Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9285
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sa śvetaparvataṃ vīraḥ samatikramya bhārata / (1.2) Par.?
deśaṃ kiṃpuruṣāvāsaṃ drumaputreṇa rakṣitam // (1.3) Par.?
mahatā saṃnipātena kṣatriyāntakareṇa ha / (2.1) Par.?
vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat // (2.2) Par.?
taṃ jitvā hāṭakaṃ nāma deśaṃ guhyakarakṣitam / (3.1) Par.?
pākaśāsanir avyagraḥ sahasainyaḥ samāsadat // (3.2) Par.?
tāṃstu sāntvena nirjitya mānasaṃ sara uttamam / (4.1) Par.?
ṛṣikulyāśca tāḥ sarvā dadarśa kurunandanaḥ // (4.2) Par.?
saro mānasam āsādya hāṭakān abhitaḥ prabhuḥ / (5.1) Par.?
gandharvarakṣitaṃ deśaṃ vyajayat pāṇḍavastataḥ // (5.2) Par.?
tatra tittirikalmāṣānmaṇḍūkākṣān hayottamān / (6.1) Par.?
lebhe sa karam atyantaṃ gandharvanagarāt tadā // (6.2) Par.?
uttaraṃ harivarṣaṃ tu samāsādya sa pāṇḍavaḥ / (7.1) Par.?
iyeṣa jetuṃ taṃ deśaṃ pākaśāsananandanaḥ // (7.2) Par.?
tata enaṃ mahākāyā mahāvīryā mahābalāḥ / (8.1) Par.?
dvārapālāḥ samāsādya hṛṣṭā vacanam abruvan // (8.2) Par.?
pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃcana / (9.1) Par.?
upāvartasva kalyāṇa paryāptam idam acyuta // (9.2) Par.?
idaṃ puraṃ yaḥ praviśed dhruvaṃ sa na bhavennaraḥ / (10.1) Par.?
prīyāmahe tvayā vīra paryāpto vijayastava // (10.2) Par.?
na cāpi kiṃcijjetavyam arjunātra pradṛśyate / (11.1) Par.?
uttarāḥ kuravo hyete nātra yuddhaṃ pravartate // (11.2) Par.?
praviṣṭaścāpi kaunteya neha drakṣyasi kiṃcana / (12.1) Par.?
na hi mānuṣadehena śakyam atrābhivīkṣitum // (12.2) Par.?
atheha puruṣavyāghra kiṃcid anyaccikīrṣasi / (13.1) Par.?
tad bravīhi kariṣyāmo vacanāt tava bhārata // (13.2) Par.?
tatastān abravīd rājann arjunaḥ pākaśāsaniḥ / (14.1) Par.?
pārthivatvaṃ cikīrṣāmi dharmarājasya dhīmataḥ // (14.2) Par.?
na pravekṣyāmi vo deśaṃ bādhyatvaṃ yadi mānuṣaiḥ / (15.1) Par.?
yudhiṣṭhirāya yat kiṃcit karavannaḥ pradīyatām // (15.2) Par.?
tato divyāni vastrāṇi divyānyābharaṇāni ca / (16.1) Par.?
mokājināni divyāni tasmai te pradaduḥ karam // (16.2) Par.?
evaṃ sa puruṣavyāghro vijigye diśam uttarām / (17.1) Par.?
saṃgrāmān subahūn kṛtvā kṣatriyair dasyubhistathā // (17.2) Par.?
sa vinirjitya rājñastān kare ca viniveśya ha / (18.1) Par.?
dhanānyādāya sarvebhyo ratnāni vividhāni ca // (18.2) Par.?
hayāṃstittirikalmāṣāñ śukapatranibhān api / (19.1) Par.?
mayūrasadṛśāṃścānyān sarvān anilaraṃhasaḥ // (19.2) Par.?
vṛtaḥ sumahatā rājan balena caturaṅgiṇā / (20.1) Par.?
ājagāma punar vīraḥ śakraprasthaṃ purottamam // (20.2) Par.?
Duration=0.065657138824463 secs.