Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3469
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
purā devayuge rājann ādityo bhagavān divaḥ / (1.2) Par.?
āgacchanmānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ / (1.3) Par.?
*pitāmahasabhāṃ tāta kathyamānāṃ nibodha me / (1.4) Par.?
*śakyate yā na nirdeṣṭum evaṃrūpeti bhārata // (1.5) Par.?
caranmānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃbhuvaḥ / (2.1) Par.?
sabhām akathayanmahyaṃ brāhmīṃ tattvena pāṇḍava // (2.2) Par.?
aprameyaprabhāṃ divyāṃ mānasīṃ bharatarṣabha / (3.1) Par.?
anirdeśyāṃ prabhāvena sarvabhūtamanoramām // (3.2) Par.?
śrutvā guṇān ahaṃ tasyāḥ sabhāyāḥ pāṇḍunandana / (4.1) Par.?
darśanepsustathā rājann ādityam aham abruvam // (4.2) Par.?
bhagavan draṣṭum icchāmi pitāmahasabhām aham / (5.1) Par.?
yena sā tapasā śakyā karmaṇā vāpi gopate // (5.2) Par.?
auṣadhair vā tathā yuktair uta vā māyayā yayā / (6.1) Par.?
tanmamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham / (6.2) Par.?
*sa tanmama vacaḥ śrutvā sahasrāṃśur divākaraḥ / (6.3) Par.?
*provāca bharataśreṣṭha vrataṃ varṣasahasrikam / (6.4) Par.?
*brahmavratam upāssva tvaṃ prayatenāntarātmanā / (6.5) Par.?
*tato 'haṃ himavatpṛṣṭhe samārabdho mahāvratam // (6.6) Par.?
tataḥ sa bhagavān sūryo mām upādāya vīryavān / (7.1) Par.?
agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām // (7.2) Par.?
evaṃrūpeti sā śakyā na nirdeṣṭuṃ janādhipa / (8.1) Par.?
kṣaṇena hi bibhartyanyad anirdeśyaṃ vapustathā // (8.2) Par.?
na veda parimāṇaṃ vā saṃsthānaṃ vāpi bhārata / (9.1) Par.?
na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadācana // (9.2) Par.?
susukhā sā sabhā rājanna śītā na ca gharmadā / (10.1) Par.?
na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvantyuta // (10.2) Par.?
nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ / (11.1) Par.?
stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā / (11.2) Par.?
*divyair nānāvidhair bhāvair bhāsadbhir amitaprabhaiḥ // (11.3) Par.?
ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā / (12.1) Par.?
dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram // (12.2) Par.?
tasyāṃ sa bhagavān āste vidadhad devamāyayā / (13.1) Par.?
svayam eko 'niśaṃ rājaṃl lokāṃl lokapitāmahaḥ // (13.2) Par.?
upatiṣṭhanti cāpyenaṃ prajānāṃ patayaḥ prabhum / (14.1) Par.?
dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapastathā / (14.2) Par.?
*ādityāśca tathā rājan rudrāśca vasavo 'śvinau // (14.3) Par.?
bhṛgur atrir vasiṣṭhaśca gautamaśca tathāṅgirāḥ / (15.1) Par.?
*pulastyaśca kratuścaiva prahrādaḥ kardamastathā / (15.2) Par.?
*atharvāṅgirasaścaiva vālakhilyā marīcipāḥ / (15.3) Par.?
*ṛṣayaśca mahābhāgāḥ pitāmaham upāsate / (15.4) Par.?
mano 'ntarikṣaṃ vidyāśca vāyustejo jalaṃ mahī // (15.5) Par.?
śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhārata / (16.1) Par.?
prakṛtiśca vikāraśca yaccānyat kāraṇaṃ bhuvaḥ / (16.2) Par.?
*kṣamā dhṛtiḥ śuciścaiva prajñā buddhiḥ smṛtir yaśaḥ / (16.3) Par.?
*bhāṣyāṇi tarkayuktāni dehavanti ca bhārata / (16.4) Par.?
*agastyaśca mahātejā mārkaṇḍeyaśca vīryavān / (16.5) Par.?
*jamadagnir bharadvājaḥ saṃvartaścyavanastathā / (16.6) Par.?
*durvāsāśca mahābhāga ṛṣyaśṛṅgaśca dhārmikaḥ / (16.7) Par.?
*sanatkumāro bhagavān yogācāryo mahātapāḥ / (16.8) Par.?
*asito devalaścaiva jaigīṣavyaśca tattvavit / (16.9) Par.?
*ṛṣabho jitaśatruśca mahāvīryastathā maṇiḥ / (16.10) Par.?
*āyurvedastathāṣṭāṅgo dehavāṃstatra bhārata / (16.11) Par.?
*kṛṣṇadvaipāyanaścaiva saha śiṣyair mahāmuniḥ // (16.12) Par.?
candramāḥ saha nakṣatrair ādityaśca gabhastimān / (17.1) Par.?
vāyavaḥ kratavaścaiva saṃkalpaḥ prāṇa eva ca / (17.2) Par.?
*mūrtimanto mahātmāno mahāvrataparāyaṇāḥ // (17.3) Par.?
ete cānye ca bahavaḥ svayaṃbhuvam upasthitāḥ / (18.1) Par.?
artho dharmaśca kāmaśca harṣo dveṣastapo damaḥ // (18.2) Par.?
āyānti tasyāṃ sahitā gandharvāpsarasastathā / (19.1) Par.?
*kālikā surabhī devī saramā caiva gautamī / (19.2) Par.?
*prapā kadrūśca tā devīstatra devāḥ samātaraḥ / (19.3) Par.?
viṃśatiḥ sapta caivānye lokapālāśca sarvaśaḥ // (19.4) Par.?
śukro bṛhaspatiścaiva budho 'ṅgāraka eva ca / (20.1) Par.?
śanaiścaraśca rāhuśca grahāḥ sarve tathaiva ca // (20.2) Par.?
mantro rathaṃtaraścaiva harimān vasumān api / (21.1) Par.?
ādityāḥ sādhirājāno nānādvaṃdvair udāhṛtāḥ // (21.2) Par.?
maruto viśvakarmā ca vasavaścaiva bhārata / (22.1) Par.?
*sarve ca kāmapracurāḥ sabhāyāṃ tatra nityaśaḥ / (22.2) Par.?
tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣyatha // (22.3) Par.?
ṛgvedaḥ sāmavedaśca yajurvedaśca pāṇḍava / (23.1) Par.?
atharvavedaśca tathā parvāṇi ca viśāṃ pate // (23.2) Par.?
itihāsopavedāśca vedāṅgāni ca sarvaśaḥ / (24.1) Par.?
grahā yajñāśca somaśca daivatāni ca sarvaśaḥ // (24.2) Par.?
sāvitrī durgataraṇī vāṇī saptavidhā tathā / (25.1) Par.?
medhā dhṛtiḥ śrutiścaiva prajñā buddhir yaśaḥ kṣamā // (25.2) Par.?
sāmāni stutiśastrāṇi gāthāśca vividhāstathā / (26.1) Par.?
bhāṣyāṇi tarkayuktāni dehavanti viśāṃ pate / (26.2) Par.?
*nāṭakā vividhāḥ kāvyāḥ kathākhyāyikakārikāḥ / (26.3) Par.?
*tatra tiṣṭhanti te puṇyā ye cānye gurupūjakāḥ // (26.4) Par.?
kṣaṇā lavā muhūrtāśca divā rātristathaiva ca / (27.1) Par.?
ardhamāsāśca māsāśca ṛtavaḥ ṣaṭ ca bhārata // (27.2) Par.?
saṃvatsarāḥ pañcayugam ahorātrāścaturvidhāḥ / (28.1) Par.?
kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam / (28.2) Par.?
*dharmacakraṃ tathā cāpi nityam āste yudhiṣṭhira // (28.3) Par.?
aditir ditir danuścaiva surasā vinatā irā / (29.1) Par.?
kālakā surabhir devī saramā cātha gautamī / (29.2) Par.?
*prādhā kadrūśca vai devyau devatānāṃ ca mātaraḥ / (29.3) Par.?
*rudrāṇī śrīśca lakṣmīśca bhadrā ṣaṣṭhī tathāparā / (29.4) Par.?
*pṛthivī gāṃ gatā devī hrīḥ svāhā kīrtir eva ca / (29.5) Par.?
*surā devī śacī caiva tathā puṣṭir arundhatī / (29.6) Par.?
*saṃvṛttir āśā niyatiḥ sṛṣṭir devī ratistathā / (29.7) Par.?
*etāścānyāśca vai devya upatasthuḥ prajāpatim // (29.8) Par.?
ādityā vasavo rudrā marutaścāśvināvapi / (30.1) Par.?
viśvedevāśca sādhyāśca pitaraśca manojavāḥ / (30.2) Par.?
*pitṝṇāṃ ca gaṇān viddhi saptaiva puruṣarṣabha / (30.3) Par.?
*catvāro mūrtimanto vai trayaścāpyaśarīriṇaḥ / (30.4) Par.?
*vairājāśca mahābhāgā agniṣvāttāśca bhārata / (30.5) Par.?
*gārhapatyā nākacarāḥ pitaro lokaviśrutāḥ / (30.6) Par.?
*somapā ekaśṛṅgāśca caturvedāḥ kalāstathā / (30.7) Par.?
*ete caturṣu varṇeṣu pūjyante pitaro nṛpa / (30.8) Par.?
*etair āpyāyitaiḥ pūrvaṃ somaścāpyāyyate punaḥ / (30.9) Par.?
*ta ete pitaraḥ sarve prajāpatim upasthitāḥ / (30.10) Par.?
*upāsate ca saṃhṛṣṭā brahmāṇam amitaujasam // (30.11) Par.?
rākṣasāśca piśācāśca dānavā guhyakāstathā / (31.1) Par.?
suparṇanāgapaśavaḥ pitāmaham upāsate / (31.2) Par.?
*sthāvarā jaṅgamāścaiva mahābhūtāstathāpare / (31.3) Par.?
*puraṃdaraśca devendro varuṇo dhanado yamaḥ / (31.4) Par.?
*mahādevaḥ sahomo 'tra sadāgacchati sarvaśaḥ / (31.5) Par.?
*mahāsenaśca rājendra sadopāste pitāmaham // (31.6) Par.?
devo nārāyaṇastasyāṃ tathā devarṣayaśca ye / (32.1) Par.?
ṛṣayo vālakhilyāśca yonijāyonijāstathā // (32.2) Par.?
yacca kiṃcit triloke 'smin dṛśyate sthāṇujaṅgamam / (33.1) Par.?
sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa // (33.2) Par.?
aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām / (34.1) Par.?
prajāvatāṃ ca pañcāśad ṛṣīṇām api pāṇḍava // (34.2) Par.?
te sma tatra yathākāmaṃ dṛṣṭvā sarve divaukasaḥ / (35.1) Par.?
praṇamya śirasā tasmai pratiyānti yathāgatam // (35.2) Par.?
atithīn āgatān devān daityānnāgānmunīṃstathā / (36.1) Par.?
yakṣān suparṇān kāleyān gandharvāpsarasastathā // (36.2) Par.?
mahābhāgān amitadhīr brahmā lokapitāmahaḥ / (37.1) Par.?
dayāvān sarvabhūteṣu yathārhaṃ pratipadyate // (37.2) Par.?
pratigṛhya ca viśvātmā svayaṃbhūr amitaprabhaḥ / (38.1) Par.?
*madhureṇa sāmnā bhagavān pratigṛhṇāti nityaśaḥ / (38.2) Par.?
sāntvamānārthasaṃbhogair yunakti manujādhipa // (38.3) Par.?
tathā tair upayātaiśca pratiyātaiśca bhārata / (39.1) Par.?
ākulā sā sabhā tāta bhavati sma sukhapradā // (39.2) Par.?
sarvatejomayī divyā brahmarṣigaṇasevitā / (40.1) Par.?
brāhmyā śriyā dīpyamānā śuśubhe vigataklamā // (40.2) Par.?
sā sabhā tādṛśī dṛṣṭā sarvalokeṣu durlabhā / (41.1) Par.?
sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava // (41.2) Par.?
etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava / (42.1) Par.?
taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā // (42.2) Par.?
yudhiṣṭhira uvāca / (43.1) Par.?
prāyaśo rājalokaste kathito vadatāṃ vara / (43.2) Par.?
vaivasvatasabhāyāṃ tu yathā vadasi vai prabho // (43.3) Par.?
varuṇasya sabhāyāṃ tu nāgāste kathitā vibho / (44.1) Par.?
daityendrāścaiva bhūyiṣṭhāḥ saritaḥ sāgarāstathā // (44.2) Par.?
tathā dhanapater yakṣā guhyakā rākṣasāstathā / (45.1) Par.?
gandharvāpsarasaścaiva bhagavāṃśca vṛṣadhvajaḥ // (45.2) Par.?
pitāmahasabhāyāṃ tu kathitāste maharṣayaḥ / (46.1) Par.?
sarvadevanikāyāśca sarvaśāstrāṇi caiva hi // (46.2) Par.?
śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune / (47.1) Par.?
uddeśataśca gandharvā vividhāśca maharṣayaḥ // (47.2) Par.?
eka eva tu rājarṣir hariścandro mahāmune / (48.1) Par.?
kathitaste sabhānityo devendrasya mahātmanaḥ / (48.2) Par.?
*kena karmavipākena hariścandro dvijarṣabha / (48.3) Par.?
*teṣu rājasahasreṣu prabhayāpyatirocate // (48.4) Par.?
kiṃ karma tenācaritaṃ tapo vā niyatavratam / (49.1) Par.?
*kiṃcid dattaṃ hutaṃ tena iṣṭaṃ vāpi mahāmune / (49.2) Par.?
yenāsau saha śakreṇa spardhate sma mahāyaśāḥ // (49.3) Par.?
pitṛlokagataś cāpi tvayā vipra pitā mama / (50.1) Par.?
dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ // (50.2) Par.?
kim uktavāṃśca bhagavann etad icchāmi veditum / (51.1) Par.?
*anāgatam atikrāntaṃ tat sarvaṃ tvayi niṣṭhitam / (51.2) Par.?
tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me // (51.3) Par.?
nārada uvāca / (52.1) Par.?
yanmāṃ pṛcchasi rājendra hariścandraṃ prati prabho / (52.2) Par.?
tat te 'haṃ sampravakṣyāmi māhātmyaṃ tasya dhīmataḥ / (52.3) Par.?
*ikṣvākūṇāṃ kule jātastriśaṅkur nāma pārthivaḥ / (52.4) Par.?
*ayodhyādhipatir vīro viśvāmitreṇa saṃsthitaḥ / (52.5) Par.?
*tasya satyavatī nāma patnī kekayavaṃśajā / (52.6) Par.?
*tasyāṃ garbhaḥ samabhavad dharmeṇa kurunandana / (52.7) Par.?
*sā ca kāle mahābhāgā janmamāsaṃ praviśya vai / (52.8) Par.?
*kumāraṃ janayāmāsa hariścandram akalmaṣam / (52.9) Par.?
*sa vai rājā hariścandrastraiśaṅkava iti smṛtaḥ // (52.10) Par.?
sa rājā balavān āsīt samrāṭ sarvamahīkṣitām / (53.1) Par.?
tasya sarve mahīpālāḥ śāsanāvanatāḥ sthitāḥ // (53.2) Par.?
tenaikaṃ ratham āsthāya jaitraṃ hemavibhūṣitam / (54.1) Par.?
śastrapratāpena jitā dvīpāḥ sapta nareśvara // (54.2) Par.?
sa vijitya mahīṃ sarvāṃ saśailavanakānanām / (55.1) Par.?
ājahāra mahārāja rājasūyaṃ mahākratum // (55.2) Par.?
tasya sarve mahīpālā dhanānyājahrur ājñayā / (56.1) Par.?
dvijānāṃ pariveṣṭārastasmin yajñe ca te 'bhavan // (56.2) Par.?
prādācca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ / (57.1) Par.?
yathoktaṃ tatra taistasmiṃstataḥ pañcaguṇādhikam // (57.2) Par.?
atarpayacca vividhair vasubhir brāhmaṇāṃstathā / (58.1) Par.?
prāsarpakāle samprāpte nānādigbhyaḥ samāgatān // (58.2) Par.?
bhakṣyair bhojyaiśca vividhair yathākāmapuraskṛtaiḥ / (59.1) Par.?
ratnaughatarpitaistuṣṭair dvijaiśca samudāhṛtam / (59.2) Par.?
tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat // (59.3) Par.?
etasmāt kāraṇāt pārtha hariścandro virājate / (60.1) Par.?
tebhyo rājasahasrebhyastad viddhi bharatarṣabha // (60.2) Par.?
samāpya ca hariścandro mahāyajñaṃ pratāpavān / (61.1) Par.?
abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa / (61.2) Par.?
*rājasūye 'bhiṣiktastu samāptavaradakṣiṇe // (61.3) Par.?
ye cānye 'pi mahīpālā rājasūyaṃ mahākratum / (62.1) Par.?
yajante te mahendreṇa modante saha bhārata // (62.2) Par.?
ye cāpi nidhanaṃ prāptāḥ saṃgrāmeṣvapalāyinaḥ / (63.1) Par.?
te tatsadaḥ samāsādya modante bharatarṣabha // (63.2) Par.?
tapasā ye ca tīvreṇa tyajantīha kalevaram / (64.1) Par.?
te 'pi tat sthānam āsādya śrīmanto bhānti nityaśaḥ // (64.2) Par.?
pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ / (65.1) Par.?
hariścandre śriyaṃ dṛṣṭvā nṛpatau jātavismayaḥ / (65.2) Par.?
*vijñāya mānuṣaṃ lokam āyāntaṃ māṃ narādhipa / (65.3) Par.?
*provāca praṇato bhūtvā vadethāstvaṃ yudhiṣṭhiram // (65.4) Par.?
samartho 'si mahīṃ jetuṃ bhrātaraste vaśe sthitāḥ / (66.1) Par.?
rājasūyaṃ kratuśreṣṭham āharasveti bhārata / (66.2) Par.?
*tvayīṣṭavati putre 'haṃ hariścandravad āśu vai / (66.3) Par.?
*modiṣye bahulāḥ śaśvat samāḥ śakrasya saṃsadi / (66.4) Par.?
*evaṃ bhavatu vakṣye 'haṃ tava putraṃ narādhipam / (66.5) Par.?
*bhūrlokaṃ yadi gaccheyam iti pāṇḍum athābruvam // (66.6) Par.?
tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava / (67.1) Par.?
*gantāraste mahendrasya pūrve sarve pitāmahāḥ / (67.2) Par.?
*salokatāṃ surendrasya trailokyādhipater nṛpa / (67.3) Par.?
gantāraste mahendrasya pūrvaiḥ saha salokatām // (67.4) Par.?
bahuvighnaśca nṛpate kratur eṣa smṛto mahān / (68.1) Par.?
chidrāṇyatra hi vāñchanti yajñaghnā brahmarākṣasāḥ // (68.2) Par.?
yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivīkṣayakārakam / (69.1) Par.?
kiṃcid eva nimittaṃ ca bhavatyatra kṣayāvaham / (69.2) Par.?
*etat te sarvam ākhyātaṃ kiṃ bhūyaḥ karavāṇi te // (69.3) Par.?
etat saṃcintya rājendra yat kṣamaṃ tat samācara / (70.1) Par.?
apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe / (70.2) Par.?
bhava edhasva modasva dānaistarpaya ca dvijān // (70.3) Par.?
etat te vistareṇoktaṃ yanmāṃ tvaṃ paripṛcchasi / (71.1) Par.?
āpṛcche tvāṃ gamiṣyāmi dāśārhanagarīṃ prati // (71.2) Par.?
vaiśaṃpāyana uvāca / (72.1) Par.?
evam ākhyāya pārthebhyo nārado janamejaya / (72.2) Par.?
jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ // (72.3) Par.?
gate tu nārade pārtho bhrātṛbhiḥ saha kaurava / (73.1) Par.?
rājasūyaṃ kratuśreṣṭhaṃ cintayāmāsa bhārata // (73.2) Par.?
Duration=0.56510996818542 secs.