Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9280
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jarāsaṃdha uvāca / (1.1) Par.?
na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ityuta / (1.2) Par.?
cintayaṃśca na paśyāmi bhavatāṃ prati vaikṛtam // (1.3) Par.?
vaikṛte cāsati kathaṃ manyadhvaṃ mām anāgasam / (2.1) Par.?
ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi // (2.2) Par.?
atha dharmopaghātāddhi manaḥ samupatapyate / (3.1) Par.?
yo 'nāgasi prasṛjati kṣatriyo 'pi na saṃśayaḥ // (3.2) Par.?
ato 'nyathācaraṃl loke dharmajñaḥ sanmahāvrataḥ / (4.1) Par.?
vṛjināṃ gatim āpnoti śreyaso 'pyupahanti ca // (4.2) Par.?
trailokye kṣatradharmāddhi śreyāṃsaṃ sādhucāriṇām / (5.1) Par.?
anāgasaṃ prajānānāḥ pramādād iva jalpatha // (5.2) Par.?
vāsudeva uvāca / (6.1) Par.?
kulakāryaṃ mahārāja kaścid ekaḥ kulodvahaḥ / (6.2) Par.?
vahate tanniyogād vai vayam abhyutthitāstrayaḥ // (6.3) Par.?
tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ / (7.1) Par.?
tad āgaḥ krūram utpādya manyase kiṃ tvanāgasam // (7.2) Par.?
rājā rājñaḥ kathaṃ sādhūn hiṃsyānnṛpatisattama / (8.1) Par.?
tad rājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi // (8.2) Par.?
asmāṃstad eno gaccheta tvayā bārhadrathe kṛtam / (9.1) Par.?
vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ // (9.2) Par.?
manuṣyāṇāṃ samālambho na ca dṛṣṭaḥ kadācana / (10.1) Par.?
sa kathaṃ mānuṣair devaṃ yaṣṭum icchasi śaṃkaram // (10.2) Par.?
savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati / (11.1) Par.?
ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthāmatiḥ // (11.2) Par.?
te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ / (12.1) Par.?
jñātivṛddhinimittārthaṃ viniyantum ihāgatāḥ // (12.2) Par.?
nāsti loke pumān anyaḥ kṣatriyeṣviti caiva yat / (13.1) Par.?
manyase sa ca te rājan sumahān buddhiviplavaḥ // (13.2) Par.?
ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa / (14.1) Par.?
nāviśet svargam atulaṃ raṇānantaram avyayam // (14.2) Par.?
svargaṃ hyeva samāsthāya raṇayajñeṣu dīkṣitāḥ / (15.1) Par.?
yajante kṣatriyā lokāṃstad viddhi magadhādhipa // (15.2) Par.?
svargayonir jayo rājan svargayonir mahad yaśaḥ / (16.1) Par.?
svargayonistapo yuddhe mārgaḥ so 'vyabhicāravān // (16.2) Par.?
eṣa hyaindro vaijayanto guṇo nityaṃ samāhitaḥ / (17.1) Par.?
yenāsurān parājitya jagat pāti śatakratuḥ // (17.2) Par.?
svargam āsthāya kasya syād vigrahitvaṃ yathā tava / (18.1) Par.?
māgadhair vipulaiḥ sainyair bāhulyabaladarpitaiḥ // (18.2) Par.?
māvamaṃsthāḥ parān rājannāsti vīryaṃ nare nare / (19.1) Par.?
samaṃ tejastvayā caiva kevalaṃ manujeśvara // (19.2) Par.?
yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava / (20.1) Par.?
viṣahyam etad asmākam ato rājan bravīmi te // (20.2) Par.?
jahi tvaṃ sadṛśeṣveva mānaṃ darpaṃ ca māgadha / (21.1) Par.?
mā gamaḥ sasutāmātyaḥ sabalaśca yamakṣayam // (21.2) Par.?
dambhodbhavaḥ kārtavīrya uttaraśca bṛhadrathaḥ / (22.1) Par.?
śreyaso hyavamanyeha vineśuḥ sabalā nṛpāḥ // (22.2) Par.?
mumukṣamāṇāstvattaśca na vayaṃ brāhmaṇabruvāḥ / (23.1) Par.?
śaurir asmi hṛṣīkeśo nṛvīrau pāṇḍavāvimau // (23.2) Par.?
tvām āhvayāmahe rājan sthiro yudhyasva māgadha / (24.1) Par.?
muñca vā nṛpatīn sarvānmā gamastvaṃ yamakṣayam // (24.2) Par.?
jarāsaṃdha uvāca / (25.1) Par.?
nājitān vai narapatīn aham ādadmi kāṃścana / (25.2) Par.?
jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ // (25.3) Par.?
kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam / (26.1) Par.?
vikramya vaśam ānīya kāmato yat samācaret // (26.2) Par.?
devatārtham upākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt / (27.1) Par.?
aham adya vimuñceyaṃ kṣātraṃ vratam anusmaran // (27.2) Par.?
sainyaṃ sainyena vyūḍhena eka ekena vā punaḥ / (28.1) Par.?
dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā // (28.2) Par.?
vaiśaṃpāyana uvāca / (29.1) Par.?
evam uktvā jarāsaṃdhaḥ sahadevābhiṣecanam / (29.2) Par.?
ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ // (29.3) Par.?
sa tu senāpatī rājā sasmāra bharatarṣabha / (30.1) Par.?
kauśikaṃ citrasenaṃ ca tasmin yuddha upasthite // (30.2) Par.?
yayoste nāmanī loke haṃseti ḍibhaketi ca / (31.1) Par.?
pūrvaṃ saṃkathite puṃbhir nṛloke lokasatkṛte // (31.2) Par.?
taṃ tu rājan vibhuḥ śaurī rājānaṃ balināṃ varam / (32.1) Par.?
smṛtvā puruṣaśārdūla śārdūlasamavikramam // (32.2) Par.?
satyasaṃdho jarāsaṃdhaṃ bhuvi bhīmaparākramam / (33.1) Par.?
bhāgam anyasya nirdiṣṭaṃ vadhyaṃ bhūmibhṛd acyutaḥ // (33.2) Par.?
nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ / (34.1) Par.?
brahmaṇo ''jñāṃ puraskṛtya hantuṃ haladharānujaḥ // (34.2) Par.?
Duration=0.1574490070343 secs.