Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9290
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
rakṣaṇād dharmarājasya satyasya paripālanāt / (1.2) Par.?
śatrūṇāṃ kṣapaṇāccaiva svakarmaniratāḥ prajāḥ // (1.3) Par.?
balīnāṃ samyag ādānād dharmataścānuśāsanāt / (2.1) Par.?
nikāmavarṣī parjanyaḥ sphīto janapado 'bhavat // (2.2) Par.?
sarvārambhāḥ supravṛttā gorakṣaṃ karṣaṇaṃ vaṇik / (3.1) Par.?
viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇaḥ // (3.2) Par.?
dasyubhyo vañcakebhyo vā rājan prati parasparam / (4.1) Par.?
rājavallabhataścaiva nāśrūyanta mṛṣā giraḥ // (4.2) Par.?
avarṣaṃ cātivarṣaṃ ca vyādhipāvakamūrchanam / (5.1) Par.?
sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire // (5.2) Par.?
priyaṃ kartum upasthātuṃ balikarma svabhāvajam / (6.1) Par.?
abhihartuṃ nṛpā jagmur nānyaiḥ kāryaiḥ pṛthak pṛthak // (6.2) Par.?
dharmyair dhanāgamaistasya vavṛdhe nicayo mahān / (7.1) Par.?
kartuṃ yasya na śakyeta kṣayo varṣaśatair api // (7.2) Par.?
svakośasya parīmāṇaṃ koṣṭhasya ca mahīpatiḥ / (8.1) Par.?
vijñāya rājā kaunteyo yajñāyaiva mano dadhe // (8.2) Par.?
suhṛdaścaiva taṃ sarve pṛthak ca saha cābruvan / (9.1) Par.?
yajñakālastava vibho kriyatām atra sāṃpratam // (9.2) Par.?
athaivaṃ bruvatām eva teṣām abhyāyayau hariḥ / (10.1) Par.?
ṛṣiḥ purāṇo vedātmā dṛśyaścāpi vijānatām // (10.2) Par.?
jagatastasthuṣāṃ śreṣṭhaḥ prabhavaścāpyayaśca ha / (11.1) Par.?
bhūtabhavyabhavannāthaḥ keśavaḥ keśisūdanaḥ // (11.2) Par.?
prākāraḥ sarvavṛṣṇīnām āpatsvabhayado 'rihā / (12.1) Par.?
balādhikāre nikṣipya saṃhatyānakadundubhim // (12.2) Par.?
uccāvacam upādāya dharmarājāya mādhavaḥ / (13.1) Par.?
dhanaughaṃ puruṣavyāghro balena mahatā vṛtaḥ // (13.2) Par.?
taṃ dhanaugham aparyantaṃ ratnasāgaram akṣayam / (14.1) Par.?
nādayan rathaghoṣeṇa praviveśa purottamam // (14.2) Par.?
asūryam iva sūryeṇa nivātam iva vāyunā / (15.1) Par.?
kṛṣṇena samupetena jahṛṣe bhārataṃ puram // (15.2) Par.?
taṃ mudābhisamāgamya satkṛtya ca yathāvidhi / (16.1) Par.?
saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ // (16.2) Par.?
dhaumyadvaipāyanamukhair ṛtvigbhiḥ puruṣarṣabhaḥ / (17.1) Par.?
bhīmārjunayamaiścāpi sahitaḥ kṛṣṇam abravīt // (17.2) Par.?
tvatkṛte pṛthivī sarvā madvaśe kṛṣṇa vartate / (18.1) Par.?
dhanaṃ ca bahu vārṣṇeya tvatprasādād upārjitam // (18.2) Par.?
so 'ham icchāmi tat sarvaṃ vidhivad devakīsuta / (19.1) Par.?
upayoktuṃ dvijāgryeṣu havyavāhe ca mādhava // (19.2) Par.?
tad ahaṃ yaṣṭum icchāmi dāśārha sahitastvayā / (20.1) Par.?
anujaiśca mahābāho tanmānujñātum arhasi // (20.2) Par.?
sa dīkṣāpaya govinda tvam ātmānaṃ mahābhuja / (21.1) Par.?
tvayīṣṭavati dāśārha vipāpmā bhavitā hyaham // (21.2) Par.?
māṃ vāpyabhyanujānīhi sahaibhir anujair vibho / (22.1) Par.?
anujñātastvayā kṛṣṇa prāpnuyāṃ kratum uttamam // (22.2) Par.?
taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram / (23.1) Par.?
tvam eva rājaśārdūla samrāḍ arho mahākratum / (23.2) Par.?
samprāpnuhi tvayā prāpte kṛtakṛtyāstato vayam // (23.3) Par.?
yajasvābhīpsitaṃ yajñaṃ mayi śreyasyavasthite / (24.1) Par.?
niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ // (24.2) Par.?
yudhiṣṭhira uvāca / (25.1) Par.?
saphalaḥ kṛṣṇa saṃkalpaḥ siddhiśca niyatā mama / (25.2) Par.?
yasya me tvaṃ hṛṣīkeśa yathepsitam upasthitaḥ // (25.3) Par.?
vaiśaṃpāyana uvāca / (26.1) Par.?
anujñātastu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha / (26.2) Par.?
īhituṃ rājasūyāya sādhanānyupacakrame // (26.3) Par.?
tata ājñāpayāmāsa pāṇḍavo 'rinibarhaṇaḥ / (27.1) Par.?
sahadevaṃ yudhāṃ śreṣṭhaṃ mantriṇaścaiva sarvaśaḥ // (27.2) Par.?
asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ / (28.1) Par.?
tathopakaraṇaṃ sarvaṃ maṅgalāni ca sarvaśaḥ // (28.2) Par.?
adhiyajñāṃśca saṃbhārān dhaumyoktān kṣipram eva hi / (29.1) Par.?
samānayantu puruṣā yathāyogaṃ yathākramam // (29.2) Par.?
indraseno viśokaśca pūruścārjunasārathiḥ / (30.1) Par.?
annādyāharaṇe yuktāḥ santu matpriyakāmyayā // (30.2) Par.?
sarvakāmāśca kāryantāṃ rasagandhasamanvitāḥ / (31.1) Par.?
manoharāḥ prītikarā dvijānāṃ kurusattama // (31.2) Par.?
tad vākyasamakālaṃ tu kṛtaṃ sarvam avedayat / (32.1) Par.?
sahadevo yudhāṃ śreṣṭho dharmarāje mahātmani // (32.2) Par.?
tato dvaipāyano rājann ṛtvijaḥ samupānayat / (33.1) Par.?
vedān iva mahābhāgān sākṣānmūrtimato dvijān // (33.2) Par.?
svayaṃ brahmatvam akarot tasya satyavatīsutaḥ / (34.1) Par.?
dhanaṃjayānām ṛṣabhaḥ susāmā sāmago 'bhavat // (34.2) Par.?
yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryusattamaḥ / (35.1) Par.?
pailo hotā vasoḥ putro dhaumyena sahito 'bhavat // (35.2) Par.?
eteṣāṃ śiṣyavargāśca putrāśca bharatarṣabha / (36.1) Par.?
babhūvur hotragāḥ sarve vedavedāṅgapāragāḥ // (36.2) Par.?
te vācayitvā puṇyāham īhayitvā ca taṃ vidhim / (37.1) Par.?
śāstroktaṃ yojayāmāsustad devayajanaṃ mahat // (37.2) Par.?
tatra cakrur anujñātāḥ śaraṇānyuta śilpinaḥ / (38.1) Par.?
ratnavanti viśālāni veśmānīva divaukasām // (38.2) Par.?
tata ājñāpayāmāsa sa rājā rājasattamaḥ / (39.1) Par.?
sahadevaṃ tadā sadyo mantriṇaṃ kurusattamaḥ // (39.2) Par.?
āmantraṇārthaṃ dūtāṃstvaṃ preṣayasvāśugān drutam / (40.1) Par.?
upaśrutya vaco rājñaḥ sa dūtān prāhiṇot tadā // (40.2) Par.?
āmantrayadhvaṃ rāṣṭreṣu brāhmaṇān bhūmipān api / (41.1) Par.?
viśaśca mānyāñśūdrāṃśca sarvān ānayateti ca // (41.2) Par.?
te sarvān pṛthivīpālān pāṇḍaveyasya śāsanāt / (42.1) Par.?
āmantrayāṃbabhūvuśca preṣayāmāsa cāparān // (42.2) Par.?
tataste tu yathākālaṃ kuntīputraṃ yudhiṣṭhiram / (43.1) Par.?
dīkṣayāṃcakrire viprā rājasūyāya bhārata // (43.2) Par.?
dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ / (44.1) Par.?
jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraśaḥ // (44.2) Par.?
bhrātṛbhir jñātibhiścaiva suhṛdbhiḥ sacivaistathā / (45.1) Par.?
kṣatriyaiśca manuṣyendra nānādeśasamāgataiḥ / (45.2) Par.?
amātyaiśca nṛpaśreṣṭho dharmo vigrahavān iva // (45.3) Par.?
ājagmur brāhmaṇāstatra viṣayebhyastatastataḥ / (46.1) Par.?
sarvavidyāsu niṣṇātā vedavedāṅgapāragāḥ // (46.2) Par.?
teṣām āvasathāṃścakrur dharmarājasya śāsanāt / (47.1) Par.?
bahvannāñ śayanair yuktān sagaṇānāṃ pṛthak pṛthak / (47.2) Par.?
sarvartuguṇasampannāñśilpino 'tha sahasraśaḥ // (47.3) Par.?
teṣu te nyavasan rājan brāhmaṇā bhṛśasatkṛtāḥ / (48.1) Par.?
kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān // (48.2) Par.?
bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ / (49.1) Par.?
aniśaṃ śrūyate smātra muditānāṃ mahātmanām // (49.2) Par.?
dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti / (50.1) Par.?
evaṃprakārāḥ saṃjalpāḥ śrūyante smātra nityaśaḥ // (50.2) Par.?
gavāṃ śatasahasrāṇi śayanānāṃ ca bhārata / (51.1) Par.?
rukmasya yoṣitāṃ caiva dharmarājaḥ pṛthag dadau // (51.2) Par.?
prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ / (52.1) Par.?
pṛthivyām ekavīrasya śakrasyeva triviṣṭape // (52.2) Par.?
tato yudhiṣṭhiro rājā preṣayāmāsa pāṇḍavam / (53.1) Par.?
nakulaṃ hāstinapuraṃ bhīṣmāya bharatarṣabha // (53.2) Par.?
droṇāya dhṛtarāṣṭrāya vidurāya kṛpāya ca / (54.1) Par.?
bhrātṝṇāṃ caiva sarveṣāṃ ye 'nuraktā yudhiṣṭhire // (54.2) Par.?
Duration=0.21645307540894 secs.