Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): India, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9289
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
nakulasya tu vakṣyāmi karmāṇi vijayaṃ tathā / (1.2) Par.?
vāsudevajitām āśāṃ yathāsau vyajayat prabhuḥ // (1.3) Par.?
niryāya khāṇḍavaprasthāt pratīcīm abhito diśam / (2.1) Par.?
uddiśya matimān prāyānmahatyā senayā saha // (2.2) Par.?
siṃhanādena mahatā yodhānāṃ garjitena ca / (3.1) Par.?
rathanemininādaiśca kampayan vasudhām imām // (3.2) Par.?
tato bahudhanaṃ ramyaṃ gavāśvadhanadhānyavat / (4.1) Par.?
kārttikeyasya dayitaṃ rohītakam upādravat // (4.2) Par.?
tatra yuddhaṃ mahad vṛttaṃ śūrair mattamayūrakaiḥ / (5.1) Par.?
marubhūmiṃ ca kārtsnyena tathaiva bahudhānyakam // (5.2) Par.?
śairīṣakaṃ mahecchaṃ ca vaśe cakre mahādyutiḥ / (6.1) Par.?
śibīṃstrigartān ambaṣṭhānmālavān pañcakarpaṭān // (6.2) Par.?
tathā madhyamikāyāṃśca vāṭadhānān dvijān atha / (7.1) Par.?
punaśca parivṛtyātha puṣkarāraṇyavāsinaḥ // (7.2) Par.?
gaṇān utsavasaṃketān vyajayat puruṣarṣabhaḥ / (8.1) Par.?
sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ // (8.2) Par.?
śūdrābhīragaṇāścaiva ye cāśritya sarasvatīm / (9.1) Par.?
vartayanti ca ye matsyair ye ca parvatavāsinaḥ // (9.2) Par.?
kṛtsnaṃ pañcanadaṃ caiva tathaivāparaparyaṭam / (10.1) Par.?
uttarajyotikaṃ caiva tathā vṛndāṭakaṃ puram / (10.2) Par.?
dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ // (10.3) Par.?
ramaṭhān hārahūṇāṃśca pratīcyāścaiva ye nṛpāḥ / (11.1) Par.?
tān sarvān sa vaśe cakre śāsanād eva pāṇḍavaḥ // (11.2) Par.?
tatrasthaḥ preṣayāmāsa vāsudevāya cābhibhuḥ / (12.1) Par.?
sa cāsya daśabhī rājyaiḥ pratijagrāha śāsanam // (12.2) Par.?
tataḥ śākalam abhyetya madrāṇāṃ puṭabhedanam / (13.1) Par.?
mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī // (13.2) Par.?
sa tasmin satkṛto rājñā satkārārho viśāṃ pate / (14.1) Par.?
ratnāni bhūrīṇyādāya sampratasthe yudhāṃ patiḥ // (14.2) Par.?
tataḥ sāgarakukṣisthānmlecchān paramadāruṇān / (15.1) Par.?
pahlavān barbarāṃścaiva tān sarvān anayad vaśam // (15.2) Par.?
tato ratnānyupādāya vaśe kṛtvā ca pārthivān / (16.1) Par.?
nyavartata naraśreṣṭho nakulaścitramārgavit // (16.2) Par.?
karabhāṇāṃ sahasrāṇi kośaṃ tasya mahātmanaḥ / (17.1) Par.?
ūhur daśa mahārāja kṛcchrād iva mahādhanam // (17.2) Par.?
indraprasthagataṃ vīram abhyetya sa yudhiṣṭhiram / (18.1) Par.?
tato mādrīsutaḥ śrīmān dhanaṃ tasmai nyavedayat // (18.2) Par.?
evaṃ pratīcīṃ nakulo diśaṃ varuṇapālitām / (19.1) Par.?
vijigye vāsudevena nirjitāṃ bharatarṣabhaḥ // (19.2) Par.?
Duration=0.060833930969238 secs.