Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9281
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tatastaṃ niścitātmānaṃ yuddhāya yadunandanaḥ / (1.2) Par.?
uvāca vāgmī rājānaṃ jarāsaṃdham adhokṣajaḥ // (1.3) Par.?
trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ / (2.1) Par.?
asmad anyatameneha sajjībhavatu ko yudhi // (2.2) Par.?
evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ / (3.1) Par.?
jarāsaṃdhastato rājan bhīmasenena māgadhaḥ // (3.2) Par.?
dhārayann agadānmukhyānnirvṛtīr vedanāni ca / (4.1) Par.?
upatasthe jarāsaṃdhaṃ yuyutsuṃ vai purohitaḥ // (4.2) Par.?
kṛtasvastyayano vidvān brāhmaṇena yaśasvinā / (5.1) Par.?
samanahyajjarāsaṃdhaḥ kṣatradharmam anuvrataḥ // (5.2) Par.?
avamucya kirīṭaṃ sa keśān samanumṛjya ca / (6.1) Par.?
udatiṣṭhajjarāsaṃdho velātiga ivārṇavaḥ // (6.2) Par.?
uvāca matimān rājā bhīmaṃ bhīmaparākramam / (7.1) Par.?
bhīma yotsye tvayā sārdhaṃ śreyasā nirjitaṃ varam // (7.2) Par.?
evam uktvā jarāsaṃdho bhīmasenam ariṃdamaḥ / (8.1) Par.?
pratyudyayau mahātejāḥ śakraṃ balir ivāsuraḥ // (8.2) Par.?
tataḥ saṃmantrya kṛṣṇena kṛtasvastyayano balī / (9.1) Par.?
bhīmaseno jarāsaṃdham āsasāda yuyutsayā // (9.2) Par.?
tatastau naraśārdūlau bāhuśastrau samīyatuḥ / (10.1) Par.?
vīrau paramasaṃhṛṣṭāvanyonyajayakāṅkṣiṇau // (10.2) Par.?
tayor atha bhujāghātānnigrahapragrahāt tathā / (11.1) Par.?
āsīt subhīmasaṃhrādo vajraparvatayor iva // (11.2) Par.?
ubhau paramasaṃhṛṣṭau balenātibalāvubhau / (12.1) Par.?
anyonyasyāntaraṃ prepsū parasparajayaiṣiṇau // (12.2) Par.?
tad bhīmam utsārya janaṃ yuddham āsīd upahvare / (13.1) Par.?
balinoḥ saṃyuge rājan vṛtravāsavayor iva // (13.2) Par.?
prakarṣaṇākarṣaṇābhyām abhyākarṣavikarṣaṇaiḥ / (14.1) Par.?
ākarṣetāṃ tathānyonyaṃ jānubhiścābhijaghnatuḥ // (14.2) Par.?
tataḥ śabdena mahatā bhartsayantau parasparam / (15.1) Par.?
pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ // (15.2) Par.?
vyūḍhoraskau dīrghabhujau niyuddhakuśalāvubhau / (16.1) Par.?
bāhubhiḥ samasajjetām āyasaiḥ parighair iva // (16.2) Par.?
kārttikasya tu māsasya pravṛttaṃ prathame 'hani / (17.1) Par.?
anārataṃ divārātram aviśrāntam avartata // (17.2) Par.?
tad vṛttaṃ tu trayodaśyāṃ samavetaṃ mahātmanoḥ / (18.1) Par.?
caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt // (18.2) Par.?
taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañ janārdanaḥ / (19.1) Par.?
uvāca bhīmakarmāṇaṃ bhīmaṃ saṃbodhayann iva // (19.2) Par.?
klāntaḥ śatrur na kaunteya labhyaḥ pīḍayituṃ raṇe / (20.1) Par.?
pīḍyamāno hi kārtsnyena jahyājjīvitam ātmanaḥ // (20.2) Par.?
tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ / (21.1) Par.?
samam etena yudhyasva bāhubhyāṃ bharatarṣabha // (21.2) Par.?
evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā / (22.1) Par.?
jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe // (22.2) Par.?
tatastam ajitaṃ jetuṃ jarāsaṃdhaṃ vṛkodaraḥ / (23.1) Par.?
saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ // (23.2) Par.?
Duration=0.080259799957275 secs.