Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3476
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīkṛṣṇa uvāca / (1.1) Par.?
sarvair guṇair mahārāja rājasūyaṃ tvam arhasi / (1.2) Par.?
jānatastveva te sarvaṃ kiṃcid vakṣyāmi bhārata // (1.3) Par.?
jāmadagnyena rāmeṇa kṣatraṃ yad avaśeṣitam / (2.1) Par.?
tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam // (2.2) Par.?
kṛto 'yaṃ kulasaṃkalpaḥ kṣatriyair vasudhādhipa / (3.1) Par.?
nideśavāgbhistat te ha viditaṃ bharatarṣabha // (3.2) Par.?
ailasyekṣvākuvaṃśasya prakṛtiṃ paricakṣate / (4.1) Par.?
rājānaḥ śreṇibaddhāśca tato 'nye kṣatriyā bhuvi // (4.2) Par.?
ailavaṃśyāstu ye rājaṃstathaivekṣvākavo nṛpāḥ / (5.1) Par.?
tāni caikaśataṃ viddhi kulāni bharatarṣabha // (5.2) Par.?
yayātestveva bhojānāṃ vistaro 'tiguṇo mahān / (6.1) Par.?
bhajate ca mahārāja vistaraḥ sa caturdiśam // (6.2) Par.?
teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate / (7.1) Par.?
*idānīm eva vai rājañ jarāsaṃdho mahīpatiḥ / (7.2) Par.?
*abhibhūya śriyaṃ teṣāṃ kulānām abhiṣecitaḥ / (7.3) Par.?
*sthito mūrdhni narendrāṇām ojasākramya sarvaśaḥ / (7.4) Par.?
so 'vanīṃ madhyamāṃ bhuktvā mithobhedeṣvamanyata // (7.5) Par.?
caturyustvaparo rājā yasminn ekaśato 'bhavat / (8.1) Par.?
sa sāmrājyaṃ jarāsaṃdhaḥ prāpto bhavati yonitaḥ // (8.2) Par.?
taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ / (9.1) Par.?
rājan senāpatir jātaḥ śiśupālaḥ pratāpavān // (9.2) Par.?
tam eva ca mahārāja śiṣyavat samupasthitaḥ / (10.1) Par.?
vakraḥ karūṣādhipatir māyāyodhī mahābalaḥ // (10.2) Par.?
aparau ca mahāvīryau mahātmānau samāśritau / (11.1) Par.?
jarāsaṃdhaṃ mahāvīryaṃ tau haṃsaḍibhakāvubhau // (11.2) Par.?
dantavakraḥ karūṣaśca kalabho meghavāhanaḥ / (12.1) Par.?
mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ // (12.2) Par.?
muraṃ ca narakaṃ caiva śāsti yo yavanādhipau / (13.1) Par.?
aparyantabalo rājā pratīcyāṃ varuṇo yathā // (13.2) Par.?
bhagadatto mahārāja vṛddhastava pituḥ sakhā / (14.1) Par.?
sa vācā praṇatastasya karmaṇā caiva bhārata // (14.2) Par.?
snehabaddhastu pitṛvanmanasā bhaktimāṃstvayi / (15.1) Par.?
pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ / (15.2) Par.?
*te cāpi praṇatāstasya mahātmāno bhayārditāḥ // (15.3) Par.?
mātulo bhavataḥ śūraḥ purujit kuntivardhanaḥ / (16.1) Par.?
sa te saṃnatimān ekaḥ snehataḥ śatrutāpanaḥ // (16.2) Par.?
jarāsaṃdhaṃ gatastvevaṃ purā yo na mayā hataḥ / (17.1) Par.?
puruṣottamavijñāto yo 'sau cediṣu durmatiḥ // (17.2) Par.?
ātmānaṃ pratijānāti loke 'smin puruṣottamam / (18.1) Par.?
ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam // (18.2) Par.?
vaṅgapuṇḍrakirāteṣu rājā balasamanvitaḥ / (19.1) Par.?
pauṇḍrako vāsudeveti yo 'sau lokeṣu viśrutaḥ // (19.2) Par.?
caturyuḥ sa mahārāja bhoja indrasakho balī / (20.1) Par.?
vidyābalād yo vyajayat pāṇḍyakrathakakaiśikān // (20.2) Par.?
bhrātā yasyāhṛtiḥ śūro jāmadagnyasamo yudhi / (21.1) Par.?
sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā // (21.2) Par.?
priyāṇyācarataḥ prahvān sadā saṃbandhinaḥ sataḥ / (22.1) Par.?
bhajato na bhajatyasmān apriyeṣu vyavasthitaḥ // (22.2) Par.?
na kulaṃ na balaṃ rājann abhijānaṃstathātmanaḥ / (23.1) Par.?
paśyamāno yaśodīptaṃ jarāsaṃdham upāśritaḥ // (23.2) Par.?
udīcyabhojāśca tathā kulānyaṣṭādaśābhibho / (24.1) Par.?
jarāsaṃdhabhayād eva pratīcīṃ diśam āśritāḥ // (24.2) Par.?
śūrasenā bhadrakārā bodhāḥ śālvāḥ paṭaccarāḥ / (25.1) Par.?
sustharāśca sukuṭṭāśca kuṇindāḥ kuntibhiḥ saha // (25.2) Par.?
śālveyānāṃ ca rājānaḥ sodaryānucaraiḥ saha / (26.1) Par.?
dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ // (26.2) Par.?
tathottarāṃ diśaṃ cāpi parityajya bhayārditāḥ / (27.1) Par.?
matsyāḥ saṃnyastapādāśca dakṣiṇāṃ diśam āśritāḥ // (27.2) Par.?
tathaiva sarvapāñcālā jarāsaṃdhabhayārditāḥ / (28.1) Par.?
svarāṣṭraṃ samparityajya vidrutāḥ sarvatodiśam / (28.2) Par.?
*agrato hyasya pāñcālāstatrānīke mahātmanaḥ / (28.3) Par.?
*anirgate sārabale māgadhebhyo girivrajāt // (28.4) Par.?
kasyacit tvatha kālasya kaṃso nirmathya bāndhavān / (29.1) Par.?
bārhadrathasute devyāvupāgacchad vṛthāmatiḥ // (29.2) Par.?
astiḥ prāptiśca nāmnā te sahadevānuje 'bale / (30.1) Par.?
balena tena sa jñātīn abhibhūya vṛthāmatiḥ // (30.2) Par.?
śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān / (31.1) Par.?
bhojarājanyavṛddhaistu pīḍyamānair durātmanā // (31.2) Par.?
jñātitrāṇam abhīpsadbhir asmatsaṃbhāvanā kṛtā / (32.1) Par.?
dattvākrūrāya sutanuṃ tām āhukasutāṃ tadā // (32.2) Par.?
saṃkarṣaṇadvitīyena jñātikāryaṃ mayā kṛtam / (33.1) Par.?
hatau kaṃsasunāmānau mayā rāmeṇa cāpyuta / (33.2) Par.?
*hatvā kaṃsaṃ tathaivājau jarāsaṃdhasya bibhyatā / (33.3) Par.?
*mayā rāmeṇa cānyatra jñātayaḥ paripālitāḥ // (33.4) Par.?
bhaye tu samupakrānte jarāsaṃdhe samudyate / (34.1) Par.?
mantro 'yaṃ mantrito rājan kulair aṣṭādaśāvaraiḥ // (34.2) Par.?
anāramanto nighnanto mahāstraiḥ śataghātibhiḥ / (35.1) Par.?
na hanyāma vayaṃ tasya tribhir varṣaśatair balam // (35.2) Par.?
tasya hyamarasaṃkāśau balena balināṃ varau / (36.1) Par.?
nāmabhyāṃ haṃsaḍibhakāvityāstāṃ yodhasattamau // (36.2) Par.?
tāvubhau sahitau vīrau jarāsaṃdhaśca vīryavān / (37.1) Par.?
trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ // (37.2) Par.?
na hi kevalam asmākaṃ yāvanto 'nye ca pārthivāḥ / (38.1) Par.?
tathaiva teṣām āsīcca buddhir buddhimatāṃ vara / (38.2) Par.?
*aṣṭādaśa mayā tasya saṃgrāmā romaharṣaṇaḥ / (38.3) Par.?
*dattā na ca hato rājañ jarāsaṃdho mahābalaḥ // (38.4) Par.?
atha haṃsa iti khyātaḥ kaścid āsīnmahānnṛpaḥ / (39.1) Par.?
sa cānyaiḥ sahito rājan saṃgrāme 'ṣṭādaśāvaraiḥ // (39.2) Par.?
hato haṃsa iti proktam atha kenāpi bhārata / (40.1) Par.?
tacchrutvā ḍibhako rājan yamunāmbhasyamajjata // (40.2) Par.?
vinā haṃsena loke 'sminnāhaṃ jīvitum utsahe / (41.1) Par.?
ityetāṃ matim āsthāya ḍibhako nidhanaṃ gataḥ // (41.2) Par.?
tathā tu ḍibhakaṃ śrutvā haṃsaḥ parapuraṃjayaḥ / (42.1) Par.?
prapede yamunām eva so 'pi tasyāṃ nyamajjata // (42.2) Par.?
tau sa rājā jarāsaṃdhaḥ śrutvāpsu nidhanaṃ gatau / (43.1) Par.?
svapuraṃ śūrasenānāṃ prayayau bharatarṣabha // (43.2) Par.?
tato vayam amitraghna tasmin pratigate nṛpe / (44.1) Par.?
punar ānanditāḥ sarve mathurāyāṃ vasāmahe // (44.2) Par.?
yadā tvabhyetya pitaraṃ sā vai rājīvalocanā / (45.1) Par.?
kaṃsabhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam // (45.2) Par.?
codayatyeva rājendra pativyasanaduḥkhitā / (46.1) Par.?
patighnaṃ me jahītyevaṃ punaḥ punar ariṃdama // (46.2) Par.?
tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam / (47.1) Par.?
saṃsmaranto vimanaso vyapayātā narādhipa // (47.2) Par.?
pṛthaktvena drutā rājan saṃkṣipya mahatīṃ śriyam / (48.1) Par.?
prapatāmo bhayāt tasya sadhanajñātibāndhavāḥ // (48.2) Par.?
iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ / (49.1) Par.?
kuśasthalīṃ purīṃ ramyāṃ raivatenopaśobhitām // (49.2) Par.?
punar niveśanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa / (50.1) Par.?
tathaiva durgasaṃskāraṃ devair api durāsadam // (50.2) Par.?
striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ / (51.1) Par.?
tasyāṃ vayam amitraghna nivasāmo 'kutobhayāḥ // (51.2) Par.?
ālokya girimukhyaṃ taṃ mādhavītīrtham eva ca / (52.1) Par.?
mādhavāḥ kuruśārdūla parāṃ mudam avāpnuvan // (52.2) Par.?
evaṃ vayaṃ jarāsaṃdhād āditaḥ kṛtakilbiṣāḥ / (53.1) Par.?
sāmarthyavantaḥ saṃbandhād bhavantaṃ samupāśritāḥ // (53.2) Par.?
triyojanāyataṃ sadma triskandhaṃ yojanād adhi / (54.1) Par.?
yojanānte śatadvāraṃ vikramakramatoraṇam / (54.2) Par.?
aṣṭādaśāvarair naddhaṃ kṣatriyair yuddhadurmadaiḥ // (54.3) Par.?
aṣṭādaśa sahasrāṇi vrātānāṃ santi naḥ kule / (55.1) Par.?
āhukasya śataṃ putrā ekaikastriśatāvaraḥ // (55.2) Par.?
cārudeṣṇaḥ saha bhrātrā cakradevo 'tha sātyakiḥ / (56.1) Par.?
ahaṃ ca rauhiṇeyaśca sāmbaḥ śaurisamo yudhi // (56.2) Par.?
evam ete rathāḥ sapta rājann anyānnibodha me / (57.1) Par.?
kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṃjayaḥ // (57.2) Par.?
kahvaḥ śaṅkur nidāntaśca saptaivaite mahārathāḥ / (58.1) Par.?
*pradyumnaścāniruddhaśca bhānur akrūrasāraṇau / (58.2) Par.?
*niśaṭhaśca gadaścaiva sapta caite mahārathāḥ / (58.3) Par.?
*vitadrur jhallibabhrū ca uddhavo 'tha viḍūrathaḥ / (58.4) Par.?
*vasudevograsenau ca saptaite mantripuṃgavāḥ / (58.5) Par.?
*prasenajicca yamalo rājarājaguṇānvitaḥ / (58.6) Par.?
*syamantako maṇir yasya rukmaṃ nisravate bahu / (58.7) Par.?
putrau cāndhakabhojasya vṛddho rājā ca te daśa // (58.8) Par.?
lokasaṃhananā vīrā vīryavanto mahābalāḥ / (59.1) Par.?
smaranto madhyamaṃ deśaṃ vṛṣṇimadhye gatavyathāḥ / (59.2) Par.?
*śrībhagavān / (59.3) Par.?
*pāṇḍavaiścāpi satataṃ nāthavanto vayaṃ nṛpa // (59.4) Par.?
sa tvaṃ samrāḍguṇair yuktaḥ sadā bharatasattama / (60.1) Par.?
kṣatre samrājam ātmānaṃ kartum arhasi bhārata / (60.2) Par.?
*duryodhanaṃ śāṃtanavaṃ droṇaṃ droṇāyaniṃ kṛpam / (60.3) Par.?
*karṇaṃ ca śiśupālaṃ ca rukmiṇaṃ ca dhanurdharam / (60.4) Par.?
*ekalavyaṃ drumaṃ śvetaṃ śalyaṃ śakunim eva ca / (60.5) Par.?
*etān ajitvā saṃgrāme kathaṃ śaknoṣi taṃ kratum / (60.6) Par.?
*athaite gauraveṇaiva na yotsyanti narādhipāḥ / (60.7) Par.?
*ekastatra balonmattaḥ karṇo vaikartano vṛṣā / (60.8) Par.?
*yotsyate sa balāmarṣī divyāstrabalagarvitaḥ // (60.9) Par.?
na tu śakyaṃ jarāsaṃdhe jīvamāne mahābale / (61.1) Par.?
rājasūyastvayā prāptum eṣā rājanmatir mama // (61.2) Par.?
tena ruddhā hi rājānaḥ sarve jitvā girivraje / (62.1) Par.?
kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ // (62.2) Par.?
so 'pi rājā jarāsaṃdho yiyakṣur vasudhādhipaiḥ / (63.1) Par.?
*mahādevaṃ mahātmānam umāpatim ariṃdama / (63.2) Par.?
*abhiṣiktaiśca rājanyaiḥ sahasrair uta cāṣṭabhiḥ / (63.3) Par.?
ārādhya hi mahādevaṃ nirjitāstena pārthivāḥ / (63.4) Par.?
*pratijñāyāśca pāraṃ sa gataḥ kṣatriyapuṃgavaḥ // (63.5) Par.?
sa hi nirjitya nirjitya pārthivān pṛtanāgatān / (64.1) Par.?
puram ānīya baddhvā ca cakāra puruṣavrajam // (64.2) Par.?
vayaṃ caiva mahārāja jarāsaṃdhabhayāt tadā / (65.1) Par.?
mathurāṃ samparityajya gatā dvāravatīṃ purīm / (65.2) Par.?
*nivasāma tathādyāpi sadhanajñātibāndhavāḥ / (65.3) Par.?
*kaṃsahetor hi yad vairaṃ māgadhasya mayā saha / (65.4) Par.?
*pāraṃ gatvā sa tasyājau yiyakṣur devam uttamam // (65.5) Par.?
yadi tvenaṃ mahārāja yajñaṃ prāptum ihecchasi / (66.1) Par.?
yatasva teṣāṃ mokṣāya jarāsaṃdhavadhāya ca // (66.2) Par.?
samārambho hi śakyo 'yaṃ nānyathā kurunandana / (67.1) Par.?
rājasūyasya kārtsnyena kartuṃ matimatāṃ vara / (67.2) Par.?
*jarāsaṃdhavadhopāyaścintyatāṃ bharatarṣabha / (67.3) Par.?
*tasmiñjite jitaṃ sarvaṃ sakalaṃ pārthivaṃ balam // (67.4) Par.?
ityeṣā me matī rājan yathā vā manyase 'nagha / (68.1) Par.?
evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ // (68.2) Par.?
Duration=0.26229095458984 secs.