Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9288
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tathaiva sahadevo 'pi dharmarājena pūjitaḥ / (1.2) Par.?
mahatyā senayā sārdhaṃ prayayau dakṣiṇāṃ diśam // (1.3) Par.?
sa śūrasenān kārtsnyena pūrvam evājayat prabhuḥ / (2.1) Par.?
matsyarājaṃ ca kauravyo vaśe cakre balād balī // (2.2) Par.?
adhirājādhipaṃ caiva dantavakraṃ mahāhave / (3.1) Par.?
jigāya karadaṃ caiva svarājye saṃnyaveśayat // (3.2) Par.?
sukumāraṃ vaśe cakre sumitraṃ ca narādhipam / (4.1) Par.?
tathaivāparamatsyāṃśca vyajayat sa paṭaccarān // (4.2) Par.?
niṣādabhūmiṃ gośṛṅgaṃ parvatapravaraṃ tathā / (5.1) Par.?
tarasā vyajayad dhīmāñ śreṇimantaṃ ca pārthivam // (5.2) Par.?
navarāṣṭraṃ vinirjitya kuntibhojam upādravat / (6.1) Par.?
prītipūrvaṃ ca tasyāsau pratijagrāha śāsanam // (6.2) Par.?
tataścarmaṇvatīkūle jambhakasyātmajaṃ nṛpam / (7.1) Par.?
dadarśa vāsudevena śeṣitaṃ pūrvavairiṇā // (7.2) Par.?
cakre tatra sa saṃgrāmaṃ saha bhojena bhārata / (8.1) Par.?
sa tam ājau vinirjitya dakṣiṇābhimukho yayau // (8.2) Par.?
karāṃstebhya upādāya ratnāni vividhāni ca / (9.1) Par.?
tatastair eva sahito narmadām abhito yayau // (9.2) Par.?
vindānuvindāvāvantyau sainyena mahatā vṛtau / (10.1) Par.?
jigāya samare vīrāvāśvineyaḥ pratāpavān // (10.2) Par.?
tato ratnānyupādāya purīṃ māhiṣmatīṃ yayau / (11.1) Par.?
tatra nīlena rājñā sa cakre yuddhaṃ nararṣabhaḥ // (11.2) Par.?
pāṇḍavaḥ paravīraghnaḥ sahadevaḥ pratāpavān / (12.1) Par.?
tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram // (12.2) Par.?
sainyakṣayakaraṃ caiva prāṇānāṃ saṃśayāya ca / (13.1) Par.?
cakre tasya hi sāhāyyaṃ bhagavān havyavāhanaḥ // (13.2) Par.?
tato hayā rathā nāgāḥ puruṣāḥ kavacāni ca / (14.1) Par.?
pradīptāni vyadṛśyanta sahadevabale tadā // (14.2) Par.?
tataḥ susaṃbhrāntamanā babhūva kurunandanaḥ / (15.1) Par.?
nottaraṃ prativaktuṃ ca śakto 'bhūjjanamejaya // (15.2) Par.?
janamejaya uvāca / (16.1) Par.?
kimarthaṃ bhagavān agniḥ pratyamitro 'bhavad yudhi / (16.2) Par.?
sahadevasya yajñārthaṃ ghaṭamānasya vai dvija // (16.3) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
tatra māhiṣmatīvāsī bhagavān havyavāhanaḥ / (17.2) Par.?
śrūyate nigṛhīto vai purastāt pāradārikaḥ // (17.3) Par.?
nīlasya rājñaḥ pūrveṣām upanītaśca so 'bhavat / (18.1) Par.?
tadā brāhmaṇarūpeṇa caramāṇo yadṛcchayā // (18.2) Par.?
taṃ tu rājā yathāśāstram anvaśād dhārmikastadā / (19.1) Par.?
prajajvāla tataḥ kopād bhagavān havyavāhanaḥ // (19.2) Par.?
taṃ dṛṣṭvā vismito rājā jagāma śirasā kavim / (20.1) Par.?
cakre prasādaṃ ca tadā tasya rājño vibhāvasuḥ // (20.2) Par.?
vareṇa chandayāmāsa taṃ nṛpaṃ sviṣṭakṛttamaḥ / (21.1) Par.?
abhayaṃ ca sa jagrāha svasainye vai mahīpatiḥ // (21.2) Par.?
tataḥ prabhṛti ye kecid ajñānāt tāṃ purīṃ nṛpāḥ / (22.1) Par.?
jigīṣanti balād rājaṃste dahyantīha vahninā // (22.2) Par.?
tasyāṃ puryāṃ tadā caiva māhiṣmatyāṃ kurūdvaha / (23.1) Par.?
babhūvur anabhigrāhyā yoṣitaśchandataḥ kila // (23.2) Par.?
evam agnir varaṃ prādāt strīṇām aprativāraṇe / (24.1) Par.?
svairiṇyastatra nāryo hi yatheṣṭaṃ pracarantyuta // (24.2) Par.?
varjayanti ca rājānastad rāṣṭraṃ puruṣottama / (25.1) Par.?
bhayād agner mahārāja tadā prabhṛti sarvadā // (25.2) Par.?
sahadevastu dharmātmā sainyaṃ dṛṣṭvā bhayārditam / (26.1) Par.?
parītam agninā rājann ākampata yathā giriḥ // (26.2) Par.?
upaspṛśya śucir bhūtvā so 'bravīt pāvakaṃ tataḥ / (27.1) Par.?
tvadartho 'yaṃ samārambhaḥ kṛṣṇavartmannamo 'stu te // (27.2) Par.?
mukhaṃ tvam asi devānāṃ yajñastvam asi pāvaka / (28.1) Par.?
pāvanāt pāvakaścāsi vahanāddhavyavāhanaḥ // (28.2) Par.?
vedāstvadarthaṃ jātāśca jātavedāstato hyasi / (29.1) Par.?
yajñavighnam imaṃ kartuṃ nārhastvaṃ havyavāhana // (29.2) Par.?
evam uktvā tu mādreyaḥ kuśair āstīrya medinīm / (30.1) Par.?
vidhivat puruṣavyāghraḥ pāvakaṃ pratyupāviśat // (30.2) Par.?
pramukhe sarvasainyasya bhītodvignasya bhārata / (31.1) Par.?
na cainam atyagād vahnir velām iva mahodadhiḥ // (31.2) Par.?
tam abhyetya śanair vahnir uvāca kurunandanam / (32.1) Par.?
sahadevaṃ nṛṇāṃ devaṃ sāntvapūrvam idaṃ vacaḥ // (32.2) Par.?
uttiṣṭhottiṣṭha kauravya jijñāseyaṃ kṛtā mayā / (33.1) Par.?
vedmi sarvam abhiprāyaṃ tava dharmasutasya ca // (33.2) Par.?
mayā tu rakṣitavyeyaṃ purī bharatasattama / (34.1) Par.?
yāvad rājño 'sya nīlasya kulavaṃśadharā iti / (34.2) Par.?
īpsitaṃ tu kariṣyāmi manasastava pāṇḍava // (34.3) Par.?
tata utthāya hṛṣṭātmā prāñjaliḥ śirasānataḥ / (35.1) Par.?
pūjayāmāsa mādreyaḥ pāvakaṃ puruṣarṣabhaḥ // (35.2) Par.?
pāvake vinivṛtte tu nīlo rājābhyayāt tadā / (36.1) Par.?
satkāreṇa naravyāghraṃ sahadevaṃ yudhāṃ patim // (36.2) Par.?
pratigṛhya ca tāṃ pūjāṃ kare ca viniveśya tam / (37.1) Par.?
mādrīsutastataḥ prāyād vijayī dakṣiṇāṃ diśam // (37.2) Par.?
traipuraṃ sa vaśe kṛtvā rājānam amitaujasam / (38.1) Par.?
nijagrāha mahābāhustarasā potaneśvaram // (38.2) Par.?
āhṛtiṃ kauśikācāryaṃ yatnena mahatā tataḥ / (39.1) Par.?
vaśe cakre mahābāhuḥ surāṣṭrādhipatiṃ tathā // (39.2) Par.?
surāṣṭraviṣayasthaśca preṣayāmāsa rukmiṇe / (40.1) Par.?
rājñe bhojakaṭasthāya mahāmātrāya dhīmate // (40.2) Par.?
bhīṣmakāya sa dharmātmā sākṣād indrasakhāya vai / (41.1) Par.?
sa cāsya sasuto rājan pratijagrāha śāsanam // (41.2) Par.?
prītipūrvaṃ mahābāhur vāsudevam avekṣya ca / (42.1) Par.?
tataḥ sa ratnānyādāya punaḥ prāyād yudhāṃ patiḥ // (42.2) Par.?
tataḥ śūrpārakaṃ caiva gaṇaṃ copakṛtāhvayam / (43.1) Par.?
vaśe cakre mahātejā daṇḍakāṃśca mahābalaḥ // (43.2) Par.?
sāgaradvīpavāsāṃśca nṛpatīnmlecchayonijān / (44.1) Par.?
niṣādān puruṣādāṃśca karṇaprāvaraṇān api // (44.2) Par.?
ye ca kālamukhā nāma narā rākṣasayonayaḥ / (45.1) Par.?
kṛtsnaṃ kollagiriṃ caiva muracīpattanaṃ tathā // (45.2) Par.?
dvīpaṃ tāmrāhvayaṃ caiva parvataṃ rāmakaṃ tathā / (46.1) Par.?
timiṃgilaṃ ca nṛpatiṃ vaśe cakre mahāmatiḥ // (46.2) Par.?
ekapādāṃśca puruṣān kevalān vanavāsinaḥ / (47.1) Par.?
nagarīṃ saṃjayantīṃ ca picchaṇḍaṃ karahāṭakam / (47.2) Par.?
dūtair eva vaśe cakre karaṃ cainān adāpayat // (47.3) Par.?
pāṇḍyāṃśca draviḍāṃścaiva sahitāṃścoḍrakeralaiḥ / (48.1) Par.?
andhrāṃstalavanāṃścaiva kaliṅgān oṣṭrakarṇikān // (48.2) Par.?
antākhīṃ caiva romāṃ ca yavanānāṃ puraṃ tathā / (49.1) Par.?
dūtair eva vaśe cakre karaṃ cainān adāpayat // (49.2) Par.?
bharukacchaṃ gato dhīmān dūtānmādravatīsutaḥ / (50.1) Par.?
preṣayāmāsa rājendra paulastyāya mahātmane / (50.2) Par.?
vibhīṣaṇāya dharmātmā prītipūrvam ariṃdamaḥ // (50.3) Par.?
sa cāsya pratijagrāha śāsanaṃ prītipūrvakam / (51.1) Par.?
tacca kālakṛtaṃ dhīmān anvamanyata sa prabhuḥ // (51.2) Par.?
tataḥ saṃpreṣayāmāsa ratnāni vividhāni ca / (52.1) Par.?
candanāgurumukhyāni divyānyābharaṇāni ca // (52.2) Par.?
vāsāṃsi ca mahārhāṇi maṇīṃścaiva mahādhanān / (53.1) Par.?
nyavartata tato dhīmān sahadevaḥ pratāpavān // (53.2) Par.?
evaṃ nirjitya tarasā sāntvena vijayena ca / (54.1) Par.?
karadān pārthivān kṛtvā pratyāgacchad ariṃdamaḥ // (54.2) Par.?
dharmarājāya tat sarvaṃ nivedya bharatarṣabha / (55.1) Par.?
kṛtakarmā sukhaṃ rājann uvāsa janamejaya // (55.2) Par.?
Duration=0.39417290687561 secs.