*artho dharmaśca kāmaśca vasuḥ kapila eva ca / (10.3) Par.?
*anantaśca mahānāgo yaṃ sa dṛṣṭvā jaleśvaraḥ / (10.4) Par.?
*abhyarcayati satkārair āsanena ca taṃ vibhum / (10.5) Par.?
*vāsukipramukhāścaiva sarve prāñjalayaḥ sthitāḥ / (10.6) Par.?
*anujñātāśca śeṣeṇa yathārham upaviśya ca // (10.7) Par.?
ete cānye ca bahavaḥ sarpāstasyāṃ yudhiṣṭhira / (11.1) Par.?
*vainateyaśca garuḍo ye cānye paricāriṇaḥ / (11.2) Par.?
upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ // (11.3) Par.?
balir vairocano rājā narakaḥ pṛthivīṃjayaḥ / (12.1) Par.?
prahlādo vipracittiśca kālakhañjāśca sarvaśaḥ // (12.2) Par.?
suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ / (13.1) Par.?
ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharastathā // (13.2) Par.?
viśvarūpaḥ surūpaśca virūpo 'tha mahāśirāḥ / (14.1) Par.?
daśagrīvaśca vālī ca meghavāsā daśāvaraḥ // (14.2) Par.?
kaiṭabho viṭaṭūtaśca saṃhrādaścendratāpanaḥ / (15.1) Par.?
daityadānavasaṃghāśca sarve rucirakuṇḍalāḥ // (15.2) Par.?
sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ / (16.1) Par.?
sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ // (16.2) Par.?
te tasyāṃ varuṇaṃ devaṃ dharmapāśasthitāḥ sadā / (17.1) Par.?
upāsate mahātmānaṃ sarve sucaritavratāḥ // (17.2) Par.?
tathā samudrāścatvāro nadī bhāgīrathī ca yā / (18.1) Par.?
kālindī vidiśā veṇṇā narmadā vegavāhinī // (18.2) Par.?
vipāśā ca śatadruśca candrabhāgā sarasvatī / (19.1) Par.?
irāvatī vitastā ca sindhur devanadastathā // (19.2) Par.?
godāvarī kṛṣṇaveṇṇā kāverī ca saridvarā / (20.1) Par.?
etāścānyāśca saritastīrthāni ca sarāṃsi ca / (20.2) Par.?
*kiṃpunā ca viśalyā ca tathā vaitaraṇī nadī / (20.3) Par.?
*tṛtīyā jyeṣṭhilā caiva śoṇaścāpi mahānadaḥ / (20.4) Par.?
*carmaṇvatī tathā caiva parṇāśā ca mahānadī / (20.5) Par.?
*sarayūr vāravatyātha lāṅgalī ca saridvarā / (20.6) Par.?
*karatoyā tathātreyī lauhityaśca mahānadaḥ / (20.7) Par.?
*laṅghanī gomatī caiva saṃdhyā trisrotasā tathā / (20.8) Par.?
*kambudā ca viśalyā ca kauśikī gomatī tathā / (20.9) Par.?
*devikā ca vipaṅkā ca tathā vaitaraṇī nadī / (20.10) Par.?
*tṛtīyā jyeṣṭhilā caiva śoṇaścaiva mahānadaḥ / (20.11) Par.?
*carmaṇvatī śvetanadī phalgunā ca mahānadī / (20.12) Par.?
*sarayūścīravalkelā kuliśca saritastathā / (20.13) Par.?
*sutīrthā lokaviśrutāḥ / (20.14) Par.?
*saritaḥ sarvataścānyās / (20.15) Par.?
*hradāśca varuṇaṃ devaṃ sabhāyāṃ paryupāsate // (20.16) Par.?
kūpāśca saprasravaṇā dehavanto yudhiṣṭhira / (21.1) Par.?
palvalāni taḍāgāni dehavantyatha bhārata // (21.2) Par.?
diśastathā mahī caiva tathā sarve mahīdharāḥ / (22.1) Par.?
upāsate mahātmānaṃ sarve jalacarāstathā // (22.2) Par.?
gītavāditravantaśca gandharvāpsarasāṃ gaṇāḥ / (23.1) Par.?
stuvanto varuṇaṃ tasyāṃ sarva eva samāsate // (23.2) Par.?
mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ / (24.1) Par.?
sarve vigrahavantaste tam īśvaram upāsate / (24.2) Par.?
*kathayantaḥ sumadhurāḥ kathāstatra samāsate / (24.3) Par.?
*vāruṇaśca tathā mantrī sunābhaḥ paryupāsate / (24.4) Par.?
*putrapautraiḥ parivṛto gonāmnā puṣkareṇa ca // (24.5) Par.?
eṣā mayā saṃpatatā vāruṇī bharatarṣabha / (25.1) Par.?
dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu // (25.2) Par.?
Duration=0.25120687484741 secs.