Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9283
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī / (1.2) Par.?
rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata // (1.3) Par.?
dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam / (2.1) Par.?
prāptam etanmayā rājan duṣprāpaṃ yad abhīpsitam // (2.2) Par.?
tatra kṛtyam ahaṃ manye kośasyāsya vivardhanam / (3.1) Par.?
karam āhārayiṣyāmi rājñaḥ sarvānnṛpottama // (3.2) Par.?
vijayāya prayāsyāmi diśaṃ dhanadarakṣitām / (4.1) Par.?
tithāvatha muhūrte ca nakṣatre ca tathā śive // (4.2) Par.?
dhanaṃjayavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ / (5.1) Par.?
snigdhagambhīranādinyā taṃ girā pratyabhāṣata // (5.2) Par.?
svasti vācyārhato viprān prayāhi bharatarṣabha / (6.1) Par.?
durhṛdām apraharṣāya suhṛdāṃ nandanāya ca / (6.2) Par.?
vijayaste dhruvaṃ pārtha priyaṃ kāmam avāpnuhi // (6.3) Par.?
ityuktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ / (7.1) Par.?
agnidattena divyena rathenādbhutakarmaṇā // (7.2) Par.?
tathaiva bhīmaseno 'pi yamau ca puruṣarṣabhau / (8.1) Par.?
sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ // (8.2) Par.?
diśaṃ dhanapater iṣṭām ajayat pākaśāsaniḥ / (9.1) Par.?
bhīmasenastathā prācīṃ sahadevastu dakṣiṇām // (9.2) Par.?
pratīcīṃ nakulo rājan diśaṃ vyajayad astravit / (10.1) Par.?
khāṇḍavaprastham adhyāste dharmarājo yudhiṣṭhiraḥ // (10.2) Par.?
janamejaya uvāca / (11.1) Par.?
diśām abhijayaṃ brahman vistareṇānukīrtaya / (11.2) Par.?
na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat // (11.3) Par.?
vaiśaṃpāyana uvāca / (12.1) Par.?
dhanaṃjayasya vakṣyāmi vijayaṃ pūrvam eva te / (12.2) Par.?
yaugapadyena pārthair hi vijiteyaṃ vasuṃdharā // (12.3) Par.?
pūrvaṃ kuṇindaviṣaye vaśe cakre mahīpatīn / (13.1) Par.?
dhanaṃjayo mahābāhur nātitīvreṇa karmaṇā // (13.2) Par.?
ānartān kālakūṭāṃśca kuṇindāṃśca vijitya saḥ / (14.1) Par.?
sumaṇḍalaṃ pāpajitaṃ kṛtavān anusainikam // (14.2) Par.?
sa tena sahito rājan savyasācī paraṃtapaḥ / (15.1) Par.?
vijigye sakalaṃ dvīpaṃ prativindhyaṃ ca pārthivam // (15.2) Par.?
sakaladvīpavāsāṃśca saptadvīpe ca ye nṛpāḥ / (16.1) Par.?
arjunasya ca sainyānāṃ vigrahastumulo 'bhavat // (16.2) Par.?
sa tān api maheṣvāso vijitya bharatarṣabha / (17.1) Par.?
tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat // (17.2) Par.?
tatra rājā mahān āsīd bhagadatto viśāṃ pate / (18.1) Par.?
tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ // (18.2) Par.?
sa kirātaiśca cīnaiśca vṛtaḥ prāgjyotiṣo 'bhavat / (19.1) Par.?
anyaiśca bahubhir yodhaiḥ sāgarānūpavāsibhiḥ // (19.2) Par.?
tataḥ sa divasān aṣṭau yodhayitvā dhanaṃjayam / (20.1) Par.?
prahasann abravīd rājā saṃgrāme vigataklamaḥ // (20.2) Par.?
upapannaṃ mahābāho tvayi pāṇḍavanandana / (21.1) Par.?
pākaśāsanadāyāde vīryam āhavaśobhini // (21.2) Par.?
ahaṃ sakhā surendrasya śakrād anavamo raṇe / (22.1) Par.?
na ca śaknomi te tāta sthātuṃ pramukhato yudhi // (22.2) Par.?
kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te / (23.1) Par.?
yad vakṣyasi mahābāho tat kariṣyāmi putraka // (23.2) Par.?
arjuna uvāca / (24.1) Par.?
kurūṇām ṛṣabho rājā dharmaputro yudhiṣṭhiraḥ / (24.2) Par.?
tasya pārthivatām īpse karastasmai pradīyatām // (24.3) Par.?
bhavān pitṛsakhā caiva prīyamāṇo mayāpi ca / (25.1) Par.?
tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām // (25.2) Par.?
bhagadatta uvāca / (26.1) Par.?
kuntīmātar yathā me tvaṃ tathā rājā yudhiṣṭhiraḥ / (26.2) Par.?
sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te // (26.3) Par.?
Duration=0.15114879608154 secs.