Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9282
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
bhīmasenastataḥ kṛṣṇam uvāca yadunandanam / (1.2) Par.?
buddhim āsthāya vipulāṃ jarāsaṃdhajighāṃsayā // (1.3) Par.?
nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum / (2.1) Par.?
prāṇena yaduśārdūla baddhavaṅkṣaṇavāsasā // (2.2) Par.?
evam uktastataḥ kṛṣṇaḥ pratyuvāca vṛkodaram / (3.1) Par.?
tvarayan puruṣavyāghro jarāsaṃdhavadhepsayā // (3.2) Par.?
yat te daivaṃ paraṃ sattvaṃ yacca te mātariśvanaḥ / (4.1) Par.?
balaṃ bhīma jarāsaṃdhe darśayāśu tad adya naḥ // (4.2) Par.?
evam uktastadā bhīmo jarāsaṃdham ariṃdamaḥ / (5.1) Par.?
utkṣipya bhrāmayad rājan balavantaṃ mahābalaḥ // (5.2) Par.?
bhrāmayitvā śataguṇaṃ bhujābhyāṃ bharatarṣabha / (6.1) Par.?
babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca // (6.2) Par.?
tasya niṣpiṣyamāṇasya pāṇḍavasya ca garjataḥ / (7.1) Par.?
abhavat tumulo nādaḥ sarvaprāṇibhayaṃkaraḥ // (7.2) Par.?
vitresur māgadhāḥ sarve strīṇāṃ garbhāśca susruvuḥ / (8.1) Par.?
bhīmasenasya nādena jarāsaṃdhasya caiva ha // (8.2) Par.?
kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī / (9.1) Par.?
iti sma māgadhā jajñur bhīmasenasya nisvanāt // (9.2) Par.?
tato rājakuladvāri prasuptam iva taṃ nṛpam / (10.1) Par.?
rātrau parāsum utsṛjya niścakramur ariṃdamāḥ // (10.2) Par.?
jarāsaṃdharathaṃ kṛṣṇo yojayitvā patākinam / (11.1) Par.?
āropya bhrātarau caiva mokṣayāmāsa bāndhavān // (11.2) Par.?
te vai ratnabhujaṃ kṛṣṇaṃ ratnārhaṃ pṛthivīśvarāḥ / (12.1) Par.?
rājānaścakrur āsādya mokṣitā mahato bhayāt // (12.2) Par.?
akṣataḥ śastrasampanno jitāriḥ saha rājabhiḥ / (13.1) Par.?
ratham āsthāya taṃ divyaṃ nirjagāma girivrajāt // (13.2) Par.?
yaḥ sa sodaryavānnāma dviyodhaḥ kṛṣṇasārathiḥ / (14.1) Par.?
abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ // (14.2) Par.?
bhīmārjunābhyāṃ yodhābhyām āsthitaḥ kṛṣṇasārathiḥ / (15.1) Par.?
śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ // (15.2) Par.?
śakraviṣṇū hi saṃgrāme ceratustārakāmaye / (16.1) Par.?
rathena tena taṃ kṛṣṇa upāruhya yayau tadā // (16.2) Par.?
taptacāmīkarābheṇa kiṅkiṇījālamālinā / (17.1) Par.?
meghanirghoṣanādena jaitreṇāmitraghātinā // (17.2) Par.?
yena śakro dānavānāṃ jaghāna navatīr nava / (18.1) Par.?
taṃ prāpya samahṛṣyanta rathaṃ te puruṣarṣabhāḥ // (18.2) Par.?
tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā / (19.1) Par.?
rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ // (19.2) Par.?
hayair divyaiḥ samāyukto ratho vāyusamo jave / (20.1) Par.?
adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata // (20.2) Par.?
asaṅgī devavihitastasmin rathavare dhvajaḥ / (21.1) Par.?
yojanād dadṛśe śrīmān indrāyudhasamaprabhaḥ // (21.2) Par.?
cintayāmāsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt / (22.1) Par.?
kṣaṇe tasmin sa tenāsīccaityayūpa ivocchritaḥ // (22.2) Par.?
vyāditāsyair mahānādaiḥ saha bhūtair dhvajālayaiḥ / (23.1) Par.?
tasthau rathavare tasmin garutmān pannagāśanaḥ // (23.2) Par.?
durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau / (24.1) Par.?
āditya iva madhyāhne sahasrakiraṇāvṛtaḥ // (24.2) Par.?
na sa sajati vṛkṣeṣu śastraiścāpi na riṣyate / (25.1) Par.?
divyo dhvajavaro rājan dṛśyate devamānuṣaiḥ // (25.2) Par.?
tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam / (26.1) Par.?
niryayau puruṣavyāghraḥ pāṇḍavābhyāṃ sahācyutaḥ // (26.2) Par.?
yaṃ lebhe vāsavād rājā vasustasmād bṛhadrathaḥ / (27.1) Par.?
bṛhadrathāt krameṇaiva prāpto bārhadrathaṃ nṛpam // (27.2) Par.?
sa niryayau mahābāhuḥ puṇḍarīkekṣaṇastataḥ / (28.1) Par.?
girivrajād bahistasthau same deśe mahāyaśāḥ // (28.2) Par.?
tatrainaṃ nāgarāḥ sarve satkāreṇābhyayustadā / (29.1) Par.?
brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā // (29.2) Par.?
bandhanād vipramuktāśca rājāno madhusūdanam / (30.1) Par.?
pūjayāmāsurūcuśca sāntvapūrvam idaṃ vacaḥ // (30.2) Par.?
naitaccitraṃ mahābāho tvayi devakinandana / (31.1) Par.?
bhīmārjunabalopete dharmasya paripālanam // (31.2) Par.?
jarāsaṃdhahrade ghore duḥkhapaṅke nimajjatām / (32.1) Par.?
rājñāṃ samabhyuddharaṇaṃ yad idaṃ kṛtam adya te // (32.2) Par.?
viṣṇo samavasannānāṃ giridurge sudāruṇe / (33.1) Par.?
diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama // (33.2) Par.?
kiṃ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha / (34.1) Par.?
kṛtam ityeva tajjñeyaṃ nṛpair yadyapi duṣkaram // (34.2) Par.?
tān uvāca hṛṣīkeśaḥ samāśvāsya mahāmanāḥ / (35.1) Par.?
yudhiṣṭhiro rājasūyaṃ kratum āhartum icchati // (35.2) Par.?
tasya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ / (36.1) Par.?
sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti // (36.2) Par.?
tataḥ pratītamanasaste nṛpā bharatarṣabha / (37.1) Par.?
tathetyevābruvan sarve pratijajñuśca tāṃ giram // (37.2) Par.?
ratnabhājaṃ ca dāśārhaṃ cakruste pṛthivīśvarāḥ / (38.1) Par.?
kṛcchrājjagrāha govindasteṣāṃ tadanukampayā // (38.2) Par.?
jarāsaṃdhātmajaścaiva sahadevo mahārathaḥ / (39.1) Par.?
niryayau sajanāmātyaḥ puraskṛtya purohitam // (39.2) Par.?
sa nīcaiḥ praśrito bhūtvā bahuratnapurogamaḥ / (40.1) Par.?
sahadevo nṛṇāṃ devaṃ vāsudevam upasthitaḥ // (40.2) Par.?
bhayārtāya tatastasmai kṛṣṇo dattvābhayaṃ tadā / (41.1) Par.?
abhyaṣiñcata tatraiva jarāsaṃdhātmajaṃ tadā // (41.2) Par.?
gatvaikatvaṃ ca kṛṣṇena pārthābhyāṃ caiva satkṛtaḥ / (42.1) Par.?
viveśa rājā matimān punar bārhadrathaṃ puram // (42.2) Par.?
kṛṣṇastu saha pārthābhyāṃ śriyā paramayā jvalan / (43.1) Par.?
ratnānyādāya bhūrīṇi prayayau puṣkarekṣaṇaḥ // (43.2) Par.?
indraprastham upāgamya pāṇḍavābhyāṃ sahācyutaḥ / (44.1) Par.?
sametya dharmarājānaṃ prīyamāṇo 'bhyabhāṣata // (44.2) Par.?
diṣṭyā bhīmena balavāñ jarāsaṃdho nipātitaḥ / (45.1) Par.?
rājāno mokṣitāśceme bandhanānnṛpasattama // (45.2) Par.?
diṣṭyā kuśalinau cemau bhīmasenadhanaṃjayau / (46.1) Par.?
punaḥ svanagaraṃ prāptāvakṣatāviti bhārata // (46.2) Par.?
tato yudhiṣṭhiraḥ kṛṣṇaṃ pūjayitvā yathārhataḥ / (47.1) Par.?
bhīmasenārjunau caiva prahṛṣṭaḥ pariṣasvaje // (47.2) Par.?
tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam / (48.1) Par.?
ajātaśatrur āsādya mumude bhrātṛbhiḥ saha // (48.2) Par.?
yathāvayaḥ samāgamya rājabhistaiśca pāṇḍavaḥ / (49.1) Par.?
satkṛtya pūjayitvā ca visasarja narādhipān // (49.2) Par.?
yudhiṣṭhirābhyanujñātāste nṛpā hṛṣṭamānasāḥ / (50.1) Par.?
jagmuḥ svadeśāṃstvaritā yānair uccāvacaistataḥ // (50.2) Par.?
evaṃ puruṣaśārdūlo mahābuddhir janārdanaḥ / (51.1) Par.?
pāṇḍavair ghātayāmāsa jarāsaṃdham ariṃ tadā // (51.2) Par.?
ghātayitvā jarāsaṃdhaṃ buddhipūrvam ariṃdamaḥ / (52.1) Par.?
dharmarājam anujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata // (52.2) Par.?
subhadrāṃ bhīmasenaṃ ca phalgunaṃ yamajau tathā / (53.1) Par.?
dhaumyam āmantrayitvā ca prayayau svāṃ purīṃ prati // (53.2) Par.?
tenaiva rathamukhyena taruṇādityavarcasā / (54.1) Par.?
dharmarājavisṛṣṭena divyenānādayan diśaḥ // (54.2) Par.?
tato yudhiṣṭhiramukhāḥ pāṇḍavā bharatarṣabha / (55.1) Par.?
pradakṣiṇam akurvanta kṛṣṇam akliṣṭakāriṇam // (55.2) Par.?
tato gate bhagavati kṛṣṇe devakinandane / (56.1) Par.?
jayaṃ labdhvā suvipulaṃ rājñām abhayadāstadā // (56.2) Par.?
saṃvardhitaujaso bhūyaḥ karmaṇā tena bhārata / (57.1) Par.?
draupadyāḥ pāṇḍavā rājan parāṃ prītim avardhayan // (57.2) Par.?
tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam / (58.1) Par.?
tad rājā dharmataścakre rājyapālanakīrtimān // (58.2) Par.?
Duration=0.25350689888 secs.