Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4528
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
jātasya bhārate vaṃśe tathā kuntyāḥ sutasya ca / (1.2) Par.?
yā vai yuktā matiḥ seyam arjunena pradarśitā // (1.3) Par.?
na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā / (2.1) Par.?
na cāpi kaṃcid amaram ayuddhenāpi śuśrumaḥ // (2.2) Par.?
etāvad eva puruṣaiḥ kāryaṃ hṛdayatoṣaṇam / (3.1) Par.?
nayena vidhidṛṣṭena yad upakramate parān // (3.2) Par.?
sunayasyānapāyasya saṃyuge paramaḥ kramaḥ / (4.1) Par.?
saṃśayo jāyate sāmye sāmyaṃ ca na bhaved dvayoḥ // (4.2) Par.?
te vayaṃ nayam āsthāya śatrudehasamīpagāḥ / (5.1) Par.?
katham antaṃ na gacchema vṛkṣasyeva nadīrayāḥ / (5.2) Par.?
pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ // (5.3) Par.?
vyūḍhānīkair anubalair nopeyād balavattaram / (6.1) Par.?
iti buddhimatāṃ nītistanmamāpīha rocate // (6.2) Par.?
anavadyā hyasaṃbuddhāḥ praviṣṭāḥ śatrusadma tat / (7.1) Par.?
śatrudeham upākramya taṃ kāmaṃ prāpnuyāmahe // (7.2) Par.?
eko hyeva śriyaṃ nityaṃ bibharti puruṣarṣabha / (8.1) Par.?
antarātmeva bhūtānāṃ tatkṣaye vai balakṣayaḥ / (8.2) Par.?
*catuḥkikku caturdaṃṣṭro dviśukto daśapadmavān / (8.3) Par.?
*ṣaḍ unnatair daśa bṛhat tribhir vyāptoti pārthivaḥ // (8.4) Par.?
atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ / (9.1) Par.?
prāpnuyāma tataḥ svargaṃ jñātitrāṇaparāyaṇāḥ // (9.2) Par.?
yudhiṣṭhira uvāca / (10.1) Par.?
kṛṣṇa ko 'yaṃ jarāsaṃdhaḥ kiṃvīryaḥ kiṃparākramaḥ / (10.2) Par.?
yastvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā // (10.3) Par.?
kṛṣṇa uvāca / (11.1) Par.?
śṛṇu rājañ jarāsaṃdho yadvīryo yatparākramaḥ / (11.2) Par.?
yathā copekṣito 'smābhir bahuśaḥ kṛtavipriyaḥ // (11.3) Par.?
akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ / (12.1) Par.?
rājā bṛhadratho nāma magadhādhipatiḥ patiḥ // (12.2) Par.?
rūpavān vīryasampannaḥ śrīmān atulavikramaḥ / (13.1) Par.?
*svarājyaṃ kārayāmāsa magadheṣu girivraje / (13.2) Par.?
nityaṃ dīkṣākṛśatanuḥ śatakratur ivāparaḥ // (13.3) Par.?
tejasā sūryasadṛśaḥ kṣamayā pṛthivīsamaḥ / (14.1) Par.?
yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ // (14.2) Par.?
tasyābhijanasaṃyuktair guṇair bharatasattama / (15.1) Par.?
vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ // (15.2) Par.?
sa kāśirājasya sute yamaje bharatarṣabha / (16.1) Par.?
upayeme mahāvīryo rūpadraviṇasaṃmate // (16.2) Par.?
tayoścakāra samayaṃ mithaḥ sa puruṣarṣabhaḥ / (17.1) Par.?
nātivartiṣya ityevaṃ patnībhyāṃ saṃnidhau tadā // (17.2) Par.?
sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa / (18.1) Par.?
priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipaḥ // (18.2) Par.?
tayor madhyagataś cāpi rarāja vasudhādhipaḥ / (19.1) Par.?
gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ // (19.2) Par.?
viṣayeṣu nimagnasya tasya yauvanam atyagāt / (20.1) Par.?
na ca vaṃśakaraḥ putrastasyājāyata kaścana // (20.2) Par.?
maṅgalair bahubhir homaiḥ putrakāmābhir iṣṭibhiḥ / (21.1) Par.?
nāsasāda nṛpaśreṣṭhaḥ putraṃ kulavivardhanam / (21.2) Par.?
*sa bhāryābhyāṃ saha tadā nirvedam agamad bhṛśam / (21.3) Par.?
*rājyaṃ cāpi parityajya tapovanam athāśrayat / (21.4) Par.?
*vāryamāṇaḥ prakṛtibhir nṛpabhaktyā viśāṃ pate // (21.5) Par.?
atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ / (22.1) Par.?
śuśrāva tapasi śrāntam udāraṃ caṇḍakauśikam // (22.2) Par.?
yadṛcchayāgataṃ taṃ tu vṛkṣamūlam upāśritam / (23.1) Par.?
patnībhyāṃ sahito rājā sarvaratnair atoṣayat / (23.2) Par.?
*bṛhadrathaṃ ca sa ṛṣir yathāvat pratyanandata / (23.3) Par.?
*upaviṣṭaśca tenātha anujñāto mahātmanā / (23.4) Par.?
*tam apṛcchat tadā vipraḥ kim āgamanam ityatha / (23.5) Par.?
*paurair anugatasyaiva patnībhyāṃ sahitasya ca / (23.6) Par.?
*sa uvāca muniṃ rājā bhagavannāsti me sutaḥ / (23.7) Par.?
*aputrasya vṛthā janma ityāhur munisattamāḥ / (23.8) Par.?
*tādṛśasya hi rājyena vṛddhatve kiṃ prayojanam / (23.9) Par.?
*so 'haṃ tapaścariṣyāmi patnībhyāṃ sahito vane / (23.10) Par.?
*nāprajasya mune kīrtiḥ svargaścaivākṣayo bhavet / (23.11) Par.?
*evam uktasya rājñā tu muneḥ kāruṇyam āgatam // (23.12) Par.?
tam abravīt satyadhṛtiḥ satyavāg ṛṣisattamaḥ / (24.1) Par.?
parituṣṭo 'smi te rājan varaṃ varaya suvrata // (24.2) Par.?
tataḥ sabhāryaḥ praṇatastam uvāca bṛhadrathaḥ / (25.1) Par.?
putradarśananairāśyād bāṣpagadgadayā girā // (25.2) Par.?
bṛhadratha uvāca / (26.1) Par.?
bhagavan rājyam utsṛjya prasthitasya tapovanam / (26.2) Par.?
kiṃ vareṇālpabhāgyasya kiṃ rājyenāprajasya me // (26.3) Par.?
kṛṣṇa uvāca / (27.1) Par.?
etacchrutvā munir dhyānam agamat kṣubhitendriyaḥ / (27.2) Par.?
tasyaiva cāmravṛkṣasya chāyāyāṃ samupāviśat // (27.3) Par.?
tasyopaviṣṭasya muner utsaṅge nipapāta ha / (28.1) Par.?
avātam aśukādaṣṭam ekam āmraphalaṃ kila // (28.2) Par.?
tat pragṛhya muniśreṣṭho hṛdayenābhimantrya ca / (29.1) Par.?
rājñe dadāvapratimaṃ putrasaṃprāptikārakam // (29.2) Par.?
uvāca ca mahāprājñastaṃ rājānaṃ mahāmuniḥ / (30.1) Par.?
gaccha rājan kṛtārtho 'si nivarta manujādhipa / (30.2) Par.?
*eṣa te tanayo rājanmā tapsīstvaṃ tapovane / (30.3) Par.?
*prajāḥ pālaya dharmeṇa eṣa dharmo mahīkṣitām / (30.4) Par.?
*yajasva vividhair yajñair indraṃ tarpaya cendunā / (30.5) Par.?
*putraṃ rājye pratiṣṭhāpya tata āśramam āvraja / (30.6) Par.?
*aṣṭau varān prayacchāmi tava putrasya pārthiva / (30.7) Par.?
*brahmaṇyatām ajeyatvaṃ yuddheṣu ca tathā ratim / (30.8) Par.?
*priyātitheyatāṃ caiva dīnānām anvavekṣaṇam / (30.9) Par.?
*tathā balaṃ ca sumahalloke kīrtiṃ ca śāśvatīm / (30.10) Par.?
*anurāgaṃ prajānāṃ ca dadau tasmai sa kauśikaḥ / (30.11) Par.?
*gaccha rājan kṛtārtho 'si nivartasva janādhipa / (30.12) Par.?
*anujñātaḥ sa ṛṣiṇā patnībhyāṃ sahito nṛpaḥ / (30.13) Par.?
*paurair anugataścāpi viveśa svapuraṃ punaḥ / (30.14) Par.?
*etacchrutvā muner vākyaṃ śirasā praṇipatya ca / (30.15) Par.?
*muneḥ pādau mahāprājñaḥ sa nṛpaḥ svagṛhaṃ gataḥ // (30.16) Par.?
yathāsamayam ājñāya tadā sa nṛpasattamaḥ / (31.1) Par.?
dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha / (31.2) Par.?
*muneśca bahumānena kālasya ca viparyayāt // (31.3) Par.?
te tad āmraṃ dvidhā kṛtvā bhakṣayāmāsatuḥ śubhe / (32.1) Par.?
bhāvitvād api cārthasya satyavākyāt tathā muneḥ // (32.2) Par.?
tayoḥ samabhavad garbhaḥ phalaprāśanasaṃbhavaḥ / (33.1) Par.?
te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha // (33.2) Par.?
atha kāle mahāprājña yathāsamayam āgate / (34.1) Par.?
prajāyetām ubhe rājañ śarīraśakale tadā // (34.2) Par.?
ekākṣibāhucaraṇe ardhodaramukhasphije / (35.1) Par.?
dṛṣṭvā śarīraśakale pravepāte ubhe bhṛśam // (35.2) Par.?
udvigne saha saṃmantrya te bhaginyau tadābale / (36.1) Par.?
sajīve prāṇiśakale tatyajāte suduḥkhite // (36.2) Par.?
tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave / (37.1) Par.?
nirgamyāntaḥpuradvārāt samutsṛjyāśu jagmatuḥ / (37.2) Par.?
*dukūlābhyāṃ susaṃchanne pāṇḍarābhyām ubhe tadā / (37.3) Par.?
*ajñāte kasyacit te tu jahatuste catuṣpathe / (37.4) Par.?
*tato viviśatur dhātryau punar antaḥpuraṃ tadā / (37.5) Par.?
*kathayāmāsatur ubhe devībhyāṃ tu pṛthak pṛthak // (37.6) Par.?
te catuṣpathanikṣipte jarā nāmātha rākṣasī / (38.1) Par.?
jagrāha manujavyāghra māṃsaśoṇitabhojanā // (38.2) Par.?
kartukāmā sukhavahe śakale sā tu rākṣasī / (39.1) Par.?
saṃghaṭṭayāmāsa tadā vidhānabalacoditā // (39.2) Par.?
te samānītamātre tu śakale puruṣarṣabha / (40.1) Par.?
ekamūrtikṛte vīraḥ kumāraḥ samapadyata // (40.2) Par.?
tataḥ sā rākṣasī rājan vismayotphullalocanā / (41.1) Par.?
na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum // (41.2) Par.?
bālastāmratalaṃ muṣṭiṃ kṛtvā cāsye nidhāya saḥ / (42.1) Par.?
prākrośad atisaṃrambhāt satoya iva toyadaḥ // (42.2) Par.?
tena śabdena saṃbhrāntaḥ sahasāntaḥpure janaḥ / (43.1) Par.?
nirjagāma naravyāghra rājñā saha paraṃtapa // (43.2) Par.?
te cābale pariglāne payaḥpūrṇapayodhare / (44.1) Par.?
nirāśe putralābhāya sahasaivābhyagacchatām // (44.2) Par.?
atha dṛṣṭvā tathābhūte rājānaṃ ceṣṭasaṃtatim / (45.1) Par.?
taṃ ca bālaṃ subalinaṃ cintayāmāsa rākṣasī // (45.2) Par.?
nārhāmi viṣaye rājño vasantī putragṛddhinaḥ / (46.1) Par.?
*bālaṃ putram imaṃ hantuṃ dhārmikasya mahātmanaḥ / (46.2) Par.?
bālaṃ putram upādātuṃ meghalekheva bhāskaram // (46.3) Par.?
sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam / (47.1) Par.?
bṛhadratha sutaste 'yaṃ maddattaḥ pratigṛhyatām // (47.2) Par.?
tava patnīdvaye jāto dvijātivaraśāsanāt / (48.1) Par.?
dhātrījanaparityakto mayāyaṃ parirakṣitaḥ // (48.2) Par.?
tataste bharataśreṣṭha kāśirājasute śubhe / (49.1) Par.?
taṃ bālam abhipatyāśu prasnavair abhiṣiñcatām // (49.2) Par.?
tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca / (50.1) Par.?
apṛcchannavahemābhāṃ rākṣasīṃ tām arākṣasīm // (50.2) Par.?
kā tvaṃ kamalagarbhābhe mama putrapradāyinī / (51.1) Par.?
kāmayā brūhi kalyāṇi devatā pratibhāsi me // (51.2) Par.?
Duration=0.35688304901123 secs.