Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9286
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
etasminn eva kāle tu bhīmaseno 'pi vīryavān / (1.2) Par.?
dharmarājam anujñāpya yayau prācīṃ diśaṃ prati // (1.3) Par.?
mahatā balacakreṇa pararāṣṭrāvamardinā / (2.1) Par.?
vṛto bharataśārdūlo dviṣacchokavivardhanaḥ // (2.2) Par.?
sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat / (3.1) Par.?
pāñcālān vividhopāyaiḥ sāntvayāmāsa pāṇḍavaḥ // (3.2) Par.?
tataḥ sa gaṇḍakīṃ śūro videhāṃśca nararṣabhaḥ / (4.1) Par.?
vijityālpena kālena daśārṇān agamat prabhuḥ // (4.2) Par.?
tatra dāśārṇako rājā sudharmā lomaharṣaṇam / (5.1) Par.?
kṛtavān karma bhīmena mahad yuddhaṃ nirāyudham // (5.2) Par.?
bhīmasenastu tad dṛṣṭvā tasya karma paraṃtapaḥ / (6.1) Par.?
adhisenāpatiṃ cakre sudharmāṇaṃ mahābalam // (6.2) Par.?
tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ / (7.1) Par.?
sainyena mahatā rājan kampayann iva medinīm // (7.2) Par.?
so 'śvamedheśvaraṃ rājan rocamānaṃ sahānujam / (8.1) Par.?
jigāya samare vīro balena balināṃ varaḥ // (8.2) Par.?
sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā / (9.1) Par.?
pūrvadeśaṃ mahāvīryo vijigye kurunandanaḥ // (9.2) Par.?
tato dakṣiṇam āgamya pulindanagaraṃ mahat / (10.1) Par.?
sukumāraṃ vaśe cakre sumitraṃ ca narādhipam // (10.2) Par.?
tatastu dharmarājasya śāsanād bharatarṣabhaḥ / (11.1) Par.?
śiśupālaṃ mahāvīryam abhyayājjanamejaya // (11.2) Par.?
cedirājo 'pi tacchrutvā pāṇḍavasya cikīrṣitam / (12.1) Par.?
upaniṣkramya nagarāt pratyagṛhṇāt paraṃtapaḥ // (12.2) Par.?
tau sametya mahārāja kurucedivṛṣau tadā / (13.1) Par.?
ubhayor ātmakulayoḥ kauśalyaṃ paryapṛcchatām // (13.2) Par.?
tato nivedya tad rāṣṭraṃ cedirājo viśāṃ pate / (14.1) Par.?
uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha // (14.2) Par.?
tasya bhīmastadācakhyau dharmarājacikīrṣitam / (15.1) Par.?
sa ca tat pratigṛhyaiva tathā cakre narādhipaḥ // (15.2) Par.?
tato bhīmastatra rājann uṣitvā tridaśāḥ kṣapāḥ / (16.1) Par.?
satkṛtaḥ śiśupālena yayau sabalavāhanaḥ // (16.2) Par.?
Duration=0.09485912322998 secs.