Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4531
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rākṣasyuvāca / (1.1) Par.?
jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī / (1.2) Par.?
tava veśmani rājendra pūjitā nyavasaṃ sukham / (1.3) Par.?
*gṛhe gṛhe manuṣyāṇāṃ nityaṃ tiṣṭhati rākṣasī / (1.4) Par.?
*gṛhadevīti nāmnā vai purā sṛṣṭā svayaṃbhuvā / (1.5) Par.?
*dānavānāṃ vināśāya sthāpitā divyarūpiṇī / (1.6) Par.?
*yo māṃ bhaktyā likhet kuḍye saputrāṃ yauvanānvitām / (1.7) Par.?
*gṛhe tasya bhaved vṛddhir anyathā kṣayam āpnuyāt / (1.8) Par.?
*tvadgṛhe tiṣṭhamānā tu pūjitāhaṃ sadā vibho / (1.9) Par.?
*likhitā caiva kuḍyeṣu putrair bahubhir āvṛtā / (1.10) Par.?
*gandhapuṣpaistathā dhūpair bhakṣyair bhojyaiḥ supūjitā // (1.11) Par.?
sāhaṃ pratyupakārārthaṃ cintayantyaniśaṃ nṛpa / (2.1) Par.?
taveme putraśakale dṛṣṭavatyasmi dhārmika // (2.2) Par.?
saṃśleṣite mayā daivāt kumāraḥ samapadyata / (3.1) Par.?
tava bhāgyair mahārāja hetumātram ahaṃ tviha / (3.2) Par.?
*meruṃ vā khādituṃ śaktā kiṃ punastava bālakam / (3.3) Par.?
*gṛhasampūjanāt tuṣṭyā mayā pratyarpitastava / (3.4) Par.?
*tasya bālasya yat kṛtyaṃ tat kuruṣva narādhipa / (3.5) Par.?
*mama nāmnā ca loke 'smin khyāta eva bhaviṣyati // (3.6) Par.?
kṛṣṇa uvāca / (4.1) Par.?
evam uktvā tu sā rājaṃstatraivāntaradhīyata / (4.2) Par.?
sa gṛhya ca kumāraṃ taṃ prāviśat svagṛhaṃ nṛpaḥ // (4.3) Par.?
tasya bālasya yat kṛtyaṃ taccakāra nṛpastadā / (5.1) Par.?
ājñāpayacca rākṣasyā māgadheṣu mahotsavam // (5.2) Par.?
tasya nāmākarot tatra prajāpatisamaḥ pitā / (6.1) Par.?
jarayā saṃdhito yasmājjarāsaṃdhastato 'bhavat // (6.2) Par.?
so 'vardhata mahātejā magadhādhipateḥ sutaḥ / (7.1) Par.?
pramāṇabalasampanno hutāhutir ivānalaḥ / (7.2) Par.?
*māgadho balasampanno hutīr ivānalaḥ / (7.3) Par.?
*mātāpitror nandikaraḥ śuklapakṣe yathā śaśī / (7.4) Par.?
*evaṃ sa vavṛdhe rājan kumāraḥ puṣkarekṣaṇaḥ / (7.5) Par.?
*kālena mahatā cāpi yauvanastho babhūva ha // (7.6) Par.?
kasyacit tvatha kālasya punar eva mahātapāḥ / (8.1) Par.?
magadhān upacakrāma bhagavāṃścaṇḍakauśikaḥ // (8.2) Par.?
tasyāgamanasaṃhṛṣṭaḥ sāmātyaḥ sapuraḥsaraḥ / (9.1) Par.?
sabhāryaḥ saha putreṇa nirjagāma bṛhadrathaḥ // (9.2) Par.?
pādyārghyācamanīyaistam arcayāmāsa bhārata / (10.1) Par.?
sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat // (10.2) Par.?
pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ / (11.1) Par.?
uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā // (11.2) Par.?
sarvam etanmayā rājan vijñātaṃ jñānacakṣuṣā / (12.1) Par.?
putrastu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati / (12.2) Par.?
*asya rūpaṃ ca sattvaṃ ca balam ūrjitam eva ca / (12.3) Par.?
*eṣa śriyā samuditaḥ putrastava na saṃśayaḥ / (12.4) Par.?
*prāpayiṣyati tat sarvaṃ vikrameṇa samanvitaḥ // (12.5) Par.?
asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ / (13.1) Par.?
*patato vainateyasya gatim anye yathā khagāḥ / (13.2) Par.?
*vināśam upayāsyanti ye cāsya paripanthinaḥ / (13.3) Par.?
devair api visṛṣṭāni śastrāṇyasya mahīpate / (13.4) Par.?
na rujaṃ janayiṣyanti girer iva nadīrayāḥ // (13.5) Par.?
sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati / (14.1) Par.?
sarveṣāṃ niṣprabhakaro jyotiṣām iva bhāskaraḥ // (14.2) Par.?
enam āsādya rājānaḥ samṛddhabalavāhanāḥ / (15.1) Par.?
vināśam upayāsyanti śalabhā iva pāvakam // (15.2) Par.?
eṣa śriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati / (16.1) Par.?
varṣāsvivoddhatajalā nadīr nadanadīpatiḥ // (16.2) Par.?
eṣa dhārayitā samyak cāturvarṇyaṃ mahābalaḥ / (17.1) Par.?
śubhāśubham iva sphītā sarvasasyadharā dharā / (17.2) Par.?
*śriyaṃ samuditāḥ sarve bhaviṣyanti narādhipāḥ // (17.3) Par.?
asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ / (18.1) Par.?
sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ // (18.2) Par.?
eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram / (19.1) Par.?
sarvalokeṣvatibalaḥ svayaṃ drakṣyati māgadhaḥ // (19.2) Par.?
evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan / (20.1) Par.?
visarjayāmāsa nṛpaṃ bṛhadratham athārihan // (20.2) Par.?
praviśya nagaraṃ caiva jñātisaṃbandhibhir vṛtaḥ / (21.1) Par.?
abhiṣicya jarāsaṃdhaṃ magadhādhipatistadā / (21.2) Par.?
bṛhadratho narapatiḥ parāṃ nirvṛtim āyayau // (21.3) Par.?
abhiṣikte jarāsaṃdhe tadā rājā bṛhadrathaḥ / (22.1) Par.?
patnīdvayenānugatastapovanarato 'bhavat // (22.2) Par.?
tapovanasthe pitari mātṛbhyāṃ saha bhārata / (23.1) Par.?
jarāsaṃdhaḥ svavīryeṇa pārthivān akarod vaśe // (23.2) Par.?
atha dīrghasya kālasya tapovanagato nṛpaḥ / (24.1) Par.?
sabhāryaḥ svargam agamat tapastaptvā bṛhadrathaḥ / (24.2) Par.?
*jarāsaṃdho 'pi nṛpatir yathoktaṃ kauśikena tat / (24.3) Par.?
*varapradānam akhilaṃ prāpya rājyam apālayat / (24.4) Par.?
*nihate vāsudevena tadā kaṃse mahīpatau / (24.5) Par.?
*jāto vai vairanirbandhaḥ kṛṣṇena saha tasya vai / (24.6) Par.?
*bhrāmayitvā śataguṇam ekonaṃ yena bhārata / (24.7) Par.?
*gadā kṣiptā balavatā māgadhena girivrajāt / (24.8) Par.?
*tiṣṭhato mathurāyāṃ vai kṛṣṇasyādbhutakarmaṇaḥ / (24.9) Par.?
*ekonayojanaśate sā papāta gadā śubhā / (24.10) Par.?
*dṛṣṭvā pauraistadā samyag gadā caiva niveditā / (24.11) Par.?
*gadāvasānaṃ tat khyātaṃ mathurāyāṃ samīpataḥ // (24.12) Par.?
tasyāstāṃ haṃsaḍibhakāv aśastranidhanāv ubhau / (25.1) Par.?
mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau / (25.2) Par.?
*hate caiva mayā kaṃse sahaṃsaḍibhake tadā / (25.3) Par.?
*jarāsaṃdhasya duhitā rodate pārśvataḥ pituḥ / (25.4) Par.?
*tato vairaṃ vinirbaddhaṃ mayā tasya ca bhārata // (25.5) Par.?
yau tau mayā te kathitau pūrvam eva mahābalau / (26.1) Par.?
trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ // (26.2) Par.?
evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ / (27.1) Par.?
vṛṣṇibhiśca mahārāja nītihetor upekṣitaḥ // (27.2) Par.?
Duration=0.25385212898254 secs.