Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3475
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
ṛṣestad vacanaṃ śrutvā niśaśvāsa yudhiṣṭhiraḥ / (1.2) Par.?
cintayan rājasūyāptiṃ na lebhe śarma bhārata // (1.3) Par.?
rājarṣīṇāṃ hi taṃ śrutvā mahimānaṃ mahātmanām / (2.1) Par.?
yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca // (2.2) Par.?
hariścandraṃ ca rājarṣiṃ rocamānaṃ viśeṣataḥ / (3.1) Par.?
yajvānaṃ yajñam āhartuṃ rājasūyam iyeṣa saḥ // (3.2) Par.?
yudhiṣṭhirastataḥ sarvān arcayitvā sabhāsadaḥ / (4.1) Par.?
pratyarcitaśca taiḥ sarvair yajñāyaiva mano dadhe // (4.2) Par.?
sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum / (5.1) Par.?
āhartuṃ pravaṇaṃ cakre manaḥ saṃcintya so 'sakṛt // (5.2) Par.?
bhūyaścādbhutavīryaujā dharmam evānupālayan / (6.1) Par.?
kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe // (6.2) Par.?
anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ / (7.1) Par.?
aviśeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ / (7.2) Par.?
*sarveṣāṃ dīyatāṃ deyaṃ muṣṇan kopamadāvubhau / (7.3) Par.?
*sādhu dharmeti dharmeti nānyacchrūyeta bhāṣitam // (7.4) Par.?
evaṃ gate tatastasmin pitarīvāśvasañ janāḥ / (8.1) Par.?
na tasya vidyate dveṣṭā tato 'syājātaśatrutā / (8.2) Par.?
*parigrahānnarendrasya bhīmasya paripālanāt / (8.3) Par.?
*śatrūṇāṃ kṣapaṇāccaiva bībhatsoḥ savyasācinaḥ / (8.4) Par.?
*dhīmataḥ sahadevasya dharmāṇām anuśāsanāt / (8.5) Par.?
*avigrahā vītabhayāḥ svakarmaniratāḥ sadā / (8.6) Par.?
*nikāmavarṣāḥ sphītāśca āsañ janapadāstathā / (8.7) Par.?
*vārddhuṣī yajñasattvāni gorakṣaṃ karṣaṇaṃ vaṇik / (8.8) Par.?
*viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇā / (8.9) Par.?
*anukarṣaṃ ca niṣkarṣaṃ vyādhipāvakamūrchanam / (8.10) Par.?
*sarvam eva na tatrāsīd dharmanitye yudhiṣṭhire / (8.11) Par.?
*dasyubhyo vañcakebhyaśca rājñaḥ prati parasparam / (8.12) Par.?
*rājavallabhataścaiva nāśrūyata mṛṣākṛtam / (8.13) Par.?
*priyaṃ kartum upasthātuṃ balikarma svakarmajam / (8.14) Par.?
*abhihartuṃ nṛpāḥ ṣaṭsu pṛthak jātyaiśca naigamaiḥ / (8.15) Par.?
*vavṛdhe viṣayastatra dharmanitye yudhiṣṭhire / (8.16) Par.?
*kāmato 'pyupayuñjānai rājasair lobhajair janaiḥ / (8.17) Par.?
*sarvavyāpī sarvaguṇī sarvasāhaḥ sa sarvarāṭ / (8.18) Par.?
*yasminn adhikṛtaḥ samrāḍ bhrājamāno mahāyaśāḥ / (8.19) Par.?
*yatra rājan daśa diśaḥ pitṛto mātṛtastathā / (8.20) Par.?
*anuraktāḥ prajā āsann āgopālā dvijātayaḥ // (8.21) Par.?
sa mantriṇaḥ samānāyya bhrātṝṃśca vadatāṃ varaḥ / (9.1) Par.?
rājasūyaṃ prati tadā punaḥ punar apṛcchata // (9.2) Par.?
te pṛcchyamānāḥ sahitā vaco 'rthyaṃ mantriṇastadā / (10.1) Par.?
yudhiṣṭhiraṃ mahāprājñaṃ yiyakṣum idam abruvan // (10.2) Par.?
yenābhiṣikto nṛpatir vāruṇaṃ guṇam ṛcchati / (11.1) Par.?
tena rājāpi san kṛtsnaṃ samrāḍguṇam abhīpsati // (11.2) Par.?
tasya samrāḍguṇārhasya bhavataḥ kurunandana / (12.1) Par.?
rājasūyasya samayaṃ manyante suhṛdastava // (12.2) Par.?
tasya yajñasya samayaḥ svādhīnaḥ kṣatrasaṃpadā / (13.1) Par.?
sāmnā ṣaḍ agnayo yasmiṃścīyante saṃśitavrataiḥ // (13.2) Par.?
darvīhomān upādāya sarvān yaḥ prāpnute kratūn / (14.1) Par.?
abhiṣekaṃ ca yajñānte sarvajit tena cocyate // (14.2) Par.?
samartho 'si mahābāho sarve te vaśagā vayam / (15.1) Par.?
*acirāt tvaṃ mahārāja rājasūyam avāpsyasi / (15.2) Par.?
avicārya mahārāja rājasūye manaḥ kuru // (15.3) Par.?
ityevaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan / (16.1) Par.?
sa dharmyaṃ pāṇḍavasteṣāṃ vacaḥ śrutvā viśāṃ pate / (16.2) Par.?
dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā // (16.3) Par.?
śrutvā suhṛdvacastacca jānaṃścāpyātmanaḥ kṣamam / (17.1) Par.?
*vaiśaṃpāyanaḥ / (17.2) Par.?
*saṃpraśastaḥ kṣamārambhaḥ parīkṣām upacakrame / (17.3) Par.?
*caturbhir bhīmasenādyair bhrātṛbhiḥ sahitair hitam / (17.4) Par.?
*evam uktastadā pārtho dharma eva mano dadhe / (17.5) Par.?
*sa rājasūyaṃ rājendraḥ kurūṇām ṛṣabhaḥ kratum / (17.6) Par.?
*jagāma manasā sadya āhariṣyan yudhiṣṭhiraḥ / (17.7) Par.?
*bhūyastvadbhutavīryaujā dharmam evānupālayan / (17.8) Par.?
punaḥ punar mano dadhre rājasūyāya bhārata // (17.9) Par.?
sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiśca mahātmabhiḥ / (18.1) Par.?
*mantribhiścāpi sahito dharmarājo yudhiṣṭhiraḥ / (18.2) Par.?
dhaumyadvaipāyanādyaiśca mantrayāmāsa mantribhiḥ / (18.3) Par.?
*bhīmārjunayamaiḥ sārdhaṃ pārṣatena ca dhīmatā / (18.4) Par.?
*virāṭadrupadābhyāṃ ca sātyakena ca dhīmatā / (18.5) Par.?
*yudhāmanyūttamaujobhyāṃ saubhadreṇa ca dhīmatā / (18.6) Par.?
*draupadeyaiḥ paraṃ śūrair mantrayāmāsa saṃvṛtaḥ // (18.7) Par.?
yudhiṣṭhira uvāca / (19.1) Par.?
iyaṃ yā rājasūyasya samrāḍarhasya sukratoḥ / (19.2) Par.?
śraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet // (19.3) Par.?
vaiśaṃpāyana uvāca / (20.1) Par.?
evam uktāstu te tena rājñā rājīvalocana / (20.2) Par.?
idam ūcur vacaḥ kāle dharmātmānaṃ yudhiṣṭhiram / (20.3) Par.?
arhastvam asi dharmajña rājasūyaṃ mahākratum // (20.4) Par.?
athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhistathā / (21.1) Par.?
mantriṇo bhrātaraścāsya tad vacaḥ pratyapūjayan // (21.2) Par.?
sa tu rājā mahāprājñaḥ punar evātmanātmavān / (22.1) Par.?
bhūyo vimamṛśe pārtho lokānāṃ hitakāmyayā // (22.2) Par.?
sāmarthyayogaṃ samprekṣya deśakālau vyayāgamau / (23.1) Par.?
vimṛśya samyak ca dhiyā kurvan prājño na sīdati / (23.2) Par.?
*sarvaistair niścitamatiḥ kāla ityeva bhārata // (23.3) Par.?
na hi yajñasamārambhaḥ kevalātmavipattaye / (24.1) Par.?
bhavatīti samājñāya yatnataḥ kāryam udvahan // (24.2) Par.?
sa niścayārthaṃ kāryasya kṛṣṇam eva janārdanam / (25.1) Par.?
sarvalokāt paraṃ matvā jagāma manasā harim // (25.2) Par.?
aprameyaṃ mahābāhuṃ kāmājjātam ajaṃ nṛṣu / (26.1) Par.?
pāṇḍavastarkayāmāsa karmabhir devasaṃmitaiḥ // (26.2) Par.?
nāsya kiṃcid avijñātaṃ nāsya kiṃcid akarmajam / (27.1) Par.?
na sa kiṃcin na viṣahed iti kṛṣṇam amanyata // (27.2) Par.?
sa tu tāṃ naiṣṭhikīṃ buddhiṃ kṛtvā pārtho yudhiṣṭhiraḥ / (28.1) Par.?
guruvad bhūtagurave prāhiṇod dūtam añjasā // (28.2) Par.?
śīghragena rathenāśu sa dūtaḥ prāpya yādavān / (29.1) Par.?
dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat / (29.2) Par.?
*dūtaḥ / (29.3) Par.?
*sa prahvaḥ prāñjalir bhūtvā vijñāpayata mādhavam / (29.4) Par.?
*dharmarājo hṛṣīkeśa dhaumyavyāsādibhiḥ saha / (29.5) Par.?
*pāñcālamātsyasahitair bhrātṛbhiścaiva sarvaśaḥ / (29.6) Par.?
*tvaddarśanaṃ mahābāho kāṅkṣate sa yudhiṣṭhiraḥ / (29.7) Par.?
*indrasenavacaḥ śrutvā yādavapravaro balī // (29.8) Par.?
darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṅkṣayācyutaḥ / (30.1) Par.?
*āmantrya vasudevaṃ ca baladevaṃ ca mādhavaḥ / (30.2) Par.?
indrasenena sahita indraprasthaṃ yayau tadā // (30.3) Par.?
vyatītya vividhān deśāṃstvarāvān kṣipravāhanaḥ / (31.1) Par.?
indraprasthagataṃ pārtham abhyagacchajjanārdanaḥ // (31.2) Par.?
sa gṛhe bhrātṛvad bhrātrā dharmarājena pūjitaḥ / (32.1) Par.?
bhīmena ca tato 'paśyat svasāraṃ prītimān pituḥ // (32.2) Par.?
prītaḥ priyeṇa suhṛdā reme sa sahitastadā / (33.1) Par.?
arjunena yamābhyāṃ ca guruvat paryupasthitaḥ // (33.2) Par.?
taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyam acyutam / (34.1) Par.?
dharmarājaḥ samāgamya jñāpayat svaṃ prayojanam // (34.2) Par.?
yudhiṣṭhira uvāca / (35.1) Par.?
prārthito rājasūyo me na cāsau kevalepsayā / (35.2) Par.?
prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaśaḥ // (35.3) Par.?
yasmin sarvaṃ sambhavati yaśca sarvatra pūjyate / (36.1) Par.?
yaśca sarveśvaro rājā rājasūyaṃ sa vindati // (36.2) Par.?
taṃ rājasūyaṃ suhṛdaḥ kāryam āhuḥ sametya me / (37.1) Par.?
tatra me niścitatamaṃ tava kṛṣṇa girā bhavet // (37.2) Par.?
keciddhi sauhṛdād eva doṣaṃ na paricakṣate / (38.1) Par.?
arthahetostathaivānye priyam eva vadantyuta // (38.2) Par.?
priyam eva parīpsante kecid ātmani yaddhitam / (39.1) Par.?
evaṃprāyāśca dṛśyante janavādāḥ prayojane // (39.2) Par.?
tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca / (40.1) Par.?
paramaṃ naḥ kṣamaṃ loke yathāvad vaktum arhasi // (40.2) Par.?
Duration=0.32520890235901 secs.