Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4535
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
patitau haṃsaḍibhakau kaṃsāmātyau nipātitau / (1.2) Par.?
jarāsaṃdhasya nidhane kālo 'yaṃ samupāgataḥ // (1.3) Par.?
na sa śakyo raṇe jetuṃ sarvair api surāsuraiḥ / (2.1) Par.?
prāṇayuddhena jetavyaḥ sa ityupalabhāmahe // (2.2) Par.?
mayi nītir balaṃ bhīme rakṣitā cāvayorjunaḥ / (3.1) Par.?
sādhayiṣyāma taṃ rājan vayaṃ traya ivāgnayaḥ // (3.2) Par.?
tribhir āsādito 'smābhir vijane sa narādhipaḥ / (4.1) Par.?
na saṃdeho yathā yuddham ekenābhyupayāsyati // (4.2) Par.?
avamānācca lokasya vyāyatatvācca dharṣitaḥ / (5.1) Par.?
bhīmasenena yuddhāya dhruvam abhyupayāsyati // (5.2) Par.?
alaṃ tasya mahābāhur bhīmaseno mahābalaḥ / (6.1) Par.?
lokasya samudīrṇasya nidhanāyāntako yathā // (6.2) Par.?
yadi te hṛdayaṃ vetti yadi te pratyayo mayi / (7.1) Par.?
bhīmasenārjunau śīghraṃ nyāsabhūtau prayaccha me // (7.2) Par.?
vaiśaṃpāyana uvāca / (8.1) Par.?
evam ukto bhagavatā pratyuvāca yudhiṣṭhiraḥ / (8.2) Par.?
bhīmapārthau samālokya samprahṛṣṭamukhau sthitau // (8.3) Par.?
acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa / (9.1) Par.?
pāṇḍavānāṃ bhavānnātho bhavantaṃ cāśritā vayam // (9.2) Par.?
yathā vadasi govinda sarvaṃ tad upapadyate / (10.1) Par.?
na hi tvam agratasteṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī / (10.2) Par.?
*yeṣām abhimukhī lakṣmīsteṣāṃ kṛṣṇa tvam agrataḥ // (10.3) Par.?
nihataśca jarāsaṃdho mokṣitāśca mahīkṣitaḥ / (11.1) Par.?
rājasūyaśca me labdho nideśe tava tiṣṭhataḥ // (11.2) Par.?
kṣiprakārin yathā tvetat kāryaṃ samupapadyate / (12.1) Par.?
mama kāryaṃ jagatkāryaṃ tathā kuru narottama // (12.2) Par.?
tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe / (13.1) Par.?
dharmakāmārtharahito rogārta iva durgataḥ // (13.2) Par.?
na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṃ vinā / (14.1) Par.?
nājeyo 'styanayor loke kṛṣṇayor iti me matiḥ // (14.2) Par.?
ayaṃ ca balināṃ śreṣṭhaḥ śrīmān api vṛkodaraḥ / (15.1) Par.?
yuvābhyāṃ sahito vīraḥ kiṃ na kuryānmahāyaśāḥ // (15.2) Par.?
supraṇīto balaugho hi kurute kāryam uttamam / (16.1) Par.?
andhaṃ jaḍaṃ balaṃ prāhuḥ praṇetavyaṃ vicakṣaṇaiḥ // (16.2) Par.?
yato hi nimnaṃ bhavati nayantīha tato jalam / (17.1) Par.?
yataśchidraṃ tataścāpi nayante dhīdhanā balam // (17.2) Par.?
tasmānnayavidhānajñaṃ puruṣaṃ lokaviśrutam / (18.1) Par.?
vayam āśritya govindaṃ yatāmaḥ kāryasiddhaye // (18.2) Par.?
evaṃ prajñānayabalaṃ kriyopāyasamanvitam / (19.1) Par.?
puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye // (19.2) Par.?
evam eva yaduśreṣṭhaṃ pārthaḥ kāryārthasiddhaye / (20.1) Par.?
arjunaḥ kṛṣṇam anvetu bhīmo 'nvetu dhanaṃjayam / (20.2) Par.?
nayo jayo balaṃ caiva vikrame siddhim eṣyati // (20.3) Par.?
evam uktāstataḥ sarve bhrātaro vipulaujasaḥ / (21.1) Par.?
vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ prati // (21.2) Par.?
varcasvināṃ brāhmaṇānāṃ snātakānāṃ paricchadān / (22.1) Par.?
ācchādya suhṛdāṃ vākyair manojñair abhinanditāḥ / (22.2) Par.?
*mādhavaḥ pāṇḍaveyau ca pratasthur vratadhāriṇaḥ // (22.3) Par.?
amarṣād abhitaptānāṃ jñātyarthaṃ mukhyavāsasām / (23.1) Par.?
ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ // (23.2) Par.?
hataṃ mene jarāsaṃdhaṃ dṛṣṭvā bhīmapurogamau / (24.1) Par.?
ekakāryasamudyuktau kṛṣṇau yuddhe 'parājitau // (24.2) Par.?
īśau hi tau mahātmānau sarvakāryapravartane / (25.1) Par.?
dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe // (25.2) Par.?
kurubhyaḥ prasthitāste tu madhyena kurujāṅgalam / (26.1) Par.?
ramyaṃ padmasaro gatvā kālakūṭam atītya ca // (26.2) Par.?
gaṇḍakīyāṃ tathā śoṇaṃ sadānīrāṃ tathaiva ca / (27.1) Par.?
ekaparvatake nadyaḥ krameṇaitya vrajanti te // (27.2) Par.?
saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃśca kosalān / (28.1) Par.?
atītya jagmur mithilāṃ mālāṃ carmaṇvatīṃ nadīm // (28.2) Par.?
uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhāstrayaḥ / (29.1) Par.?
kuravoraśchadaṃ jagmur māgadhaṃ kṣetram acyutāḥ // (29.2) Par.?
te śaśvad godhanākīrṇam ambumantaṃ śubhadrumam / (30.1) Par.?
gorathaṃ girim āsādya dadṛśur māgadhaṃ puram // (30.2) Par.?
Duration=0.18673801422119 secs.