Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kubera

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3461
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
sabhā vaiśravaṇī rājañ śatayojanam āyatā / (1.2) Par.?
vistīrṇā saptatiścaiva yojanāni sitaprabhā // (1.3) Par.?
tapasā nirmitā rājan svayaṃ vaiśravaṇena sā / (2.1) Par.?
śaśiprabhā khecarīṇāṃ kailāsaśikharopamā // (2.2) Par.?
guhyakair uhyamānā sā khe viṣakteva dṛśyate / (3.1) Par.?
divyā hemamayair uccaiḥ pādapair upaśobhitā // (3.2) Par.?
raśmivatī bhāsvarā ca divyagandhā manoramā / (4.1) Par.?
sitābhraśikharākārā plavamāneva dṛśyate / (4.2) Par.?
*divyā hemamayair aṅgair vidyudbhir iva citritā // (4.3) Par.?
tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ / (5.1) Par.?
strīsahasrāvṛtaḥ śrīmān āste jvalitakuṇḍalaḥ / (5.2) Par.?
*saha patnyā mahārāja ṛddhyā saha virājate / (5.3) Par.?
*sarvābharaṇabhūṣiṇyā puṣpavatyā dhaneśvaraḥ // (5.4) Par.?
divākaranibhe puṇye divyāstaraṇasaṃvṛte / (6.1) Par.?
divyapādopadhāne ca niṣaṇṇaḥ paramāsane // (6.2) Par.?
mandārāṇām udārāṇāṃ vanāni surabhīṇi ca / (7.1) Par.?
saugandhikānāṃ cādāya gandhān gandhavahaḥ śuciḥ // (7.2) Par.?
nalinyāścālakākhyāyāścandanānāṃ vanasya ca / (8.1) Par.?
manohṛdayasaṃhlādī vāyustam upasevate // (8.2) Par.?
tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ / (9.1) Par.?
divyatānena gītāni gānti divyāni bhārata // (9.2) Par.?
miśrakeśī ca rambhā ca citrasenā śucismitā / (10.1) Par.?
cārunetrā ghṛtācī ca menakā puñjikasthalā // (10.2) Par.?
viśvācī sahajanyā ca pramlocā urvaśī irā / (11.1) Par.?
*pramlocāpyurvaśī caiva iḍā citrā vibhāvarī / (11.2) Par.?
vargā ca saurabheyī ca samīcī budbudā latā / (11.3) Par.?
*devī rambhā manoramā / (11.4) Par.?
*gopālī pañcacūḍā ca vidyudvarṇā sulocanā / (11.5) Par.?
*citradevī ca nīlā ca // (11.6) Par.?
etāḥ sahasraśaścānyā nṛttagītaviśāradāḥ / (12.1) Par.?
upatiṣṭhanti dhanadaṃ pāṇḍavāpsarasāṃ gaṇāḥ // (12.2) Par.?
aniśaṃ divyavāditrair nṛttair gītaiśca sā sabhā / (13.1) Par.?
aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ // (13.2) Par.?
kiṃnarā nāma gandharvā narā nāma tathāpare / (14.1) Par.?
*ete gāyanti nṛtyanti dhanadaṃ hlādayanti ca / (14.2) Par.?
maṇibhadro 'tha dhanadaḥ śvetabhadraśca guhyakaḥ / (14.3) Par.?
*sthūṇaśca sūryabhānuśca tathā śoṇakatindukau // (14.4) Par.?
kaśerako gaṇḍakaṇḍuḥ pradyotaśca mahābalaḥ / (15.1) Par.?
kustumburuḥ piśācaśca gajakarṇo viśālakaḥ // (15.2) Par.?
varāhakarṇaḥ sāndroṣṭhaḥ phalabhakṣaḥ phalodakaḥ / (16.1) Par.?
*mudgaścamūhilaḥ puṣpo hemanetrapraṇālukaḥ / (16.2) Par.?
aṅgacūḍaḥ śikhāvarto hemanetro vibhīṣaṇaḥ // (16.3) Par.?
puṣpānanaḥ piṅgalakaḥ śoṇitodaḥ pravālakaḥ / (17.1) Par.?
vṛkṣavāsyaniketaśca cīravāsāśca bhārata // (17.2) Par.?
ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ / (18.1) Par.?
sadā bhagavatī ca śrīstathaiva nalakūbaraḥ // (18.2) Par.?
ahaṃ ca bahuśastasyāṃ bhavantyanye ca madvidhāḥ / (19.1) Par.?
ācāryāścābhavaṃstatra tathā devarṣayo 'pare / (19.2) Par.?
*kravyādāśca tathaivānye gandharvāśca mahābalāḥ / (19.3) Par.?
*upāsate mahātmānaṃ tasyāṃ dhanadam īśvaram // (19.4) Par.?
bhagavān bhūtasaṃghaiśca vṛtaḥ śatasahasraśaḥ / (20.1) Par.?
umāpatiḥ paśupatiḥ śūladhṛg bhaganetrahā // (20.2) Par.?
tryambako rājaśārdūla devī ca vigataklamā / (21.1) Par.?
vāmanair vikaṭaiḥ kubjaiḥ kṣatajākṣair manojavaiḥ // (21.2) Par.?
māṃsamedovasāhārair ugraśravaṇadarśanaiḥ / (22.1) Par.?
nānāpraharaṇair ghorair vātair iva mahājavaiḥ / (22.2) Par.?
vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa / (22.3) Par.?
*prahṛṣṭāḥ śataśaścānye bahuśaḥ saparicchadāḥ / (22.4) Par.?
*gandharvāṇāṃ ca patayo viśvāvasur hahāhuhūḥ / (22.5) Par.?
*tumburuḥ parvataścaiva śailūṣastvatha nāradaḥ / (22.6) Par.?
*citrasenaśca gītajñastathā citraratho 'pi ca / (22.7) Par.?
*ete cānye ca gandharvā dhaneśvaram upāsate / (22.8) Par.?
*vidyādharādhipaścaiva candrāpīḍaḥ sahānujaiḥ / (22.9) Par.?
*upāsate mahātmānaṃ dhanānām īśvaraṃ prabhum / (22.10) Par.?
*kiṃnarāḥ śataśastatra dhanānām īśvaraṃ prabhum / (22.11) Par.?
*āsate cāpi rājāno bhagadattapurogamāḥ / (22.12) Par.?
*drumaḥ kiṃpuruṣeśaśca upāste dhanadeśvaram / (22.13) Par.?
*rākṣasānāṃ patiścaiva mahendro gandhamādanaḥ / (22.14) Par.?
*saha yakṣaiḥ sagandharvaiḥ saha sarvair niśācaraiḥ / (22.15) Par.?
*vibhīṣaṇaśca dharmiṣṭha upāste bhrātaraṃ prabhum / (22.16) Par.?
*himavān pāriyātraśca vindhyakailāsamandarāḥ / (22.17) Par.?
*malayo darduraścaiva mahendro gandhamādanaḥ / (22.18) Par.?
*indranīlaḥ sunābhaśca tathā divyau ca parvatau / (22.19) Par.?
*ete cānye ca bahavaḥ sarve merupurogamāḥ / (22.20) Par.?
*upāsate mahātmānaṃ dhanānām īśvaraṃ prabhum / (22.21) Par.?
*nandīśvaraśca bhagavānmahākālastathaiva ca / (22.22) Par.?
*śaṅkukarṇamukhāḥ sarve divyāḥ pāriṣadāstathā / (22.23) Par.?
*kāṣṭhakūṭaḥ somanandī vijayaśca tapo'dhikaḥ / (22.24) Par.?
*śvetaśca vṛṣabhastatra nanarda sumahāravaḥ / (22.25) Par.?
*dhanadaṃ rākṣasāścānye gandharvāśca samāsate / (22.26) Par.?
*pariṣadgaṇaiḥ parivṛtam upayātaṃ maheśvaram / (22.27) Par.?
*taṃ dṛṣṭvā devadeveśaṃ śivaṃ trailokyabhāvanam / (22.28) Par.?
*praṇamya mūrdhnā paulastyo bahurūpam umāpatim / (22.29) Par.?
*tato 'bhyanujñāṃ samprāpya mahādevād dhaneśvaraḥ / (22.30) Par.?
*āste kadācid bhagavān bhavo dhanapateḥ sakhā / (22.31) Par.?
*nidhīnāṃ pravarau mukhyau śaṅkhapadmau dhaneśvarau / (22.32) Par.?
*sarvānnidhīn pragṛhyātha upāstāṃ vai dhaneśvaram // (22.33) Par.?
sā sabhā tādṛśī rājanmayā dṛṣṭāntarikṣagā / (23.1) Par.?
pitāmahasabhāṃ rājan kathayiṣye gataklamām // (23.2) Par.?
Duration=0.2308042049408 secs.