Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9287
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ kumāraviṣaye śreṇimantam athājayat / (1.2) Par.?
kosalādhipatiṃ caiva bṛhadbalam ariṃdamaḥ // (1.3) Par.?
ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam / (2.1) Par.?
ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā // (2.2) Par.?
tato gopālakacchaṃ ca sottamān api cottarān / (3.1) Par.?
mallānām adhipaṃ caiva pārthivaṃ vyajayat prabhuḥ // (3.2) Par.?
tato himavataḥ pārśve samabhyetya jaradgavam / (4.1) Par.?
sarvam alpena kālena deśaṃ cakre vaśe balī // (4.2) Par.?
evaṃ bahuvidhān deśān vijitya puruṣarṣabhaḥ / (5.1) Par.?
unnāṭam abhito jigye kukṣimantaṃ ca parvatam / (5.2) Par.?
pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ // (5.3) Par.?
sa kāśirājaṃ samare subandhum anivartinam / (6.1) Par.?
vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ // (6.2) Par.?
tataḥ supārśvam abhitastathā rājapatiṃ kratham / (7.1) Par.?
yudhyamānaṃ balāt saṃkhye vijigye pāṇḍavarṣabhaḥ // (7.2) Par.?
tato matsyānmahātejā malayāṃśca mahābalān / (8.1) Par.?
anavadyān gayāṃścaiva paśubhūmiṃ ca sarvaśaḥ // (8.2) Par.?
nivṛtya ca mahābāhur madarvīkaṃ mahīdharam / (9.1) Par.?
sopadeśaṃ vinirjitya prayayāvuttarāmukhaḥ / (9.2) Par.?
vatsabhūmiṃ ca kaunteyo vijigye balavān balāt // (9.3) Par.?
bhargāṇām adhipaṃ caiva niṣādādhipatiṃ tathā / (10.1) Par.?
vijigye bhūmipālāṃśca maṇimatpramukhān bahūn // (10.2) Par.?
tato dakṣiṇamallāṃśca bhogavantaṃ ca pāṇḍavaḥ / (11.1) Par.?
tarasaivājayad bhīmo nātitīvreṇa karmaṇā // (11.2) Par.?
śarmakān varmakāṃścaiva sāntvenaivājayat prabhuḥ / (12.1) Par.?
vaidehakaṃ ca rājānaṃ janakaṃ jagatīpatim / (12.2) Par.?
vijigye puruṣavyāghro nātitīvreṇa karmaṇā // (12.3) Par.?
vaidehasthastu kaunteya indraparvatam antikāt / (13.1) Par.?
kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ // (13.2) Par.?
tataḥ suhmān prācyasuhmān samakṣāṃścaiva vīryavān / (14.1) Par.?
vijitya yudhi kaunteyo māgadhān upayād balī // (14.2) Par.?
daṇḍaṃ ca daṇḍadhāraṃ ca vijitya pṛthivīpatīn / (15.1) Par.?
tair eva sahitaḥ sarvair girivrajam upādravat // (15.2) Par.?
jārāsaṃdhiṃ sāntvayitvā kare ca viniveśya ha / (16.1) Par.?
tair eva sahito rājan karṇam abhyadravad balī // (16.2) Par.?
sa kampayann iva mahīṃ balena caturaṅgiṇā / (17.1) Par.?
yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā // (17.2) Par.?
sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata / (18.1) Par.?
tato vijigye balavān rājñaḥ parvatavāsinaḥ // (18.2) Par.?
atha modāgiriṃ caiva rājānaṃ balavattaram / (19.1) Par.?
pāṇḍavo bāhuvīryeṇa nijaghāna mahāmṛdhe // (19.2) Par.?
tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam / (20.1) Par.?
kauśikīkacchanilayaṃ rājānaṃ ca mahaujasam // (20.2) Par.?
ubhau balavṛtau vīrāvubhau tīvraparākramau / (21.1) Par.?
nirjityājau mahārāja vaṅgarājam upādravat // (21.2) Par.?
samudrasenaṃ nirjitya candrasenaṃ ca pārthivam / (22.1) Par.?
tāmraliptaṃ ca rājānaṃ kācaṃ vaṅgādhipaṃ tathā // (22.2) Par.?
suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ / (23.1) Par.?
sarvānmlecchagaṇāṃścaiva vijigye bharatarṣabhaḥ // (23.2) Par.?
evaṃ bahuvidhān deśān vijitya pavanātmajaḥ / (24.1) Par.?
vasu tebhya upādāya lauhityam agamad balī // (24.2) Par.?
sa sarvānmlecchanṛpatīn sāgaradvīpavāsinaḥ / (25.1) Par.?
karam āhārayāmāsa ratnāni vividhāni ca // (25.2) Par.?
candanāguruvastrāṇi maṇimuktam anuttamam / (26.1) Par.?
kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam // (26.2) Par.?
sa koṭiśatasaṃkhyena dhanena mahatā tadā / (27.1) Par.?
abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam // (27.2) Par.?
indraprastham athāgamya bhīmo bhīmaparākramaḥ / (28.1) Par.?
nivedayāmāsa tadā dharmarājāya tad dhanam // (28.2) Par.?
Duration=0.15972805023193 secs.