Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9279
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
eṣa pārtha mahān svāduḥ paśumānnityam ambumān / (1.2) Par.?
nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ // (1.3) Par.?
vaihāro vipulaḥ śailo varāho vṛṣabhastathā / (2.1) Par.?
tathaivarṣigiristāta śubhāścaityakapañcamāḥ // (2.2) Par.?
ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ / (3.1) Par.?
rakṣantīvābhisaṃhatya saṃhatāṅgā girivrajam // (3.2) Par.?
puṣpaveṣṭitaśākhāgrair gandhavadbhir manoramaiḥ / (4.1) Par.?
nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ // (4.2) Par.?
śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ / (5.1) Par.?
auśīnaryām ajanayat kākṣīvādīn sutān ṛṣiḥ // (5.2) Par.?
gautamaḥ kṣayaṇād asmād athāsau tatra veśmani / (6.1) Par.?
bhajate māgadhaṃ vaṃśaṃ sa nṛpāṇām anugrahāt // (6.2) Par.?
aṅgavaṅgādayaścaiva rājānaḥ sumahābalāḥ / (7.1) Par.?
gautamakṣayam abhyetya ramante sma purārjuna // (7.2) Par.?
vanarājīstu paśyemāḥ priyālānāṃ manoramāḥ / (8.1) Par.?
lodhrāṇāṃ ca śubhāḥ pārtha gautamaukaḥsamīpajāḥ // (8.2) Par.?
arbudaḥ śakravāpī ca pannagau śatrutāpanau / (9.1) Par.?
svastikasyālayaścātra maṇināgasya cottamaḥ // (9.2) Par.?
aparihāryā meghānāṃ māgadheyaṃ maṇeḥ kṛte / (10.1) Par.?
kauśiko maṇimāṃścaiva vavṛdhāte hyanugraham // (10.2) Par.?
arthasiddhiṃ tvanapagāṃ jarāsaṃdho 'bhimanyate / (11.1) Par.?
vayam āsādane tasya darpam adya nihanma hi // (11.2) Par.?
vaiśaṃpāyana uvāca / (12.1) Par.?
evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ / (12.2) Par.?
vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ puram // (12.3) Par.?
tuṣṭapuṣṭajanopetaṃ cāturvarṇyajanākulam / (13.1) Par.?
sphītotsavam anādhṛṣyam āseduśca girivrajam // (13.2) Par.?
te 'tha dvāram anāsādya purasya girim ucchritam / (14.1) Par.?
bārhadrathaiḥ pūjyamānaṃ tathā nagaravāsibhiḥ // (14.2) Par.?
yatra māṣādam ṛṣabham āsasāda bṛhadrathaḥ / (15.1) Par.?
taṃ hatvā māṣanālāśca tisro bherīr akārayat // (15.2) Par.?
ānahya carmaṇā tena sthāpayāmāsa sve pure / (16.1) Par.?
yatra tāḥ prāṇadan bheryo divyapuṣpāvacūrṇitāḥ // (16.2) Par.?
māgadhānāṃ suruciraṃ caityakāntaṃ samādravan / (17.1) Par.?
śirasīva jighāṃsanto jarāsaṃdhajighāṃsavaḥ // (17.2) Par.?
sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam / (18.1) Par.?
arcitaṃ mālyadāmaiśca satataṃ supratiṣṭhitam // (18.2) Par.?
vipulair bāhubhir vīrāste 'bhihatyābhyapātayan / (19.1) Par.?
tataste māgadhaṃ dṛṣṭvā puraṃ praviviśustadā // (19.2) Par.?
etasminn eva kāle tu jarāsaṃdhaṃ samarcayan / (20.1) Par.?
paryagni kurvaṃśca nṛpaṃ dviradasthaṃ purohitāḥ // (20.2) Par.?
snātakavratinaste tu bāhuśastrā nirāyudhāḥ / (21.1) Par.?
yuyutsavaḥ praviviśur jarāsaṃdhena bhārata // (21.2) Par.?
bhakṣyamālyāpaṇānāṃ ca dadṛśuḥ śriyam uttamām / (22.1) Par.?
sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm // (22.2) Par.?
tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ / (23.1) Par.?
rājamārgeṇa gacchantaḥ kṛṣṇabhīmadhanaṃjayāḥ // (23.2) Par.?
balād gṛhītvā mālyāni mālākārānmahābalāḥ / (24.1) Par.?
virāgavasanāḥ sarve sragviṇo mṛṣṭakuṇḍalāḥ // (24.2) Par.?
niveśanam athājagmur jarāsaṃdhasya dhīmataḥ / (25.1) Par.?
govāsam iva vīkṣantaḥ siṃhā haimavatā yathā // (25.2) Par.?
śailastambhanibhāsteṣāṃ candanāgurubhūṣitāḥ / (26.1) Par.?
aśobhanta mahārāja bāhavo bāhuśālinām // (26.2) Par.?
tān dṛṣṭvā dviradaprakhyāñ śālaskandhān ivodgatān / (27.1) Par.?
vyūḍhoraskānmāgadhānāṃ vismayaḥ samajāyata // (27.2) Par.?
te tvatītya janākīrṇāstisraḥ kakṣyā nararṣabhāḥ / (28.1) Par.?
ahaṃkāreṇa rājānam upatasthur mahābalāḥ // (28.2) Par.?
tān pādyamadhuparkārhānmānārhān satkṛtiṃ gatān / (29.1) Par.?
pratyutthāya jarāsaṃdha upatasthe yathāvidhi // (29.2) Par.?
uvāca caitān rājāsau svāgataṃ vo 'stviti prabhuḥ / (30.1) Par.?
tasya hyetad vrataṃ rājan babhūva bhuvi viśrutam // (30.2) Par.?
snātakān brāhmaṇān prāptāñ śrutvā sa samitiṃjayaḥ / (31.1) Par.?
apyardharātre nṛpatiḥ pratyudgacchati bhārata // (31.2) Par.?
tāṃstvapūrveṇa veṣeṇa dṛṣṭvā nṛpatisattamaḥ / (32.1) Par.?
upatasthe jarāsaṃdho vismitaścābhavat tadā // (32.2) Par.?
te tu dṛṣṭvaiva rājānaṃ jarāsaṃdhaṃ nararṣabhāḥ / (33.1) Par.?
idam ūcur amitraghnāḥ sarve bharatasattama // (33.2) Par.?
svastyastu kuśalaṃ rājann iti sarve vyavasthitāḥ / (34.1) Par.?
taṃ nṛpaṃ nṛpaśārdūla vipraikṣanta parasparam // (34.2) Par.?
tān abravījjarāsaṃdhastadā yādavapāṇḍavān / (35.1) Par.?
āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān // (35.2) Par.?
athopaviviśuḥ sarve trayaste puruṣarṣabhāḥ / (36.1) Par.?
saṃpradīptāstrayo lakṣmyā mahādhvara ivāgnayaḥ // (36.2) Par.?
tān uvāca jarāsaṃdhaḥ satyasaṃdho narādhipaḥ / (37.1) Par.?
vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt // (37.2) Par.?
na snātakavratā viprā bahirmālyānulepanāḥ / (38.1) Par.?
bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ // (38.2) Par.?
te yūyaṃ puṣpavantaśca bhujair jyāghātalakṣaṇaiḥ / (39.1) Par.?
bibhrataḥ kṣātram ojaśca brāhmaṇyaṃ pratijānatha // (39.2) Par.?
evaṃ virāgavasanā bahirmālyānulepanāḥ / (40.1) Par.?
satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate // (40.2) Par.?
caityakaṃ ca gireḥ śṛṅgaṃ bhittvā kim iva sadma naḥ / (41.1) Par.?
advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt // (41.2) Par.?
karma caitad viliṅgasya kiṃ vādya prasamīkṣitam / (42.1) Par.?
vadadhvaṃ vāci vīryaṃ ca brāhmaṇasya viśeṣataḥ // (42.2) Par.?
evaṃ ca mām upasthāya kasmācca vidhinārhaṇām / (43.1) Par.?
praṇītāṃ no na gṛhṇīta kāryaṃ kiṃ cāsmadāgame // (43.2) Par.?
evam uktastataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ / (44.1) Par.?
snigdhagambhīrayā vācā vākyaṃ vākyaviśāradaḥ // (44.2) Par.?
snātakavratino rājan brāhmaṇāḥ kṣatriyā viśaḥ / (45.1) Par.?
viśeṣaniyamāścaiṣām aviśeṣāśca santyuta // (45.2) Par.?
viśeṣavāṃśca satataṃ kṣatriyaḥ śriyam archati / (46.1) Par.?
puṣpavatsu dhruvā śrīśca puṣpavantastato vayam // (46.2) Par.?
kṣatriyo bāhuvīryastu na tathā vākyavīryavān / (47.1) Par.?
apragalbhaṃ vacastasya tasmād bārhadrathe smṛtam // (47.2) Par.?
svavīryaṃ kṣatriyāṇāṃ ca bāhvor dhātā nyaveśayat / (48.1) Par.?
tad didṛkṣasi ced rājan draṣṭāsyadya na saṃśayaḥ // (48.2) Par.?
advāreṇa ripor gehaṃ dvāreṇa suhṛdo gṛham / (49.1) Par.?
praviśanti sadā santo dvāraṃ no varjitaṃ tataḥ // (49.2) Par.?
kāryavanto gṛhān etya śatruto nārhaṇāṃ vayam / (50.1) Par.?
pratigṛhṇīma tad viddhi etannaḥ śāśvataṃ vratam // (50.2) Par.?
Duration=0.19089603424072 secs.